Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pauruṣopakramaṇaṃ nāma sargaḥ |
pañcamaḥ sargaḥ |
vasiṣṭhaḥ |
pravṛttirevaṃ prathamaṃ yathāśāstraṃ vihāriṇām |
prabheva varṇabhedānāṃ sādhanī sarvakarmaṇām || 1 ||
[Analyze grammar]

manasā vāñchyate yattu yathāśāstraṃ na karmaṇā |
sādhyate mattalīlāsau mohanī nārthasādhanī || 2 ||
[Analyze grammar]

yathā sañcetyate yena tathā tenānubhūyate |
svakarmaiveti vāstvanyā vyatiriktā na daivadṛk || 3 ||
[Analyze grammar]

ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam |
tatrocchāstramanarthāya paramārthāya śāstritam || 4 ||
[Analyze grammar]

dvau huḍāviva yudhyete puruṣārthau samāsamau |
ātmīyaścānyadīyaśca jayatyatibalastayoḥ || 5 ||
[Analyze grammar]

anarthaḥ prāpyate yatra śāstritādapi pauruṣāt |
anarthakarturbalavattatra jñeyaṃ svapauruṣam || 6 ||
[Analyze grammar]

paraṃ pauruṣamāśritya dantairdantānvicūrṇayan |
śubhenāśubhamudyuktaḥ prāktanaṃ pauruṣaṃ jayet || 7 ||
[Analyze grammar]

prāktanaḥ puruṣārtho'sau māṃ niyojayatīti dhīḥ |
balādadhaspadīkāryā pratyakṣādadhikā na sā || 8 ||
[Analyze grammar]

tāvattāvatprayatnena yatitavyaṃ svapauruṣam |
prāktanaṃ pauruṣaṃ yāvadaśubhaṃ śāmyati svayam || 9 ||
[Analyze grammar]

doṣaśśāmyatyasandehaṃ prāktano'dyatanairguṇaiḥ |
dṛṣṭānto'tra hyastanasya doṣasyādyaguṇaiḥ kṣayaḥ || 10 ||
[Analyze grammar]

asaddaivamadhaḥ kṛtvā nityamudyuktayā dhiyā |
saṃsārottaraṇaṃ bhūtyai yatetādhātumātmani || 11 ||
[Analyze grammar]

na gantavyamanudyogaiḥ sāmyaṃ puruṣagardabhaiḥ |
udyogastu yathāśāstraṃ lokadvitayasiddhaye || 12 ||
[Analyze grammar]

saṃsārakuharādasmānnirgantavyaṃ svayaṃ balāt |
pauruṣaṃ yatnamāśritya hariṇevāripañjarāt || 13 ||
[Analyze grammar]

pratyahaṃ pratyavekṣeta naraścaritamātmanaḥ |
santyajetpaśubhistulyaṃ śrayetsatpuruṣocitam || 14 ||
[Analyze grammar]

kiñcitkāntānnapānādikalilaṃ komalaṃ gṛhe |
vraṇe kīṭa ivāsvādya vayaḥ kāryaṃ na bhasmasāt || 15 ||
[Analyze grammar]

śubhena pauruṣeṇāśu śubhamāsādyate phalam |
aśubhenāśubhaṃ nityaṃ daivaṃ nāma na kiñcana || 16 ||
[Analyze grammar]

pratyakṣadṛṣṭamutsṛjya yo'numānamanāstvasau |
svabhujābhyāmimau sarpāviti prekṣya palāyatām || 17 ||
[Analyze grammar]

daivaṃ samprerayati māmiti mugdhadhiyāṃ mukham |
adṛṣṭaśreṣṭhadṛṣṭīnāṃ dṛṣṭvā lakṣmīrnivartate || 18 ||
[Analyze grammar]

tasmātpuruṣayatnena vivekaṃ pūrṇamāśrayet |
ātmajñānamayārthāni śāstrāṇi pravicārayet || 19 ||
[Analyze grammar]

citte cintayatāmarthaṃ yathāśāstraṃ nijehitaiḥ |
asaṃsādhayatāmeva mūḍhānāṃ dhigdurīpsitam || 20 ||
[Analyze grammar]

pauruṣaṃ ca na cānantaṃ na yannāmābhivāñchyate |
na yatnenāpi mahatā tailamāsādyate'śmanaḥ || 21 ||
[Analyze grammar]

yathā ghaṭaḥ parimito yathā parimitaḥ paṭaḥ |
niyataḥ parimāṇasthaḥ puruṣārthastathaiva vaḥ || 22 ||
[Analyze grammar]

sa ca śāstrārthasatsaṅgasamācārairnijaṃ phalam |
dadātīti svabhāvo'yamanyathānarthasiddhaye || 23 ||
[Analyze grammar]

svarūpaṃ pauruṣasyaitadevaṃ vyavaharannaraḥ |
yāti niṣphalayatnatvaṃ na kadācana kaścana || 24 ||
[Analyze grammar]

dainyadāridryaduḥkhārtā apyanye puruṣottamāḥ |
pauruṣeṇaiva yatnena yātā devendratulyatām || 25 ||
[Analyze grammar]

ā bālyāccaivamabhyastaiśśāstrasatsaṅgamādibhiḥ |
guṇaiḥ puruṣayatnena svo'rthaḥ samprāpyate hi taiḥ || 26 ||
[Analyze grammar]

iti pratyakṣato dṛṣṭamanubhūtaṃ śrutaṃ kṛtam |
daivotthamiti manyante ye hatāste kubuddhayaḥ || 27 ||
[Analyze grammar]

ālasyaṃ yadi na bhavejjagatyanarthaḥ ko na syādbahudhaniko bahuśruto vā |
ālasyādiyamavaniḥ sasāgarāntā sampūrṇā narapaśubhiśca nirdhanaiśca || 28 ||
[Analyze grammar]

bālye gate'viratakalpitakelilole paugaṇḍamaṇḍanavayaḥprabhṛti prayatnāt |
satsaṅgamaiḥ padapadārthavibuddhabuddhiḥ kuryānnaraḥ svaguṇadoṣavicāraṇāni || 29 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 5

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: