Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 4
bandhaheturnāma sargaḥ |
caturthaḥ sargaḥ |
vālmīkiḥ |
kathayatyevamuddāmavacanaṃ munināyake |
śrotumekarase jāte jane maunavati sthite || 1 ||
[Analyze grammar]
śānteṣu kiṅkiṇījālasvaneṣu spandanaṃ vinā |
pañjarāntarahārītaśukeṣvapyastakeliṣu || 2 ||
[Analyze grammar]
suvismṛtavilāsāsu sthitāsu lalanāsvapi |
citrabhittāviva nyaste samaste rājasadmani || 3 ||
[Analyze grammar]
muhūrtaśeṣamabhavaddivasaṃ madhurātapam |
vyavahāro ravikaraiḥ saha tānavamāyayau || 4 ||
[Analyze grammar]
vavurutphullakamalaprakaronmadamāṃsalāḥ |
vāyavo madhuraspandaṃ śravaṇārthamivāgatāḥ || 5 ||
[Analyze grammar]
śrutaṃ cintayituṃ bhānurivāhoracanābhramam |
tatyājaikāntamagamacchūnyamastagirestaṭam || 6 ||
[Analyze grammar]
uttasthurmihikārambhaśyāmatā vanabhūmiṣu |
vijñānaśravaṇādantaśśītalāśśāntatā iva || 7 ||
[Analyze grammar]
babhūvuralpasañcārā janā daśasu dikṣvapi |
sāvadhānatayā śrotumiva santyaktaceṣṭitāḥ || 8 ||
[Analyze grammar]
chāyā dīrghatvamājagmurvāsiṣṭhaṃ varṇanakramam |
iva śrotumaśeṣāṇāṃ vastūnāṃ dīrghakandharāḥ || 9 ||
[Analyze grammar]
pratīhāraḥ puraḥ prahvo bhūtvāha vasudhādhipam |
deva snānadvijārcāsu kālo hyatigato bhṛśam || 10 ||
[Analyze grammar]
tato vasiṣṭho bhagavān saṃhṛtya madhurāṃ giram |
adya tāvanmahārāja śrutametāvadastu vaḥ || 11 ||
[Analyze grammar]
prātaranyadvadiṣyāma ityuktvā maunavānabhūt |
ityākarṇyaivamastūktvā bhūpatirbhūtivṛddhaye || 12 ||
[Analyze grammar]
puṣpārghyapādyasammānadakṣiṇādānapūjayā |
sadevarṣimunīnviprānpūjayāmāsa sādaram || 13 ||
[Analyze grammar]
athottasthau sabhā sarvā sarājamunimaṇḍalā |
kuṇḍalākīrṇaraśmyoghapariveśāvṛtānanā || 14 ||
[Analyze grammar]
parasparāṃsasaṅghaṭṭaraṇatkeyūrakaṅkaṇā |
hārabhārāhatasvarṇapaṭṭābhorastaṭāntarā || 15 ||
[Analyze grammar]
śekharotsaṅgaviśrāntaprabuddhamadhupasvanaiḥ |
saghuṅghumaśirobhāgā patadbhiriva mūrdhajaiḥ || 16 ||
[Analyze grammar]
kāñcanābharaṇoddyotakanakīkṛtadiṅmukhāḥ |
buddhisthamunivāgarthasaṃśāntendriyavṛttayaḥ || 17 ||
[Analyze grammar]
jagmurnabhaścarā vyoma bhūcarā bhūmimaṇḍalam |
cakrurdinasamācāraṃ svaṃ sarve sveṣu veśmasu || 18 ||
[Analyze grammar]
etasminnantare śyāmā yāminī samadṛśyata |
janasaṅghātanirmukte gṛhe bālāṅganā yathā || 19 ||
[Analyze grammar]
deśāntaraṃ bhāsayituṃ yayau divasanāyakaḥ |
sarvatrālokakartṛtvameva sātpuruṣaṃ vratam || 20 ||
[Analyze grammar]
udabhūdabhitaḥ sandhyā tārānikaradhāriṇī |
utphullakiṃśukavanā vasantaśrīrivoditā || 21 ||
[Analyze grammar]
cūtanīpakadambāgragrāmacaityagṛhodare |
nililyire khagāścitte tadā tā vṛttayo yathā || 22 ||
[Analyze grammar]
bhānorbhāsā bhūṣitairmeghaleśaiḥ kiñcitkiñcitkuṅkumacchāyayeva |
pāścātyo'driḥ pītavāsāstamo'bdhestārāhāraśrīyutaḥ khaṃ sametaḥ || 23 ||
[Analyze grammar]
pūjāmādāya sandhyāyāṃ prayātāyāṃ yathāgatam |
andhakārāḥ samuttasthurvetālavalayā iva || 24 ||
[Analyze grammar]
avaśyāyakaṇasyandī helāvidhutapallavaḥ |
komalaḥ kumudāśaṃsī vavāvāśītalo'nilaḥ || 25 ||
[Analyze grammar]
paramāndhyamupājagmurdiśo'pi sphuṭatārakāḥ |
lambadīrghatamaḥkeśyo vidhavā iva yoṣitaḥ || 26 ||
[Analyze grammar]
āyayau bhuvanaṃ tejaḥkṣīrapūreṇa pūrayan |
rasāyanamayākāraśśaśikṣīrārṇavo nabhaḥ || 27 ||
[Analyze grammar]
jagmustimirasaṅghātāḥ palāyya kvāpyadṛśyatām |
śrutajñānagiraścittānmahīpānāmivājñatāḥ || 28 ||
[Analyze grammar]
ṛṣayo bhūmipālāśca munayo brāhmaṇāstathā |
cetasīva vicitrārthāḥ svāspadeṣu viśaśramuḥ || 29 ||
[Analyze grammar]
yamakāyopamā śyāmā yayau timiramāṃsalā |
āyayau mihikākārā tatra teṣāmuṣā śanaiḥ || 30 ||
[Analyze grammar]
alakṣyatāmupājagmustārā nabhasi bhāsurāḥ |
prabhātapavaneneva hṛtāḥ kuṅkumavṛṣṭayaḥ || 31 ||
[Analyze grammar]
dṛśyatāmājagāmārkaprabhonmīlitalocanā |
vivekavṛttirmahatāṃ manasīva navodgatā || 32 ||
[Analyze grammar]
sabhāṃ punarupājagmurnabhaścaramahīcarāḥ |
hyastanena krameṇaiva kṛtaprātastanakramāḥ || 33 ||
[Analyze grammar]
sā pūrvasanniveśena viveśa vipulā sabhā |
babhūvāspanditākārā vātamukteva padminī || 34 ||
[Analyze grammar]
atha prasaṅgamāsādya rāmo madhurayā girā |
uvāca muniśārdūlaṃ vasiṣṭhaṃ vadatāṃ varam || 35 ||
[Analyze grammar]
rāmaḥ |
bhagavanmanaso rūpaṃ kīdṛśaṃ vada me sphuṭam |
yasmātteneyamakhilā tanyate doṣamañjarī || 36 ||
[Analyze grammar]
vasiṣṭhaḥ |
rāmāsya manaso rūpaṃ na kiñcidapi dṛśyate |
nāmamātrādṛte vyomno yathā śūnyajaḍākṛteḥ || 37 ||
[Analyze grammar]
na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ |
sarvatraiva sthitaṃ caitadviddhi rāma yathā nabhaḥ || 38 ||
[Analyze grammar]
idamasyāsadutpannaṃ mṛgatṛṣṇāmbusannibham |
rūpaṃ tu śṛṇu saṅkṣepāddvitīyendubhramopamam || 39 ||
[Analyze grammar]
sādho yadetadarthasya pratibhānaṃ prathāṃ gatam |
sato vāpyasato vāpi tanmano viddhi netarat || 40 ||
[Analyze grammar]
yadarthapratibhānaṃ tanmana ityabhidhīyate |
anyanna kiñcidapyasti mano nāma kadācana || 41 ||
[Analyze grammar]
saṅkalpanaṃ mano viddhi saṅkalpāttanna bhidyate |
yathā dravatvātsalilaṃ tathā spando yathānilāt || 42 ||
[Analyze grammar]
yatra saṅkalpanaṃ tatra tanmano'ṅga tathā sthitam |
saṅkalpamanasī bhinne na kadācana kecana || 43 ||
[Analyze grammar]
satyamastvatha vāsatyaṃ yadarthapratibhāsanam |
tāvanmātraṃ mano viddhi tadbrahmaiṣa pitāmahaḥ || 44 ||
[Analyze grammar]
ātivāhikadehātmā mana ityabhidhīyate |
ādhibhautikabuddhistu sadādhīstu cirasthitiḥ || 45 ||
[Analyze grammar]
avidyā saṃsṛtiścittaṃ mano bandho malaṃ tamaḥ |
iti paryāyanāmāni dṛśyasya viduruttamāḥ || 46 ||
[Analyze grammar]
na hi dṛśyādṛte kiñcinmanaso rūpamasti hi |
dṛśyaṃ cotpannamevaitanneti vakṣyāmyahaṃ punaḥ || 47 ||
[Analyze grammar]
yathā kamalabīje'ntaḥ sthitā kamalamañjarī |
mahācitparamāṇvantastathā dṛśyaṃ jagatsthitam || 48 ||
[Analyze grammar]
prakāśasya yathāloko yathā vātasya copanam |
yathā dravatvaṃ payaso dṛśyatvaṃ draṣṭurīdṛśam || 49 ||
[Analyze grammar]
aṅgadatvaṃ yathā hemni mṛganadyāṃ yathā jalam |
bhittiryathā svapnapure tathā draṣṭari dṛśyadhīḥ || 50 ||
[Analyze grammar]
evaṃ draṣṭari dṛśyatvamananyadiva yatsthitam |
tadapyunmārjayāmyāśu tvaccittādarśato malam || 51 ||
[Analyze grammar]
yaddraṣṭurasyādraṣṭṛtvaṃ dṛśyābhāve bhavedbalāt |
tadviddhi kevalībhāvamata evāsataḥ sataḥ || 52 ||
[Analyze grammar]
tattāmupagate bhāve rāgadveṣādivāsanā |
śāmyatyaspandite vāte spandasaṅkṣubdhatā yathā || 53 ||
[Analyze grammar]
asambhavati sarvasmindigbhūmyākāśarūpiṇi |
prakāśye yādṛśaṃ rūpaṃ prakāśasyāmalaṃ bhavet || 54 ||
[Analyze grammar]
trijagattvamahaṃ ceti dṛśye'sattāmupāgate |
draṣṭuḥ syātkevalībhāvastādṛśo vimalātmanaḥ || 55 ||
[Analyze grammar]
anantākhilaśailādipratibimbe hi yādṛśī |
syāddarpaṇe darpaṇatā kevalātmasvarūpiṇī || 56 ||
[Analyze grammar]
ahaṃ tvaṃ jagadityādau praśānte dṛśyasambhrame |
syāttādṛśī kevalatā sthite draṣṭaryavīkṣake || 57 ||
[Analyze grammar]
rāmaḥ |
saccenna śāmyatīdaṃ vā nābhāvo vidyate sataḥ |
asattāṃ ca na vidmo'smindṛśye doṣapradāyini || 58 ||
[Analyze grammar]
tasmātkathamiyaṃ śāmyedbrahmandṛśyaviṣūcikā |
nānodbhavabhramakarī duḥkhasantatidāyinī || 59 ||
[Analyze grammar]
vasiṣṭhaḥ |
asya dṛśyapiśācasya śāntyai mantramimaṃ śṛṇu |
rāmātyantamayaṃ yena mṛtimeṣyati naṅkṣyati || 60 ||
[Analyze grammar]
yadasti tasya nāśo'sti na kadācana rāghava |
tasmāttannaṣṭamapyantarbījabhūtaṃ bhaveddhṛdi || 61 ||
[Analyze grammar]
smṛtibījā cidākāśe punarudbhūya dṛśyadhīḥ |
lokaśailāmbarākāraṃ doṣaṃ vitanute'tanum || 62 ||
[Analyze grammar]
itthaṃ nirmokṣadoṣaḥ syānna ca tasyāṃśasambhavaḥ |
yasmāddevarṣimunayo dṛśyante muktibhājanam || 63 ||
[Analyze grammar]
yadi syājjagadādīdaṃ tatsyānmokṣo na kasyacit |
bāhyasthamastu hṛtsthaṃ vā dṛśyaṃ nāśāya kevalam || 64 ||
[Analyze grammar]
tasmādimāṃ pratijñāṃ tvaṃ śṛṇu rāmātibhīṣaṇām |
yāmuttareṇa granthena nūnaṃ tvamavabudhyase || 65 ||
[Analyze grammar]
ayamākāśabhūtādirūpo'haṃ ceti lakṣitaḥ |
jagacchabdasya nāmārtho nanu nāstyeva kaścana || 66 ||
[Analyze grammar]
yadidaṃ dṛśyate kiñciddṛśyajālaṃ purogatam |
ekaṃ brahmaiva tatsarvamajarāmaramavyayam || 67 ||
[Analyze grammar]
pūrṇe pūrṇaṃ prasarati śānte śāntaṃ paraṃ sthitam |
vyomanyevoditaṃ vyoma brahma brahmaṇi tiṣṭhati || 68 ||
[Analyze grammar]
na dṛśyamasti no dṛkca na draṣṭā na ca darśanam |
na śūnyaṃ no jaḍaṃ no cicchāntamevedamātatam || 69 ||
[Analyze grammar]
rāmaḥ |
vandhyāputreṇa piṣṭo'driśśaśaśṛṅgaṃ pramāyate |
prasārya bhujasaṅghātaṃ śilā nṛtyati tāṇḍavam || 70 ||
[Analyze grammar]
sravanti sikatāstailaṃ paṭhantyupalaputrikāḥ |
garjanti citrajaladā itīvedaṃ vacaḥ prabho || 71 ||
[Analyze grammar]
jarāmaraṇaduḥkhādiśailākāśamayaṃ jagat |
nāstīti kimidaṃ nāma bhavatāpi mamocyate || 72 ||
[Analyze grammar]
yathedaṃ na sthitaṃ viśvaṃ notpannaṃ na ca vidyate |
tathā kathaya me brahmanyenaitanniścitaṃ bhavet || 73 ||
[Analyze grammar]
vasiṣṭhaḥ |
nāsamanvitavāgasmi śṛṇu rāghava kathyate |
yathedamasadābhāti vandhyāputra ivāravī || 74 ||
[Analyze grammar]
idamādāvanutpannaṃ sargādau tena nāstyalam |
idaṃ hi manasā bhāti svapnādau pattanaṃ yathā || 75 ||
[Analyze grammar]
mana eva ca sargādāvanutpannamasadvapuḥ |
tathaitacchṛṇu vakṣyāmi yathaitadanubhūyate || 76 ||
[Analyze grammar]
mano dṛśyamayaṃ doṣaṃ tanotīmaṃ kṣayātmakam |
asadevāsadākāraṃ svapnaḥ svapnāntaraṃ yathā || 77 ||
[Analyze grammar]
tatsvayaṃ svairamevāśu saṅkalpayati dehakam |
teneyamindrajālaśrīrvitatena vitanyate || 78 ||
[Analyze grammar]
sphurati gacchati valgati yācate bhavati majjati saṃharati svayam |
amaratāmupayātyapi kevalaṃ calati cañcalaśaktitayā manaḥ || 79 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 4
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!