Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ādyasṛṣṭivarṇanaṃ nāma sargaḥ |
tṛtīyaḥ sargaḥ |
rāmaḥ |
evametanmanaśśuddhaṃ pṛthvyādirahitaṃ nabhaḥ |
mune brahmeti kathitaṃ satyaṃ pṛthvyādivarjitam || 1 ||
[Analyze grammar]

tadatra prāktanī nāma smṛtiḥ kasmānna kāraṇam |
yathā mama tathānyasya bhūtānāṃ ceti me vada || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
pūrvadeho'sti yasyādyaḥ pūrvakarmasamanvitaḥ |
tasya smṛtiḥ sambhavati kāraṇaṃ saṃsṛtisthiteḥ || 3 ||
[Analyze grammar]

brahmaṇaḥ prāktanaṃ karma yadā kiñcinna vidyate |
prāktanī saṃsmṛtistasya tadodeti kutaḥ katham || 4 ||
[Analyze grammar]

tasmādakāraṇaṃ bhāti vā svacittvaikakāraṇam |
svakāraṇādananyātmā svayambhūḥ svayamātmavān || 5 ||
[Analyze grammar]

ātivāhika evāsau deho'styasya svayambhuvaḥ |
na tvādhibhautiko rāma deho'jasyopapadyate || 6 ||
[Analyze grammar]

rāmaḥ |
ātivāhika eko'sti deho'nyastvādhibhautikaḥ |
sarvāsāṃ bhūtajātīnāṃ brahmaṇo'styeka eva kim || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarveṣāmeva dehau dvau bhūtānāṃ kāraṇātmanām |
ajasya kāraṇāsattvādeka evātivāhikaḥ || 8 ||
[Analyze grammar]

sarvāsāṃ bhūtajātīnāmeko'jaḥ kāraṇaṃ param |
ajasya kāraṇaṃ nāsti tenāsāvekadehavān || 9 ||
[Analyze grammar]

nāstyeva bhautiko dehaḥ prathamasya prajāpateḥ |
ākāśātmāvabhātyeṣa ātivāhikadehavān || 10 ||
[Analyze grammar]

cittamātraśarīro'sau na pṛthvyādimayātmakaḥ |
ādyaḥ prajāpatirvyomatanuḥ pratanute prajāḥ || 11 ||
[Analyze grammar]

tāśca nirvāṇarūpiṇyo vinānyaiḥ kāraṇāntaraiḥ |
yad yatastattadeveti sarvairevānubhūyate || 12 ||
[Analyze grammar]

nirvāṇamātraṃ prathamaṃ paraṃ bodhastadeva ca |
cittamātraṃ tadevāste na yāti vasudhāditām || 13 ||
[Analyze grammar]

sarveṣāṃ bhūtamanasāṃ saṃsāravyavahāriṇāṃ |
prathamo'sau praticchandaścittadehaḥ svatodayaḥ || 14 ||
[Analyze grammar]

yasmātpūrvātpraticchandādananyaitatsvarūpiṇī |
iyaṃ pravisṛtā sṛṣṭiḥ spandadṛṣṭirivānilāt || 15 ||
[Analyze grammar]

pratibhānākṛterasmātpratibhāmātrarūpadhṛt |
vibhātyevamayaṃ sargaḥ satyānubhavavatsthitaḥ || 16 ||
[Analyze grammar]

dṛṣṭānto'tra svapnapuraṃ svapnastrīsurataṃ tathā |
asadapyarthasampattyā satyānubhavabhāsuram || 17 ||
[Analyze grammar]

apṛthvyādimayo bhāti vyomākṛtiradehakaḥ |
sadeha iva bhūteśaḥ svātmabhūḥ puruṣākṛtiḥ || 18 ||
[Analyze grammar]

sa citsaṅkalparūpatvādudetyapyatha śāmyati |
svāyattatvātsvabhāvasya nodeti na ca śāmyati || 19 ||
[Analyze grammar]

brahmā saṅkalparahitaḥ pṛthvyādirahitākṛtiḥ |
kevalaścittamātrātmā kāraṇaṃ trijagatsthiteḥ || 20 ||
[Analyze grammar]

saṅkalpa eṣa kacati yathā nāma svasambhavaḥ |
vyomātmaiṣa tathā bhāti bhavatsaṅkalpaśailavat || 21 ||
[Analyze grammar]

ātivāhikataikāntavismṛtyā dṛḍharūḍhayā |
ādhibhautikabodhena mudhā bhāti piśācavat || 22 ||
[Analyze grammar]

idamprathamatodyogasamprabuddhamahāciteḥ |
nodeti śuddhasaṃvittvādātivāhikavismṛtiḥ || 23 ||
[Analyze grammar]

ādhibhautikatā tena nāsyodeti piśācikā |
asatyā mṛgatṛṣṇeva mithyā jāḍyabhramapradā || 24 ||
[Analyze grammar]

manomātraṃ yadā brahmā na pṛthvyādimayātmakaḥ |
manomātramato viśvaṃ yad yatastattadeva hi || 25 ||
[Analyze grammar]

ajasya sahakārīṇi kāraṇāni na santi yat |
tajjasyāpi na santyeva tāni tasmāttu kānicit || 26 ||
[Analyze grammar]

kāraṇātkāryavaicitryaṃ tenātrāsti na kiñcana |
yādṛśaṃ kāraṇaṃ śuddhaṃ kāryaṃ tādṛgiha sthitam || 27 ||
[Analyze grammar]

kāryakāraṇatā tvatra na kiñcidupapadyate |
yādṛgeva paraṃ brahma tādṛgeva jagattrayam || 28 ||
[Analyze grammar]

manastāmiva yātena brahmaṇā tanyate jagat |
ananyadātmanaśśuddhāddravatvamiva vāriṇā || 29 ||
[Analyze grammar]

manasā tanyate sarvamasadevedamātatam |
yathā saṅkalpanagaraṃ yathā gandharvapattanam || 30 ||
[Analyze grammar]

ādhibhautikatā nāsti rajjvāmiva bhujaṅgatā |
brahmādayaḥ prabuddhāstu kathaṃ tiṣṭhantu tatra te || 31 ||
[Analyze grammar]

ātivāhika evāsti na prabuddhamateḥ kila |
ādhibhautikadehasya carcaivātra kutaḥ katham || 32 ||
[Analyze grammar]

manonāmno manuṣyasya vividhākāradhāriṇaḥ |
manorājyaṃ jagaditi satyarūpamiva sthitam || 33 ||
[Analyze grammar]

mana eva viriñcatvaṃ viddhi saṅkalpanātmakam |
svavapuḥ sphāratāṃ nītvā manasedaṃ pratanyate || 34 ||
[Analyze grammar]

viriñco manaso rūpaṃ viriñcasya mano vapuḥ |
pṛthvyādi vidyate nātra tena pṛthvyādi kalpitam || 35 ||
[Analyze grammar]

padmākṣe padminīvāntarmanohṛdyasti dṛśyatā |
manodṛśyadṛśau bhinne na kadācana kiñcana || 36 ||
[Analyze grammar]

tathā cātra bhavatsvapnasaṅkalpaścittarājyadhīḥ |
svānubhūtyaiva dṛṣṭāntastasmāddhṛdyasti dṛśyabhūḥ || 37 ||
[Analyze grammar]

tasmāccittavikalpasthaḥ piśāco bālakaṃ yathā |
vinihantyevameṣāntardraṣṭāraṃ dṛśyarūpikā || 38 ||
[Analyze grammar]

yathāṅkuro'ntarbījasya saṃsthito deśakālataḥ |
karoti bhāsuraṃ dehaṃ tanotyevaṃ hi dṛśyadhīḥ || 39 ||
[Analyze grammar]

saccenna śāmyati kadācana dṛśyaduḥkhaṃ dṛśye tvaśāmyati na boddhari kevalatvam |
dṛśye tvasambhavati boddhari boddhṛbhāvaḥ śāmyetsthite'pi hi tadasya vimokṣamāhuḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 3

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: