Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 5
prakaraṇavarṇanaṃ nāma sargaḥ |
pañcamaḥ sargaḥ |
rāmaḥ |
bhagavanmuniśārdūla kimiveha mano bhrame |
vidyate kathamutpannaṃ mano māyāmayaṃ kutaḥ || 1 ||
[Analyze grammar]
utpattimādāviti me samāsena vada prabho |
pravakṣyasi tataśśiṣṭaṃ vaktavyaṃ vadatāṃ vara || 2 ||
[Analyze grammar]
vasiṣṭhaḥ |
mahāpralayasampattāvasattāṃ samupāgate |
aśeṣadṛśye sargādau śāntamevāvaśiṣyate || 3 ||
[Analyze grammar]
āste'nastamito bhāsvānajo devo nirāmayaḥ |
sarvadā sarvakṛtsarvaḥ paramātmā maheśvaraḥ || 4 ||
[Analyze grammar]
yato vāco nivartante yo muktairavagamyate |
yasya cātmādikāḥ sañjñāḥ kalpitā na svabhāvajāḥ || 5 ||
[Analyze grammar]
yaḥ pumān sāṅkhyadṛṣṭīnāṃ brahma vedāntavādinām |
vijñānamātraṃ vijñānavidāmekāntanirmalam || 6 ||
[Analyze grammar]
yaśśūnyavādināṃ śūnyaṃ bhāsako yo'rkatejasām |
vaktā smartā ṛtaṃ bhoktā draṣṭā kartā sadaiva yaḥ || 7 ||
[Analyze grammar]
sadapyasad yo jagati yo dehastho'pi dūragaḥ |
citprakāśo hyayaṃ yasmādāloka iva bhāsvataḥ || 8 ||
[Analyze grammar]
yasmādviṣṇvādayo devāḥ sūryādiva marīcayaḥ |
yasmājjagantyanantāni budbudā jaladheriva || 9 ||
[Analyze grammar]
yaṃ yānti dṛśyavṛndāni payāṃsīva mahāmbudhim |
ya ātmānaṃ padārthaṃ ca prakāśayati dīpavat || 10 ||
[Analyze grammar]
ākāśe yaśśarīre ca dṛṣatsvapsu latāsu ca |
pāṃsuṣvadriṣu vāteṣu pātāleṣu ca saṃsthitaḥ || 11 ||
[Analyze grammar]
yaḥ plāvayati saṃrabdhaṃ puryaṣṭakamitastataḥ |
yena mūkīkṛtā mūḍhāśśilā dhyānamivāsthitāḥ || 12 ||
[Analyze grammar]
vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ |
āpo drutāḥ kṛtā yena dīpto yasya vaśād raviḥ || 13 ||
[Analyze grammar]
prasaranti yataścitrāḥ saṃsārāsāradṛṣṭayaḥ |
akṣayāmṛtasampūrṇādambhodādiva vṛṣṭayaḥ || 14 ||
[Analyze grammar]
āvirbhāvatirobhāvamayyastribhuvanormayaḥ |
sphurantyavirataṃ yasmin ghṛṇāviva marīcayaḥ || 15 ||
[Analyze grammar]
nāśarūpo'vināśātmā yo'ntassthaḥ sarvavastuṣu |
gupto yo vyatirikto'pi sarvabhāveṣu saṃsthitaḥ || 16 ||
[Analyze grammar]
prakṛtivratatirvyomni jātā brahmāṇḍasatphalā |
cittamūlendriyadalā yena nṛtyati vāyunā || 17 ||
[Analyze grammar]
yaścinmaṇiḥ prakacati pratidehasamudgakam |
yasminnindau sphurantyetā jagajjālamarīcayaḥ || 18 ||
[Analyze grammar]
praśāntacidghane yasmin sphurantyamṛtavarṣiṇi |
dhārājalāni bhūtāni dṛṣṭayastaḍitaḥ sphuṭāḥ || 19 ||
[Analyze grammar]
camatkurvanti vastūni yadālokanayā mithaḥ |
asajjātamasad yena yena satsattvamāgatam || 20 ||
[Analyze grammar]
calatīdamanicchasya kāyāyo yasya sannidhau |
jaḍaṃ paramaratnasya śāntamātmani tiṣṭhataḥ || 21 ||
[Analyze grammar]
niyatirdeśakālau ca calanaṃ spandanaṃ kriyāḥ |
iti yena gataṃ sattāṃ sarvasattvābhigāminā || 22 ||
[Analyze grammar]
śuddhasaṃvinmayatvād yaḥ khaṃ bhavedvyomavittayā |
padārthavittayārthatvamavatiṣṭhatyaniṣṭhitaḥ || 23 ||
[Analyze grammar]
kurvannapīva jagatāṃ mahatāmanantaspandaṃ na kiñcana karoti kadācanāpi |
svātmanyanastamayasaṃvidi nirvikāre tyaktodayasthitimatiḥ sthita eka eva || 24 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 5
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!