Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bandhaheturnāma sargaḥ |
caturthaḥ sargaḥ |
vālmīkiḥ |
kathayatyevamuddāmavacanaṃ munināyake |
śrotumekarase jāte jane maunavati sthite || 1 ||
[Analyze grammar]

śānteṣu kiṅkiṇījālasvaneṣu spandanaṃ vinā |
pañjarāntarahārītaśukeṣvapyastakeliṣu || 2 ||
[Analyze grammar]

suvismṛtavilāsāsu sthitāsu lalanāsvapi |
citrabhittāviva nyaste samaste rājasadmani || 3 ||
[Analyze grammar]

muhūrtaśeṣamabhavaddivasaṃ madhurātapam |
vyavahāro ravikaraiḥ saha tānavamāyayau || 4 ||
[Analyze grammar]

vavurutphullakamalaprakaronmadamāṃsalāḥ |
vāyavo madhuraspandaṃ śravaṇārthamivāgatāḥ || 5 ||
[Analyze grammar]

śrutaṃ cintayituṃ bhānurivāhoracanābhramam |
tatyājaikāntamagamacchūnyamastagirestaṭam || 6 ||
[Analyze grammar]

uttasthurmihikārambhaśyāmatā vanabhūmiṣu |
vijñānaśravaṇādantaśśītalāśśāntatā iva || 7 ||
[Analyze grammar]

babhūvuralpasañcārā janā daśasu dikṣvapi |
sāvadhānatayā śrotumiva santyaktaceṣṭitāḥ || 8 ||
[Analyze grammar]

chāyā dīrghatvamājagmurvāsiṣṭhaṃ varṇanakramam |
iva śrotumaśeṣāṇāṃ vastūnāṃ dīrghakandharāḥ || 9 ||
[Analyze grammar]

pratīhāraḥ puraḥ prahvo bhūtvāha vasudhādhipam |
deva snānadvijārcāsu kālo hyatigato bhṛśam || 10 ||
[Analyze grammar]

tato vasiṣṭho bhagavān saṃhṛtya madhurāṃ giram |
adya tāvanmahārāja śrutametāvadastu vaḥ || 11 ||
[Analyze grammar]

prātaranyadvadiṣyāma ityuktvā maunavānabhūt |
ityākarṇyaivamastūktvā bhūpatirbhūtivṛddhaye || 12 ||
[Analyze grammar]

puṣpārghyapādyasammānadakṣiṇādānapūjayā |
sadevarṣimunīnviprānpūjayāmāsa sādaram || 13 ||
[Analyze grammar]

athottasthau sabhā sarvā sarājamunimaṇḍalā |
kuṇḍalākīrṇaraśmyoghapariveśāvṛtānanā || 14 ||
[Analyze grammar]

parasparāṃsasaṅghaṭṭaraṇatkeyūrakaṅkaṇā |
hārabhārāhatasvarṇapaṭṭābhorastaṭāntarā || 15 ||
[Analyze grammar]

śekharotsaṅgaviśrāntaprabuddhamadhupasvanaiḥ |
saghuṅghumaśirobhāgā patadbhiriva mūrdhajaiḥ || 16 ||
[Analyze grammar]

kāñcanābharaṇoddyotakanakīkṛtadiṅmukhāḥ |
buddhisthamunivāgarthasaṃśāntendriyavṛttayaḥ || 17 ||
[Analyze grammar]

jagmurnabhaścarā vyoma bhūcarā bhūmimaṇḍalam |
cakrurdinasamācāraṃ svaṃ sarve sveṣu veśmasu || 18 ||
[Analyze grammar]

etasminnantare śyāmā yāminī samadṛśyata |
janasaṅghātanirmukte gṛhe bālāṅganā yathā || 19 ||
[Analyze grammar]

deśāntaraṃ bhāsayituṃ yayau divasanāyakaḥ |
sarvatrālokakartṛtvameva sātpuruṣaṃ vratam || 20 ||
[Analyze grammar]

udabhūdabhitaḥ sandhyā tārānikaradhāriṇī |
utphullakiṃśukavanā vasantaśrīrivoditā || 21 ||
[Analyze grammar]

cūtanīpakadambāgragrāmacaityagṛhodare |
nililyire khagāścitte tadā tā vṛttayo yathā || 22 ||
[Analyze grammar]

bhānorbhāsā bhūṣitairmeghaleśaiḥ kiñcitkiñcitkuṅkumacchāyayeva |
pāścātyo'driḥ pītavāsāstamo'bdhestārāhāraśrīyutaḥ khaṃ sametaḥ || 23 ||
[Analyze grammar]

pūjāmādāya sandhyāyāṃ prayātāyāṃ yathāgatam |
andhakārāḥ samuttasthurvetālavalayā iva || 24 ||
[Analyze grammar]

avaśyāyakaṇasyandī helāvidhutapallavaḥ |
komalaḥ kumudāśaṃsī vavāvāśītalo'nilaḥ || 25 ||
[Analyze grammar]

paramāndhyamupājagmurdiśo'pi sphuṭatārakāḥ |
lambadīrghatamaḥkeśyo vidhavā iva yoṣitaḥ || 26 ||
[Analyze grammar]

āyayau bhuvanaṃ tejaḥkṣīrapūreṇa pūrayan |
rasāyanamayākāraśśaśikṣīrārṇavo nabhaḥ || 27 ||
[Analyze grammar]

jagmustimirasaṅghātāḥ palāyya kvāpyadṛśyatām |
śrutajñānagiraścittānmahīpānāmivājñatāḥ || 28 ||
[Analyze grammar]

ṛṣayo bhūmipālāśca munayo brāhmaṇāstathā |
cetasīva vicitrārthāḥ svāspadeṣu viśaśramuḥ || 29 ||
[Analyze grammar]

yamakāyopamā śyāmā yayau timiramāṃsalā |
āyayau mihikākārā tatra teṣāmuṣā śanaiḥ || 30 ||
[Analyze grammar]

alakṣyatāmupājagmustārā nabhasi bhāsurāḥ |
prabhātapavaneneva hṛtāḥ kuṅkumavṛṣṭayaḥ || 31 ||
[Analyze grammar]

dṛśyatāmājagāmārkaprabhonmīlitalocanā |
vivekavṛttirmahatāṃ manasīva navodgatā || 32 ||
[Analyze grammar]

sabhāṃ punarupājagmurnabhaścaramahīcarāḥ |
hyastanena krameṇaiva kṛtaprātastanakramāḥ || 33 ||
[Analyze grammar]

sā pūrvasanniveśena viveśa vipulā sabhā |
babhūvāspanditākārā vātamukteva padminī || 34 ||
[Analyze grammar]

atha prasaṅgamāsādya rāmo madhurayā girā |
uvāca muniśārdūlaṃ vasiṣṭhaṃ vadatāṃ varam || 35 ||
[Analyze grammar]

rāmaḥ |
bhagavanmanaso rūpaṃ kīdṛśaṃ vada me sphuṭam |
yasmātteneyamakhilā tanyate doṣamañjarī || 36 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāmāsya manaso rūpaṃ na kiñcidapi dṛśyate |
nāmamātrādṛte vyomno yathā śūnyajaḍākṛteḥ || 37 ||
[Analyze grammar]

na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ |
sarvatraiva sthitaṃ caitadviddhi rāma yathā nabhaḥ || 38 ||
[Analyze grammar]

idamasyāsadutpannaṃ mṛgatṛṣṇāmbusannibham |
rūpaṃ tu śṛṇu saṅkṣepāddvitīyendubhramopamam || 39 ||
[Analyze grammar]

sādho yadetadarthasya pratibhānaṃ prathāṃ gatam |
sato vāpyasato vāpi tanmano viddhi netarat || 40 ||
[Analyze grammar]

yadarthapratibhānaṃ tanmana ityabhidhīyate |
anyanna kiñcidapyasti mano nāma kadācana || 41 ||
[Analyze grammar]

saṅkalpanaṃ mano viddhi saṅkalpāttanna bhidyate |
yathā dravatvātsalilaṃ tathā spando yathānilāt || 42 ||
[Analyze grammar]

yatra saṅkalpanaṃ tatra tanmano'ṅga tathā sthitam |
saṅkalpamanasī bhinne na kadācana kecana || 43 ||
[Analyze grammar]

satyamastvatha vāsatyaṃ yadarthapratibhāsanam |
tāvanmātraṃ mano viddhi tadbrahmaiṣa pitāmahaḥ || 44 ||
[Analyze grammar]

ātivāhikadehātmā mana ityabhidhīyate |
ādhibhautikabuddhistu sadādhīstu cirasthitiḥ || 45 ||
[Analyze grammar]

avidyā saṃsṛtiścittaṃ mano bandho malaṃ tamaḥ |
iti paryāyanāmāni dṛśyasya viduruttamāḥ || 46 ||
[Analyze grammar]

na hi dṛśyādṛte kiñcinmanaso rūpamasti hi |
dṛśyaṃ cotpannamevaitanneti vakṣyāmyahaṃ punaḥ || 47 ||
[Analyze grammar]

yathā kamalabīje'ntaḥ sthitā kamalamañjarī |
mahācitparamāṇvantastathā dṛśyaṃ jagatsthitam || 48 ||
[Analyze grammar]

prakāśasya yathāloko yathā vātasya copanam |
yathā dravatvaṃ payaso dṛśyatvaṃ draṣṭurīdṛśam || 49 ||
[Analyze grammar]

aṅgadatvaṃ yathā hemni mṛganadyāṃ yathā jalam |
bhittiryathā svapnapure tathā draṣṭari dṛśyadhīḥ || 50 ||
[Analyze grammar]

evaṃ draṣṭari dṛśyatvamananyadiva yatsthitam |
tadapyunmārjayāmyāśu tvaccittādarśato malam || 51 ||
[Analyze grammar]

yaddraṣṭurasyādraṣṭṛtvaṃ dṛśyābhāve bhavedbalāt |
tadviddhi kevalībhāvamata evāsataḥ sataḥ || 52 ||
[Analyze grammar]

tattāmupagate bhāve rāgadveṣādivāsanā |
śāmyatyaspandite vāte spandasaṅkṣubdhatā yathā || 53 ||
[Analyze grammar]

asambhavati sarvasmindigbhūmyākāśarūpiṇi |
prakāśye yādṛśaṃ rūpaṃ prakāśasyāmalaṃ bhavet || 54 ||
[Analyze grammar]

trijagattvamahaṃ ceti dṛśye'sattāmupāgate |
draṣṭuḥ syātkevalībhāvastādṛśo vimalātmanaḥ || 55 ||
[Analyze grammar]

anantākhilaśailādipratibimbe hi yādṛśī |
syāddarpaṇe darpaṇatā kevalātmasvarūpiṇī || 56 ||
[Analyze grammar]

ahaṃ tvaṃ jagadityādau praśānte dṛśyasambhrame |
syāttādṛśī kevalatā sthite draṣṭaryavīkṣake || 57 ||
[Analyze grammar]

rāmaḥ |
saccenna śāmyatīdaṃ vā nābhāvo vidyate sataḥ |
asattāṃ ca na vidmo'smindṛśye doṣapradāyini || 58 ||
[Analyze grammar]

tasmātkathamiyaṃ śāmyedbrahmandṛśyaviṣūcikā |
nānodbhavabhramakarī duḥkhasantatidāyinī || 59 ||
[Analyze grammar]

vasiṣṭhaḥ |
asya dṛśyapiśācasya śāntyai mantramimaṃ śṛṇu |
rāmātyantamayaṃ yena mṛtimeṣyati naṅkṣyati || 60 ||
[Analyze grammar]

yadasti tasya nāśo'sti na kadācana rāghava |
tasmāttannaṣṭamapyantarbījabhūtaṃ bhaveddhṛdi || 61 ||
[Analyze grammar]

smṛtibījā cidākāśe punarudbhūya dṛśyadhīḥ |
lokaśailāmbarākāraṃ doṣaṃ vitanute'tanum || 62 ||
[Analyze grammar]

itthaṃ nirmokṣadoṣaḥ syānna ca tasyāṃśasambhavaḥ |
yasmāddevarṣimunayo dṛśyante muktibhājanam || 63 ||
[Analyze grammar]

yadi syājjagadādīdaṃ tatsyānmokṣo na kasyacit |
bāhyasthamastu hṛtsthaṃ vā dṛśyaṃ nāśāya kevalam || 64 ||
[Analyze grammar]

tasmādimāṃ pratijñāṃ tvaṃ śṛṇu rāmātibhīṣaṇām |
yāmuttareṇa granthena nūnaṃ tvamavabudhyase || 65 ||
[Analyze grammar]

ayamākāśabhūtādirūpo'haṃ ceti lakṣitaḥ |
jagacchabdasya nāmārtho nanu nāstyeva kaścana || 66 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñciddṛśyajālaṃ purogatam |
ekaṃ brahmaiva tatsarvamajarāmaramavyayam || 67 ||
[Analyze grammar]

pūrṇe pūrṇaṃ prasarati śānte śāntaṃ paraṃ sthitam |
vyomanyevoditaṃ vyoma brahma brahmaṇi tiṣṭhati || 68 ||
[Analyze grammar]

na dṛśyamasti no dṛkca na draṣṭā na ca darśanam |
na śūnyaṃ no jaḍaṃ no cicchāntamevedamātatam || 69 ||
[Analyze grammar]

rāmaḥ |
vandhyāputreṇa piṣṭo'driśśaśaśṛṅgaṃ pramāyate |
prasārya bhujasaṅghātaṃ śilā nṛtyati tāṇḍavam || 70 ||
[Analyze grammar]

sravanti sikatāstailaṃ paṭhantyupalaputrikāḥ |
garjanti citrajaladā itīvedaṃ vacaḥ prabho || 71 ||
[Analyze grammar]

jarāmaraṇaduḥkhādiśailākāśamayaṃ jagat |
nāstīti kimidaṃ nāma bhavatāpi mamocyate || 72 ||
[Analyze grammar]

yathedaṃ na sthitaṃ viśvaṃ notpannaṃ na ca vidyate |
tathā kathaya me brahmanyenaitanniścitaṃ bhavet || 73 ||
[Analyze grammar]

vasiṣṭhaḥ |
nāsamanvitavāgasmi śṛṇu rāghava kathyate |
yathedamasadābhāti vandhyāputra ivāravī || 74 ||
[Analyze grammar]

idamādāvanutpannaṃ sargādau tena nāstyalam |
idaṃ hi manasā bhāti svapnādau pattanaṃ yathā || 75 ||
[Analyze grammar]

mana eva ca sargādāvanutpannamasadvapuḥ |
tathaitacchṛṇu vakṣyāmi yathaitadanubhūyate || 76 ||
[Analyze grammar]

mano dṛśyamayaṃ doṣaṃ tanotīmaṃ kṣayātmakam |
asadevāsadākāraṃ svapnaḥ svapnāntaraṃ yathā || 77 ||
[Analyze grammar]

tatsvayaṃ svairamevāśu saṅkalpayati dehakam |
teneyamindrajālaśrīrvitatena vitanyate || 78 ||
[Analyze grammar]

sphurati gacchati valgati yācate bhavati majjati saṃharati svayam |
amaratāmupayātyapi kevalaṃ calati cañcalaśaktitayā manaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 4

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: