Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmatvapratipādanaṃ nāma sargaḥ |
pañcadaśaḥ sargaḥ |
vasiṣṭhaḥ |
jagadākāśamevedaṃ yathā hi vyomni mauktikam |
vimale bhāti khātmaiva jagaccidgagane tathā || 1 ||
[Analyze grammar]

anutkīrṇaiva bhātīva trijagatsālabhañjikā |
citstambhe na ca sotkīrṇā na cotkartātra vidyate || 2 ||
[Analyze grammar]

samudre'ntarjalāspandāḥ svabhāvādacyutā api |
vidi vedyā bhavantīva pare dṛśyavidastathā || 3 ||
[Analyze grammar]

jalāntargatasūryābhājālakāracanānyapi |
jagadbhānaṃ prati sthūlānyaṇuṃ prati yathācalāḥ || 4 ||
[Analyze grammar]

jagadbhānamabhānābhaṃ brahmaṇo'vyatirekataḥ |
jalasūryāṃśujālaṃ tu vyatirekānubhūtidam || 5 ||
[Analyze grammar]

anubhūtānyapīmāni jagati vyomarūpiṇi |
pṛthvyādīni na santyeva svapnasaṅkalpayoriva || 6 ||
[Analyze grammar]

piṇḍagrahe sadityasminvijñānākāśarūpiṇi |
marunadyāṃ jalamiva na sambhavati kutracit || 7 ||
[Analyze grammar]

jagatyapiṇḍagrāhe'smin gandharvanagaropame |
marau saridivābhāti dṛśyatā bhrāntirūpiṇī || 8 ||
[Analyze grammar]

svapnādriṇeva jagatā tulādeśau na kaucana |
pūritau kalanonmuktā dṛśyaśrīrvyoma kevalam || 9 ||
[Analyze grammar]

varjayitvājñavijñātajagacchabdārthabhāvanam |
jagadbrahmakhaśabdānāmarthe nāstyeva bhinnatā || 10 ||
[Analyze grammar]

idaṃ tvacetyacinmātrabhānorbhānaṃ nabhaḥ prati |
tathā sūkṣmaṃ yathā meghaṃ prati saṅkalpavāridaḥ || 11 ||
[Analyze grammar]

yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati |
tathā jagadidaṃ svacchaṃ saṅkalpitajagatprati || 12 ||
[Analyze grammar]

tasmādacetyacidrūpaṃ jagadvyomaiva kevalam |
śūnyau vyomajagacchabdau paryāyau viddhi cinmayau || 13 ||
[Analyze grammar]

tasmānna kiñcidutpannaṃ jagadādīha dṛśyakam |
anākhyamanabhivyaktaṃ yathāsthitamavasthitam || 14 ||
[Analyze grammar]

jagadeva mahākāśaṃ cidākāśamabhittimat |
taddeśasyāṇumātrasya tulāyāścāprapūrakam || 15 ||
[Analyze grammar]

ākāśarūpamevācchaṃ piṇḍagrahavivarjitam |
vyomni vyomamayaṃ citraṃ saṅkalpapuravatsthitam || 16 ||
[Analyze grammar]

atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam |
nissandeho yathaiṣo'rthaścitte viśrāntimeti te || 17 ||
[Analyze grammar]

rāmaḥ |
sadbodhavṛddhaye brahman samāsena vadāśu me |
maṇḍapākhyānamakhilaṃ yena bodho vivardhate || 18 ||
[Analyze grammar]

vasiṣṭhaḥ |
abhūdasminmahīpīṭhe kulapadmo vikāsavān |
padmo nāma nṛpaśśrīmānbahuputro'tikośavān || 19 ||
[Analyze grammar]

maryādāpālane'mbhodhirdviṣattimirabhāskaraḥ |
kāntākumudinīcandro doṣatṛṇahutāśanaḥ || 20 ||
[Analyze grammar]

merurvibudhavṛndānāṃ yaśaścandrodbhavārṇavaḥ |
saraḥ sadguṇahaṃsānāṃ kalākamalabhāskaraḥ || 21 ||
[Analyze grammar]

śātravāmbhodapavano mānamātaṅgakesarī |
samastavidyādayitaḥ sarvāścaryaguṇākaraḥ || 22 ||
[Analyze grammar]

śūrārisāgarakṣobhavilasanmandarācalaḥ |
vilāsapuṣpaughamadhuḥ saubhāgyakusumāyudhaḥ || 23 ||
[Analyze grammar]

līlālatālāsyamarutsāhasotsavakeśavaḥ |
saujanyakairavaśaśī durlīlālatikānalaḥ || 24 ||
[Analyze grammar]

tasyāsītsubhagā bhāryā līlā nāma vilāsinī |
sarvasaubhāgyavalitā kamalevoditāvanau || 25 ||
[Analyze grammar]

sarvasampattilalitā līlāmadhurabhāṣiṇī |
sānandamandavalitā dvitīyendūdayasmitā || 26 ||
[Analyze grammar]

alakālimanohārivadanāmbhojaśālinī |
śītāṅgī karṇikāgaurī jaṅgameva sarojinī || 27 ||
[Analyze grammar]

latāvilāsakundaughahāsinī rasaśālinī |
pravālahastā puṣpāḍhyā madhuśrīriva dehinī || 28 ||
[Analyze grammar]

avadātatanuḥ puṇyā janatāhlādadāyinī |
gaṅgeva gāṃ gatā devanadī haṃsavilāsinī || 29 ||
[Analyze grammar]

tasya bhūtalapuṣpeṣoḥ sakalāhlādadāyinaḥ |
paricaryāṃ ciraṃ kartumanyā ratirivoditā || 30 ||
[Analyze grammar]

udvigne prodvignā muditā mudite samākulākulite |
pratibimbasamā kāntā saṅkruddhe kevalaṃ bhītā || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 15

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: