Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne raṇavarṇanaṃ nāma sargaḥ |
ṣaṭtriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha śṛṅgopamāneṣu sthiteṣu śavarādiṣu |
gaṅgātulyāsu jātāsu vahadraktanadīṣu ca || 1 ||
[Analyze grammar]

nṛtyatsu loladordaṇḍaṃ kabandheṣu sabandhuṣu |
bruḍatsu narahastyaśvaratheṣu rudhirāmbhasi || 2 ||
[Analyze grammar]

sarvasainyeṣu yāteṣu viralatvaṃ visāriṣu |
sarvabhīruṣu bhagneṣu vidruteṣu diśo daśa || 3 ||
[Analyze grammar]

mātaṅgaśavaśaileṣu viśrāntāmbudapaṅktiṣu |
yakṣarakṣaḥpiśāceṣu krīḍatsu rudhirārṇave || 4 ||
[Analyze grammar]

mahatāṃ dharmaniṣṭhānāṃ śīlaujassattvaśālinām |
śuddhānāṃ kulapadmānāṃ vīrāṇāmanivartinām || 5 ||
[Analyze grammar]

dvandvayuddhāni jātāni meghānāmiva garjatām |
mitho nigaraṇotkāni milatsāgarapūravat || 6 ||
[Analyze grammar]

sapañjaraḥ pañjariṇā gajaughena gajoccayaḥ |
savanaḥ savanenādriradriṇevāmiladbalāt || 7 ||
[Analyze grammar]

aśvaugho'miladaśvānāṃ vṛndenārāviraṃhasā |
taraṅgoghena ghoreṇa taraṅgogha ivārṇave || 8 ||
[Analyze grammar]

narānīko narānīkaṃ samāyudhamayodhayat |
veṇvaughamiva veṇvaugho marullolo maruccalam || 9 ||
[Analyze grammar]

rathaughaśca rathaughena niṣpipeṣākhilaṃ vapuḥ |
nagaraṃ nagareṇeva daivenoḍḍīnamambaram || 10 ||
[Analyze grammar]

saraccharabharāsāraracitāpūrvavāridam |
yuyudhe sthagitākāśā dhanurdharapatākinī || 11 ||
[Analyze grammar]

viṣamāyudhayuddheṣu yoddhāraḥ pelavāśayāḥ |
yadā yuktyā palāyante raṇakalpānale tadā || 12 ||
[Analyze grammar]

militāścakriṇaścakrairdhanurdhārairdhanurdharāḥ |
khaḍgibhiḥ khaḍgayoddhāro bhusuṇḍībhirbhusuṇḍinaḥ || 13 ||
[Analyze grammar]

musulairmusuloddhārāḥ kuntinaḥ kuntadhāribhiḥ |
ṛṣṭyāyudhā ṛṣṭidharaiḥ prāsibhiḥ prāsapāṇayaḥ || 14 ||
[Analyze grammar]

samudgarā mudgaribhiḥ sagadairvilasadgadāḥ |
prāsamārgavidaḥ prāsaiḥ paraśūtkāḥ paraśvadhaiḥ || 15 ||
[Analyze grammar]

laguḍaughairlaguḍina upalairupalāyudhāḥ |
pāśibhiḥ pāśaparamāśśaṅkubhiśśaṅkudhāriṇaḥ || 16 ||
[Analyze grammar]

kṣurikābhiḥ sakṣurikā bhiṇḍipālaiśca tadbhṛtaḥ |
vajramuṣṭidharāstatsthairaṅkuśairaṅkuśoddhṛtāḥ || 17 ||
[Analyze grammar]

halairhalanikāṣajñāstriśūlaiśca triśūlinaḥ |
śṛṅkhalājālino jālaiśśārṅkhalairalikomalaiḥ || 18 ||
[Analyze grammar]

śāktīkaiśśaktiyoddhāraśśūlaiśśūlaviśāradāḥ |
kṣubhitāḥ kalpavikṣubdhasāgarormighaṭā iva || 19 ||
[Analyze grammar]

kṣubdhaścakrajalāvartaiśśaraśīkaramārutaiḥ |
prabhramaddhetimakaro vyomaikārṇava ābabhau || 20 ||
[Analyze grammar]

utphālāyudhakallolaḥ senākulajalecaraḥ |
rodhorandhrasamudro'sau babhūvāmaradustaraḥ || 21 ||
[Analyze grammar]

digaṣṭakajanānīkaṃ pakṣadvayatayā tayā |
ardhenārdhena kuṣitaṃ bhūpālābhyāṃ tathā sthitam || 22 ||
[Analyze grammar]

paśya deśādisaṅkhyena prāgdigbhāgagatānimān |
līlānāthasya padmasya pakṣe janapadāñchṛṇu || 23 ||
[Analyze grammar]

pūrvasyāṃ kāśimagadhāḥ kosalā mithilotkalāḥ |
mekalāḥ kavaṭāḥ puṇḍrāstathauṇḍrāḥ samagauḍakāḥ || 24 ||
[Analyze grammar]

drimayo madrasuhmāśca tāmraliptāstathaiva ca |
prāgjyotiṣā vājimukhā ambaṣṭhāḥ puruṣādakāḥ || 25 ||
[Analyze grammar]

karṇākṣaṣṭhā aviśrotrā āmamīnāśanāstathā |
vyāghravaktrāḥ kirātāśca śavarā ekapādakāḥ || 26 ||
[Analyze grammar]

mālyavānnāma śailo'tra śibivāñjñāna eva ca |
vṛṣabhadhvajapadmādyāstathodayakaro giriḥ || 27 ||
[Analyze grammar]

atha prāgdakṣiṇāyāṃ tu ime vindhyādrivāsinaḥ |
cedayo vatsadāśārṇā aṅgavaṅgopavaṅgakāḥ || 28 ||
[Analyze grammar]

kaliṅgapuṇḍrajaṭharā vidarbhā mekhalāstathā |
śavarā nagnaparṇāśca kaṇṭhatripurapūrakāḥ || 29 ||
[Analyze grammar]

kaṇṭakasthalanāmānaḥ pṛthudvīpakakomalāḥ |
kaṇṭhadrāśśoṇikāścaiva tathā carmaṇvatā api || 30 ||
[Analyze grammar]

kokakā hemakuḍyāśca tathā śmaśrudharā iti |
baligrīvamahāgrīvāḥ kiṣkindhā nārikelinaḥ || 31 ||
[Analyze grammar]

atha līlāpaterasya dakṣiṇasyāmime'drayaḥ |
vindhyo'tha kusumāpīḍo mahendro dundurastathā || 32 ||
[Analyze grammar]

malayaḥ sūryavāṃścaiva gaṇarājyanṛrājyakāḥ |
avantiriti vikhyātā tathā sāmbavatīti ca || 33 ||
[Analyze grammar]

daśapuryā ekakacchā ṛṣikāsturuṣkāśśakāḥ |
vanavāsopagirayaste bhadragirayastathā || 34 ||
[Analyze grammar]

nāgarā daṇḍakāścaiva gaṇarājyā nṛrājyakāḥ |
sahārā ṛṣyamūkāśca kārkoṭā vanatimbilāḥ || 35 ||
[Analyze grammar]

padmā nivāsinaścaiva caurakāḥ karkavīrakāḥ |
vairikāḥ pāśikāścaiva dharmapattanapāṃsikāḥ || 36 ||
[Analyze grammar]

śākikāḥ kṛṣṇacelūrā nārmadāstāmraparṇakāḥ |
gonandāḥ kanakāścaiva cīnapattananāmakāḥ || 37 ||
[Analyze grammar]

tālīkaṭāḥ saritkīrṇā rahakā veṇṇakārhaṇāḥ |
vaivuṇḍakāstumbavanā lājinadvīpakarṇakāḥ || 38 ||
[Analyze grammar]

karṇikārāśca śivayaḥ kuṅkuṇāścitrakūṭakāḥ |
karṇāṭamañcakaṭakā mahākaṭavikāstathā || 39 ||
[Analyze grammar]

āndhrāśca kollaśinayaśśivātakacavairikāḥ |
baladevāḥ pattanakāḥ krauñcāṣṭīvāstathaiva ca || 40 ||
[Analyze grammar]

śilākṣā radato nandanandanāmalayābhidhāḥ |
te citrakūṭaśikharā laṅkārakṣogaṇāspadāḥ || 41 ||
[Analyze grammar]

atha pratyagdakṣiṇāyāṃ mahārāṣṭrasurāṣṭrakāḥ |
sindhusauvīraśūdrākhyā ābhīrā dramiḍāstathā || 42 ||
[Analyze grammar]

koṭakāṣṣaṇḍasindhvākhyāstathā kaliruhā api |
atra hemagiriśśailastathā raivatako giriḥ || 43 ||
[Analyze grammar]

nabhukākhyaṃ mayavanaṃ yavanāstatra jantavaḥ |
pahlavā mārgaṇāvartā dhūmrāmbaṣṭhakanāmakāḥ || 44 ||
[Analyze grammar]

tathā lājakaṇāścaiva tathāmragirivāsinaḥ |
tato'bdhiraurvāgniyutā ete līlāpaterjanāḥ || 45 ||
[Analyze grammar]

atha tatpratipakṣasthānimāñjanapadāñchṛṇu |
paścimāyāṃ diśi prauḍhā ime tāvanmahādrayaḥ || 46 ||
[Analyze grammar]

matimānnāma śailendraḥ kṣurārpaṇagiristathā |
vanaukahā meghavāṃśca cakravānastaparvataḥ || 47 ||
[Analyze grammar]

janāḥ pañcanadā nāma kāśā brahmāvasātakāḥ |
tathaiva tārakṣatayaḥ pāravāśśāntikāstathā || 48 ||
[Analyze grammar]

pārśve vatakapokrāṇāṃ girivānavamāstathā |
santyaktadharmamaryādāste'dhamā mlecchajātayaḥ || 49 ||
[Analyze grammar]

tato janapadā bhūmiryojanānāṃ śatadvayam |
tato mahendraśikharī muktā maṇimayāvaniḥ || 50 ||
[Analyze grammar]

vṛto mahīdharaśatairathāsto nāma parvataḥ |
tato mahārṇavo bhīmāḥ pāriyātragirestaṭe || 51 ||
[Analyze grammar]

paścimottaradigbhāge deśo girimatiḥ sthitaḥ |
tathā veṇumatiścaiva tatasturamatirmahī || 52 ||
[Analyze grammar]

tathā phalgunakāścaiva māṇḍavyā ekanetrakāḥ |
purukundāstukhārāśca tālamallalahāvahāḥ || 53 ||
[Analyze grammar]

vandilā navilā vālā dīrghakeśāṅgabāhavaḥ |
raṅgāḥ khamūnikāḥ kampā guruhāścāruhāstathā || 54 ||
[Analyze grammar]

tataḥ strīrājyamatulaṃ govṛṣāpatyabhājanam |
athottarasyāṃ himavān kāñjo'tha madhumān giriḥ || 55 ||
[Analyze grammar]

kailāso vasumānmerustatpatheṣu janā ime |
madrapauravayaudheyā mālavāśśūrasenakāḥ || 56 ||
[Analyze grammar]

rājanyāśca tathāśvinyā arjunāvanayastathā |
trigartakekayaḥ kṣudramācelāścūstavāsinaḥ || 57 ||
[Analyze grammar]

ambalāḥ prasthalāśśākāḥ kṣemadhūrtaya eva ca |
antaradvīpagāndhārastathā vandivaṭastavaḥ || 58 ||
[Analyze grammar]

atha takṣaśilā nāma tato'pi lavaṇāvatī |
puṣkalāvatideśaśca yaśovatimahī tataḥ || 59 ||
[Analyze grammar]

tato maṇimatī bhūmiśśyāmākā khacarāstathā |
dāśadānā gavyasanā daṇḍahavyasanāstathā || 60 ||
[Analyze grammar]

dānadāśśūrakāścaiva vāṭādhārāstathaiva ca |
kohakaṃ nagaraṃ caiva surabhūtipuraṃ tathā || 61 ||
[Analyze grammar]

tato vai taṭakādarśā danturādarśa eva ca |
tataḥ piṇḍalamālavyayāyaneyābhidhānakāḥ || 62 ||
[Analyze grammar]

mālahālā hūnahematālāśvāḥ svamukhāstathā |
himavānvasumān kauñjaḥ kailāsaścetyagāstathā || 63 ||
[Analyze grammar]

tato janapadā bhūmiraśītiśatayojanā |
atha prāguttarasyāṃ tvamimāñjanapadāñchṛṇu || 64 ||
[Analyze grammar]

kaulūtā brahmaputrāśca kuvindāśca dinādanāḥ |
maḍavā naṣṭarājyāśca vanarāṣṭrāstathaiva ca || 65 ||
[Analyze grammar]

kaiḍabhallāḥ siṃhapurāstathā cāmavataṅganāḥ |
sārpātakāḥ pārvatakāḥ kaśmīrā daradāstathā || 66 ||
[Analyze grammar]

abhisārajadārvākāḥ pallolukaciroḍunāḥ |
kirātāḥ paśupālāśca cīnāḥ svarṇamahī tataḥ || 67 ||
[Analyze grammar]

devasthalopavanabhūstadanūditaśrīrviśvāvasostadanu mandiramuttamarddhi |
kailāsabhūstadanu muñjavanaśca śailo vidyādharāmaravihāravimānabhūmiḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 36

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: