Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagatyākāśapratipādanāya maṇḍapopākhyāne rājavarṇanaṃ nāma sargaḥ |
ṣoḍaśaḥ sargaḥ |
vasiṣṭhaḥ |
bhūtalāpsarasā sārdhamananyavanitāpatiḥ |
akṛtrimapremarasaṃ sa reme kāntayā tayā || 1 ||
[Analyze grammar]

udyānavanagulmeṣu tamālagahaneṣu ca |
puṣpamaṇḍapatalpeṣu latāvalayasadmasu || 2 ||
[Analyze grammar]

puṣpāntaḥpuraśayyāsu puṣpasambhāravīthiṣu |
vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca || 3 ||
[Analyze grammar]

candanadrumaṣaṇḍeṣu santānakataleṣu ca |
kadambanimbageheṣu pāribhadrodareṣu ca || 4 ||
[Analyze grammar]

śailakandarakaccheṣu vātāyanapureṣu ca |
sarittaṭakaṭapreṣu vāraṇoparisadmasu || 5 ||
[Analyze grammar]

grīṣme tuṣāraharmyeṣu latāmaṇḍapakeṣu ca |
hemamandiravṛkṣeṣu muktāmāṇikyabhittiṣu || 6 ||
[Analyze grammar]

vikasatkundamandāramakarandasugandhiṣu |
vasantavanajāleṣu kūjatkokilamāliṣu || 7 ||
[Analyze grammar]

nānāratnatṛṇānāṃ ca sthaleṣu mṛdudīptiṣu |
nirjhareṣu tarattāraśīkarāsāravarṣiṣu || 8 ||
[Analyze grammar]

śailānāṃ hemamāṇikyaśilāphalahakeṣu ca |
devarṣimunigeheṣu dūrapuṇyāśrameṣu ca || 9 ||
[Analyze grammar]

kumudvatīṣu phullāsu smerāsu nalinīṣu ca |
vanasthalīṣu phullāsu phullāsūtpalinīṣu ca || 10 ||
[Analyze grammar]

prahelikābhirākhyānaistathaivākṣaramuṣṭibhiḥ |
aṣṭāpadairbahūddyotaistathā gūḍhacaturthakaiḥ || 11 ||
[Analyze grammar]

nāṭakākhyāyikābhiśca ślokairbindumatībhramaiḥ |
deśabhāṣāvibhāgaiśca nagaragrāmaceṣṭitaiḥ || 12 ||
[Analyze grammar]

sragdāmamālyavalanairnānābharaṇayojanaiḥ |
līlāvilolacalanairvicitrarasabhājanaiḥ || 13 ||
[Analyze grammar]

ārdrakramukakarpūratāmbūlīdalacarvaṇaiḥ |
samālambhanalīlābhirdolārohaṇavibhramaiḥ || 14 ||
[Analyze grammar]

gṛhe kusumadolābhiranyo'nyāndolanakramaiḥ |
phullapuṣpalatākuñjadehagopanakharvaṇaiḥ || 15 ||
[Analyze grammar]

nauyānayugyahastyaśvadāntoṣṭrādigamāgamaiḥ |
jalakelivilāsena parasparasamukṣaṇaiḥ || 16 ||
[Analyze grammar]

nṛttagītakalālāsyatāṇḍavodbhaṭavṛttibhiḥ |
saṅgītakaiḥ saṅkathanairvīṇāmurajavādanaiḥ || 17 ||
[Analyze grammar]

udyāneṣu sarittīravṛkṣeṣu vanavīthiṣu |
antaḥpureṣu harmyeṣu teṣu teṣu tathā tathā || 18 ||
[Analyze grammar]

sā bālā sukhasaṃvṛddhā tasya praṇayinī priyā |
ekadā cintayāmāsa śubhasaṅkalpaśālinī || 19 ||
[Analyze grammar]

prāṇebhyo'pi priyo bhartā mamaiṣa jagatīpatiḥ |
yauvanollāsalakṣmīvān kathaṃ syādajarāmaraḥ || 20 ||
[Analyze grammar]

bhartrānena sahottuṅgastanī kusumasadmasu |
kathaṃ svairaṃ ciraṃ kāntā rameyābdaśatānyaham || 21 ||
[Analyze grammar]

tathā yateya kramatastapojapayamehitaiḥ |
rajanīśarucī rājā yathā syādajarāmaraḥ || 22 ||
[Analyze grammar]

jñānavṛddhāṃstapovṛddhānvidyāvṛddhānahaṃ dvijān |
pṛcchāmi tāvanmaraṇaṃ kathaṃ na syānnṛṇāmiti || 23 ||
[Analyze grammar]

athānāyyāśu sampūjya dvijānpapraccha sānatā |
amaratvaṃ kathaṃ viprā bhavediti punaḥ punaḥ || 24 ||
[Analyze grammar]

viprāḥ |
tapojapayamairdevi samastāḥ siddhasiddhayaḥ |
samprāpyante'maratvaṃ tu na kadācana labhyate || 25 ||
[Analyze grammar]

ityākarṇya dvijamukhāccintayāmāsa sā punaḥ |
idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ || 26 ||
[Analyze grammar]

maraṇaṃ bharturagre me yadi daivādbhaviṣyati |
tatsarvaduḥkhanirmuktā saṃsthāsye sukhamātmani || 27 ||
[Analyze grammar]

atha varṣasahasreṇa bhartādau cenmariṣyati |
tatkariṣye tathā yena jīvo gehānna yāsyati || 28 ||
[Analyze grammar]

udbhramadbhartṛjīve'sminnije śuddhāntamaṇḍape |
bhartrāvalokitā nityaṃ nivatsyāmi yathāsukham || 29 ||
[Analyze grammar]

adyaivārabhyaitadarthaṃ devīṃ jñaptiṃ sarasvatīm |
japopavāsaniyamairātoṣaṃ pūjayāmyaham || 30 ||
[Analyze grammar]

iti niścitya sā nāthamanuktvaiva varāṅganā |
yathāśāstraṃ cacārograṃ tapo niyamamāsthitā || 31 ||
[Analyze grammar]

trirātrasya trirātrasya paryante kṛtapāraṇā |
devadvijaguruprājñavidvatpūjāparāyaṇā || 32 ||
[Analyze grammar]

snānadānatapodhyānanityodyuktaśarīrikā |
sarvāstikyasadācārakāriṇī kleśabhāriṇī || 33 ||
[Analyze grammar]

yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam |
toṣayāmāsa bhartāramaparijñātatatsthitim || 34 ||
[Analyze grammar]

trirātraśatamevaṃ sā bālā niyamaśālinī |
anāratataponiṣṭhamatiṣṭhatkaṣṭaceṣṭayā || 35 ||
[Analyze grammar]

trirātrāṇāṃ śatenātha pūjitā pratimāmitā |
tuṣṭā bhagavatī gaurī vāgīśīdamuvāca tām || 36 ||
[Analyze grammar]

sarasvatī |
nirantareṇa tapasā bhartṛbhaktyatiśāyinā |
parituṣṭāsmi te vatse gṛhāṇa varamīpsitam || 37 ||
[Analyze grammar]

rājñī |
jaya janmajarājvālādāhadoṣaśaśiprabhe |
jaya hārdāndhakāraughanivāraṇaraviprabhe || 38 ||
[Analyze grammar]

amba māṃ trijaganmātastrāyasva kṛpaṇāmimām |
idaṃ varadvayaṃ dehi yadiha prārthaye śubham || 39 ||
[Analyze grammar]

ekaṃ tāvadvidehasya bharturjīvo mamāmbike |
asmādeva hi mā yāsīnnijāntaḥpuramaṇḍapāt || 40 ||
[Analyze grammar]

dvitīyaṃ tvāṃ mahādevi prārthaye'haṃ yadā yadā |
darśanāya varārthena tadā me dehi darśanam || 41 ||
[Analyze grammar]

ityākarṇya jaganmātā tathāstvevamiti kṣaṇāt |
uktvāntardhānamagamadutthāyormirivārṇave || 42 ||
[Analyze grammar]

atha sā rājamahiṣī parituṣṭeṣṭadevatā |
śrutagīteva hariṇī babhūvānandadhāriṇī || 43 ||
[Analyze grammar]

parāvṛttyugrakaṭake dināre varṣadaṇḍake |
kṣaṇanābhau spandamaye kālacakre vahatyapi || 44 ||
[Analyze grammar]

antardhimājagāmāsyāḥ patyustaccetanaṃ tanau |
sandṛśyamāna evāśu śuṣkaparṇe raso yathā || 45 ||
[Analyze grammar]

raṇakhaṇḍitadehe'sminmṛte'ntaḥpuramaṇḍape |
nirjalā nalinīvāsau parāṃ mlānimupāyayau || 46 ||
[Analyze grammar]

viṣoṣṇaśvasanastabdhasakalādharapallavā |
prāpa sā maraṇāvasthāṃ malayādhityakāmiva || 47 ||
[Analyze grammar]

prāpa sā tamasāndhatvaṃ tasminmaraṇamāgate |
dīpajvālālave kṣīṇe sadmaśrīriva bhūṣitā || 48 ||
[Analyze grammar]

kārśyamāpa kṣaṇenāsau bālā virasatāṃ gatā |
yathā srotasvinī srotaḥkṣaye kṣāmavidhūsarā || 49 ||
[Analyze grammar]

kṣipramākrandinī kṣipraṃ maunāsaktā viyoginī |
babhūva cakravākīva māninī maraṇonmukhī || 50 ||
[Analyze grammar]

atha tāmatimātravihvalāṃ sakṛdākāśabhavā sarasvatī |
śapharīṃ hradaśoṣavihvalāṃ prathamā vṛṣṭirivānvakampata || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 16

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: