Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

maṇḍapopākhyāne rājñīparidevanaṃ nāma sargaḥ |
saptadaśaḥ sargaḥ |
sarasvatī |
śavībhūtamimaṃ vatse bhartāraṃ puṣpakambalaiḥ |
ācchādya sthāpayeha tvaṃ punarenamavāpsyasi || 1 ||
[Analyze grammar]

puṣpāṇi mlānimeṣyanti no na caiṣa vinaṅkṣyati |
bhūyaśca tava bhartāyamacireṇa bhaviṣyati || 2 ||
[Analyze grammar]

etadīyaśca jīvo'sāvākāśaviśadastava |
na nirgamiṣyati kṣipramapyantaḥpuramaṇḍapāt || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
ṣaṭpadaśreṇinayanā samākarṇyeti bandhubhiḥ |
sā samāśvāsitāgatya payobhiriva padminī || 4 ||
[Analyze grammar]

patiṃ saṃsthāpya tatraiva puṣpapūrapragopitam |
kiñcidāśvāsitātiṣṭhatkṛpaṇeva nidhāninī || 5 ||
[Analyze grammar]

tasminneva dine saikā tasmiñchuddhāntamaṇḍape |
ardharātraṃ parijane sarvasminnidrayā hṛte || 6 ||
[Analyze grammar]

jñaptiṃ bhagavatīṃ devīṃ śuddhajñānamahādhiyā |
duḥkhādāhvāyayāmāsa sovaca samupetya tām || 7 ||
[Analyze grammar]

sarasvatī |
kiṃ smṛtāsmi tvayā vatse dhatse kimiti śokitām |
saṃsāre bhrāntayo bhānti mṛgatṛṣṇāmbuvanmudhā || 8 ||
[Analyze grammar]

līlā |
kva mamāmba sthito bhartā kiṃ karotyatha kīdṛśaḥ |
samīpaṃ naya māṃ tasya naikā śaknomi jīvitum || 9 ||
[Analyze grammar]

devī |
cittākāśaṃ cidākāśamākāśaṃ ca tṛtīyakam |
tebhyaśśūnyatamaṃ viddhi cidākāśaṃ varānane || 10 ||
[Analyze grammar]

śūnyamevedamakhilaṃ jagattatra vyavasthitam |
ahaṃ tvamiti dṛśyātma nānānānaiva nirvapuḥ || 11 ||
[Analyze grammar]

abhittimayamevedaṃ kalpanārūpitaṃ jagat |
jñaptibhāmātrakaṃ deśatulāpūraṇavarjitam || 12 ||
[Analyze grammar]

taccidākāśakośātmā cidākāśaikyabhāvanāt |
avidyamānamapyāśu dṛśyate'thānubhūyate || 13 ||
[Analyze grammar]

deśāddeśāntaraprāptau saṃvido madhyameva yat |
nimeṣeṇa cidākāśaṃ tadviddhi varavarṇini || 14 ||
[Analyze grammar]

tasminnirastaniśśeṣasaṅkalpasthitimeṣi cet |
sarvātmakapadaṃ tattaddṛṣṭvā prāpnoṣyasaṃśayam || 15 ||
[Analyze grammar]

atyantābhāvasaṃvittyā jagatastvetadāpyate |
nānyathā madvareṇāśu tvaṃ tu prāpsyasi sundari || 16 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā sā yayau devī divyamātmīyamāspadam |
līlā tu līlayaivāsīnnirvikalpasamādhibhāk || 17 ||
[Analyze grammar]

tattatyāja nimeṣeṇa sāntaḥkaraṇapañjaram |
svadehaṃ khamivoḍḍīnā nijanīḍaṃ vihaṅgamī || 18 ||
[Analyze grammar]

dadarśa ca svabhartāraṃ tasminnevālayāmbare |
saṃsthitaṃ pṛthivīpālamāsthāne bahurājake || 19 ||
[Analyze grammar]

siṃhāsanasamārūḍhaṃ jaya jīveti saṃstutam |
prastutaṃ maṇḍalānekakāryamāhartumādṛtam || 20 ||
[Analyze grammar]

patākāmañjarīkīrṇarājadhānīgṛhasthitam |
pūrvadvārasthitāsaṅkhyamuniviprarṣimaṇḍalam || 21 ||
[Analyze grammar]

dakṣiṇadvāragāsaṅkhyalalanālokamaṇḍalam |
paścimadvāragāsaṅkhyarājarājeśamaṇḍalam || 22 ||
[Analyze grammar]

uttaradvāragāsaṅkhyarathahastyaśvasaṅkulam |
ekabhṛtyavinirṇītadakṣiṇāpathavigraham || 23 ||
[Analyze grammar]

karṇāṭanātharacitapūrvadeśakriyākramam |
surāṣṭrādhipanirṇītasarvamlecchottarāpatham || 24 ||
[Analyze grammar]

mālaveśasamākrāntasarvapāścātyataṅgaṇam |
dakṣiṇābdhitaṭāyātalaṅkādūtavinoditam || 25 ||
[Analyze grammar]

pūrvābdhitaṭamāhendrasiddhoktagaganāpagam |
uttarābdhitaṭāyātadūtavarṇitaguhyakam || 26 ||
[Analyze grammar]

paścimābdhitaṭīlokavarṇitāstamayakramam |
asaṅkhyabaddhabhūpālakarākīrṇākhilājiram || 27 ||
[Analyze grammar]

yajñavāṭapaṭhadviprajitatūryogranissvanam |
vandikolāhalollāsapratiśrudghanakandaram || 28 ||
[Analyze grammar]

geyavādyodyatadhvānapradhvanadgaganāntaram |
hayahastirathāvārirajomeghaghanāmbaram || 29 ||
[Analyze grammar]

puṣpakarpūradhūmotthagandhāmoditaparvatam |
sarvamaṇḍalasambhāraracitānekaśāsanam || 30 ||
[Analyze grammar]

yaśaḥkarpūrajaladhisuśuklāmbaraparṣadam |
rodasīstambhabhūtaikasvaprabhāvajitārkakam || 31 ||
[Analyze grammar]

ārambhamantharodārakāryasaṃvyagrabhūmipam |
nānānagaranirmāṇasodyogasthapatīśvaram || 32 ||
[Analyze grammar]

papātātha mahārambhāṃ sā tāṃ narapateḥ sabhām |
vyomātmikā vyomamayīṃ mihikevāmbarāṭavīm || 33 ||
[Analyze grammar]

bhramantīṃ tatra tāmagre dadṛśuste na kecana |
anyasaṅkalparacitāṃ puruṣāḥ kāminīmiva || 34 ||
[Analyze grammar]

tathā te tāṃ na dadṛśuḥ sañcarantīṃ purogatām |
anyasaṅkalparacitāṃ madhye svanagarīṃ yathā || 35 ||
[Analyze grammar]

prāktanāneva tān sarvān sā dadarśa purogatān |
bhūbhṛtaiva samaṃ prāptānnagarānnagarāntaram || 36 ||
[Analyze grammar]

tadveśāṃstanmayācārāṃstathā tāneva bālakān |
tā eva bālavanitāstāṃstāneva ca mantriṇaḥ || 37 ||
[Analyze grammar]

tāneva bhuvi bhūpālāṃstāṃstāneva ca paṇḍitān |
tāneva narmasacivānbhṛtyāṃstāneva tādṛśān || 38 ||
[Analyze grammar]

athānyānanyapūrvāṃśca paṇḍitān suhṛdastathā |
vyavahārāṃstathā cānyānpaurānanyāṃstathaiva ca || 39 ||
[Analyze grammar]

madhyāhnakālaṃ divasaṃ ghanagharmākulā diśaḥ |
antarikṣaṃ sacandrārkaṃ sāmbhodapavanadhvani || 40 ||
[Analyze grammar]

mahīṃ hradanadīśailapurapattanamaṇḍitām |
nānānagaravinyāsajaṅgalagrāmasaṅkulām || 41 ||
[Analyze grammar]

dviraṣṭavarṣaṃ bhūpālaṃ prāktanyā jarasojjhitam |
prāktanīṃ janatāṃ sarvāṃ samastān grāmavāsinaḥ || 42 ||
[Analyze grammar]

sā tānālokya lalanā cintāparavaśābhavat |
te'sminnagaravāstavyāḥ kaṣṭaṃ sarve mṛtā iti || 43 ||
[Analyze grammar]

punaḥprajñaptibodhena prāktanāntaḥpurāntaram |
ājagāma dadarśātra sārdharātraṃ tathaiva tat || 44 ||
[Analyze grammar]

śavarūpaṃ svabhartāraṃ puṣpasambhāragopitam |
nidrākulaṃ parijanasanniveśaṃ tathaiva tam || 45 ||
[Analyze grammar]

atha sotthāpayāmāsa nidrākrāntaṃ sakhījanam |
āha cātīva me duḥkhamāsthānaṃ dīyatāmiti || 46 ||
[Analyze grammar]

bhartuḥ siṃhāsanasyāsya pārśve tiṣṭhāmyahaṃ yadi |
paśyantī sabhyasaṅghātaṃ tatprajīvāmi nānyathā || 47 ||
[Analyze grammar]

sa rājaparivāro'tha tayetyukto yathākramam |
āsīdanidraḥ suvyagraḥ sarvaḥ sarvasvakarmasu || 48 ||
[Analyze grammar]

paurān sabhyān samānetuṃ yayuryāṣṭīkapaṅktayaḥ |
vyavahāraṃ kalayitumurvīmarkakarā iva || 49 ||
[Analyze grammar]

āsthānabhūmiṃ bhṛtyāśca mārjayāmāsurādṛtāḥ |
prāvṛṭpayodamalinaṃ khaṃ śaradvāsarā iva || 50 ||
[Analyze grammar]

aṅganaṃ prati dīpaughāstasthuḥ pītatamo'mbhasaḥ |
āścāryadarśanāyeva prāptā nakṣatrapaṅktayaḥ || 51 ||
[Analyze grammar]

janatāḥ pūrayāmāsuḥ pūrairajirabhūmikāḥ |
abdhīnpralayasaṃśuṣkānpurāsarge ivāmbhasā || 52 ||
[Analyze grammar]

ājagmurmantrisāmantāḥ svaṃ svaṃ sthānamaninditāḥ |
trailokye punarutpanne lokapālā yathā diśaḥ || 53 ||
[Analyze grammar]

vavurākīrṇakarpūrasāndrā malayaśītalāḥ |
utphullakusumodvāntamāṃsalāmodino'nilāḥ || 54 ||
[Analyze grammar]

paryanteṣu pratīhārāstasthurdhavalavāsasaḥ |
vṛṣṭamūkārkatāpāntameghamālā ivādriṣu || 55 ||
[Analyze grammar]

prabhāpītatamaḥpuñjāḥ petuḥ puṣpotkarā bhuvi |
meghamārutavidhvastāstārakānikarā iva || 56 ||
[Analyze grammar]

āsthānaṃ pūrayāmāsurmahīpālānuyāyinaḥ |
utphullakamalākīrṇaṃ haṃsā iva sarovaram || 57 ||
[Analyze grammar]

siṃhāsanasamīpasthe haimavetrāsane śubhe |
upāviśadasau līlā līleva smaracetasi || 58 ||
[Analyze grammar]

dadarśa tānnṛpānbhṛtyān sarvāneva yathāsthitān |
gurūnāryān sakhīnbhṛtyān suhṛtsambandhibāndhavān || 59 ||
[Analyze grammar]

sakalameva hi pūrvavadeva sā samavalokya mudaṃ paramāṃ yayau |
nṛpatirāṣṭrajanaḥ khalu jīvatītyuditayā ca babhau śaśivacchriyā || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: