Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadādidṛśyāsattāpratijñā nāma sargaḥ |
aṣṭamaḥ sargaḥ |
rāmaḥ |
kayaitajjñāyate yuktyā kathametatprasidhyati |
nyāye'nubhūta etasminna jñeyamavaśiṣyate || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
bahukālamiyaṃ rūḍhā mithyājñānaviṣūcikā |
jagannāmnī vicārākhyādṛte mantrānna śāmyati || 2 ||
[Analyze grammar]

vadāmyākhyāyikā rāma yā imā bodhasiddhaye |
tāścecchṛṇoṣi tatsādho mukta evāsi buddhimān || 3 ||
[Analyze grammar]

no cedudvegaśīlatvādardhādutthāya gacchasi |
tattiryagdharmiṇaste'dya kiñcinnāpi tu setsyati || 4 ||
[Analyze grammar]

yo'yamarthaṃ prārthayate tadarthaṃ yatate tathā |
so'vaśyaṃ tadavāpnoti na cecchrānto nivartate || 5 ||
[Analyze grammar]

sādhusaṅgamasacchāstraparo bhavasi rāma cet |
taddinaireva no māsaiḥ prāpnoṣi paramaṃ padam || 6 ||
[Analyze grammar]

rāmaḥ |
ātmajñānaprabodhāya śāstraṃ śāstravidāṃ vara |
kiṃnāma tatpradhānaṃ syād yasmiñjñāte na śocyate || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
ātmajñānapradhānānāmidameva mahāmate |
śāstrāṇāṃ paramaṃ śāstraṃ mahārāmāyaṇābhidham || 8 ||
[Analyze grammar]

itihāsottamādasmātparo bodhaḥ pravartate |
sarveṣāmitihāsānāmayaṃ sāra udāhṛtaḥ || 9 ||
[Analyze grammar]

śrute'sminvāṅmaye yasmājjīvanmuktatvamakṣatam |
udeti svayamevāta idamevātipāvanam || 10 ||
[Analyze grammar]

sthitamevāstamāyāti jagaddṛśyaṃ vicāraṇāt |
yathā svapne parijñāte svapnārthādeva bhāvanā || 11 ||
[Analyze grammar]

yadihāsti tadanyatra yannehāsti na tatkvacit |
imaṃ samastavijñānaśāstrakośaṃ vidurbudhāḥ || 12 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ tasyodāracamatkṛteḥ |
bālasyāpi paraṃ bodhaṃ buddhireti na saṃśayaḥ || 13 ||
[Analyze grammar]

yasmai nedaṃ tvabhavyāya rocate duṣkṛtodayāt |
vicārayatu yatkiñcitsa śāstraṃ jñānavāṅmayam || 14 ||
[Analyze grammar]

jīvanmuktatvamasmiṃstu śrute samanubhūyate |
svayameva yathā pīte nīrogatvaṃ varauṣadhe || 15 ||
[Analyze grammar]

śrūyamāṇe hi śāstre'smiñchrotā vettyetadātmanā |
yathāvadidamasmābhirna tūktaṃ varaśāpavat || 16 ||
[Analyze grammar]

śāmyati saṃsṛtiduḥkhamidaṃ te svātmavicāramahākathayaiva |
no dhanadānatapaśśrutavedaistatkathanojjhitayatnaśatena || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: