Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

daivanirākaraṇaṃ nāma sargaḥ |
saptamaḥ sargaḥ |
vasiṣṭhaḥ |
prāpya vyādhivinirmuktaṃ dehamalpādhivedhitam |
tathātmānaṃ samādadhyād yathā bhūyo na jāyate || 1 ||
[Analyze grammar]

daivaṃ puruṣakāreṇa yo'tivartitumicchati |
iha cāmutra ca jayetsa sampūrṇābhivāñchitam || 2 ||
[Analyze grammar]

ye samudyogamutsṛjya sthitā daivaparāyaṇāḥ |
te dharmamarthakāmau ca nāśayantyātmavidviṣaḥ || 3 ||
[Analyze grammar]

saṃvitspando manasspanda indriyaspanda eva ca |
etāni puruṣārthasya rūpāṇyebhyaḥ phalodayaḥ || 4 ||
[Analyze grammar]

yathā saṃvedanaṃ cetastathāntasspandamṛcchati |
tathaiva kāyaścalati tathaiva phalabhoktṛtā || 5 ||
[Analyze grammar]

ābālyametatsaṃsiddhaṃ yatra tatra yathā tathā |
daivaṃ tu na kvaciddṛṣṭamato jayati pauruṣam || 6 ||
[Analyze grammar]

puruṣārthena deveśagurureṣa bṛhaspatiḥ |
śukro daityendragurutāṃ puruṣārthena cāsthitaḥ || 7 ||
[Analyze grammar]

dainyadāridryaduḥkhārtā api sādho narottamāḥ |
pauruṣeṇaiva yatnena yātā devendratulyatām || 8 ||
[Analyze grammar]

mahānto vibhavāḍhyā ye nānāścaryasamāśrayāḥ |
pauruṣeṇaiva doṣeṇa narakātithitāṃ gatāḥ || 9 ||
[Analyze grammar]

bhāvābhāvasahasreṣu daśāsu vividhāsu ca |
svapauruṣavaśādeva vivṛttā bhūtajātayaḥ || 10 ||
[Analyze grammar]

śāstrato gurutaścaiva svataśceti trisiddhatā |
sarvatra puruṣārthasya na daivasya kadācana || 11 ||
[Analyze grammar]

aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet |
yatnena cittamityāśu sarvaśāstrārthasaṅgrahaḥ || 12 ||
[Analyze grammar]

yacchreyo yadatucchaṃ ca yadapāyavivarjitam |
tattadācara yatnena putreti guravaḥ sthitāḥ || 13 ||
[Analyze grammar]

yathā yathā prayatno me phalamāśu tathā tathā |
ityahaṃ pauruṣādeva phalabhāṅ na tu daivataḥ || 14 ||
[Analyze grammar]

pauruṣāddṛśyate siddhiḥ pauruṣo dhīmatāṃ kramaḥ |
daivamāśvāsanāmātraṃ duḥkhe pelavabuddhiṣu || 15 ||
[Analyze grammar]

pratyakṣapramukhānnityaṃ pramāṇātpauruṣaḥ kramaḥ |
phalato dṛśyate loke deśāntaragamādikaḥ || 16 ||
[Analyze grammar]

bhoktā tṛpyati nābhoktā gantā gacchati nāgatiḥ |
vaktā vakti na cāvaktā pauruṣaṃ saphalaṃ nṛṇām || 17 ||
[Analyze grammar]

pauruṣeṇa durantebhyaḥ saṅkaṭebhyaḥ subuddhayaḥ |
samuttarantyayatnena na tu mūkatayānayā || 18 ||
[Analyze grammar]

yo yo yathā prayatate sa sa tadvatphalaikabhāk |
na tu tūṣṇīṃ sthiteneha kenacitprāpyate phalam || 19 ||
[Analyze grammar]

śubhena puruṣārthena śubhamāsādyate phalam |
aśubhenāśubhaṃ rāma yathecchasi tathā kuru || 20 ||
[Analyze grammar]

puruṣārthaphalaprāptirdeśakālavaśādiha |
prāptā cireṇa śīghraṃ vā yāsau daivamiti smṛtā || 21 ||
[Analyze grammar]

na daivaṃ dṛśyate dṛṣṭyā na ca lokāntare sthitam |
uktaṃ daivābhidhānena svaṃ loke karmaṇaḥ phalam || 22 ||
[Analyze grammar]

puruṣo jāyate loke vardhate kṣīyate punaḥ |
na tatra dṛśyate daivaṃ jarāyauvanabālyavān || 23 ||
[Analyze grammar]

deśāddeśāntaraprāptirhastasthadravyadhāraṇam |
vyāpāraśca tathāṅgānāṃ pauruṣeṇa na daivataḥ || 24 ||
[Analyze grammar]

arthaprāpakakāryaikaprayatnaparatā budhaiḥ |
proktā pauruṣaśabdena sarvamāsādyate'nayā || 25 ||
[Analyze grammar]

anarthaprāptikāryaikaprayatnaparatā tu yā |
soktā pronmattaceṣṭeti na kiñcitprāpyate'nayā || 26 ||
[Analyze grammar]

kriyāyāḥ spandadharmiṇyāḥ svārthasādhakatā svayam |
sādhusaṅgamasacchāstratīkṣṇayonnīyate dhiyā || 27 ||
[Analyze grammar]

anantaṃ samatānandaṃ paramārthaṃ svakaṃ viduḥ |
tad yebhyaḥ prāpyate yatnātte sevyāśśāstrasādhavaḥ || 28 ||
[Analyze grammar]

sacchāstrādiguṇo matyā sacchāstrādiguṇānmatiḥ |
vardhete te mitho'bhyāsātsarobdāviva kālataḥ || 29 ||
[Analyze grammar]

ā bālyādalamabhyastaiśśāstrasatsaṅgamādibhiḥ |
guṇaiḥ puruṣayatnena svo'rthaḥ samprāpyate hitaḥ || 30 ||
[Analyze grammar]

pauruṣeṇa jitā daityāḥ sthāpitā bhuvanakriyāḥ |
racitāni jagantīha viṣṇunā na tu daivataḥ || 31 ||
[Analyze grammar]

jagati puruṣakārakāraṇe'smin kuru raghunātha ciraṃ tathā prayatnam |
vrajasi tarusarīsṛpābhidhānāṃ subhaga yathā na daśāmaśaṅka eva || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: