Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rāghavapraśno nāma sargaḥ |
ekatriṃśaḥ sargaḥ |
vālmīkiḥ |
vadatyevaṃ manomohavinivṛttikaraṃ vacaḥ |
rāme rājīvapattrākṣe tasmin rājakumārake || 1 ||
[Analyze grammar]

sarve babhūvustatrasthā vismayotphullalocanāḥ |
dhṛtāmbarā deharuhairgiraśśrotumivodgataiḥ || 2 ||
[Analyze grammar]

virāmavāsanāpāstasamastabhavavāsanāḥ |
muhūrtamamṛtāmbhodhivīcīvilulitā iva || 3 ||
[Analyze grammar]

tā giro rāmabhadrasya tasya citrārpitairiva |
saṃśrutāśśṛṇukairantarānandaparipīvaraiḥ || 4 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrādyairmunibhiḥ saṃsadi sthitaiḥ |
jayantaghṛṣṭipramukhairmantribhirmantrakovidaiḥ || 5 ||
[Analyze grammar]

nṛpairdaśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ |
sāmantai rājaputraiśca brāhmaṇairbrahmavādibhiḥ || 6 ||
[Analyze grammar]

tathā bhṛtyairamātyaiśca pañjarasthaiśca pakṣibhiḥ |
krīḍāmṛgairgataspandaisturaṅgairgatacarvaṇaiḥ || 7 ||
[Analyze grammar]

kausalyāpramukhaiścaiva nijavātāyanasthitaiḥ |
saṃśāntabhūṣaṇārāvairaspandairvanitāgaṇaiḥ || 8 ||
[Analyze grammar]

udyānavallīnilayairviṭaṅkanilayairapi |
akṣubdhapakṣatatibhirvihagairviratāravaiḥ || 9 ||
[Analyze grammar]

siddhairnabhaścaraiścaiva tathā gandharvakinnaraiḥ |
nāradavyāsapulahapramukhairmunipuṅgavaiḥ || 10 ||
[Analyze grammar]

anyaiśca devadeveśavidyādharamahoragaiḥ |
rāmasya tā vicitrārthā mahodārā giraśśrutāḥ || 11 ||
[Analyze grammar]

atha tūṣṇīṃ sthitavati rāme rājīvalocane |
tasmin raghukulākāśaśaśāṅkasamasundare || 12 ||
[Analyze grammar]

sādhuvādagirā sārdhaṃ siddhasārthasamīritā |
vitānakasamā vyomnaḥ puṣpavṛṣṭiḥ papāta ha || 13 ||
[Analyze grammar]

mandārakośaviśrāntabhramaradvandvanādinī |
madirāmodasaundaryamuditonmadamānavā || 14 ||
[Analyze grammar]

vyomavātavinunneva tārakāṇāṃ paramparā |
patiteva dharāpīṭhaṃ svargastrīhasitacchaṭā || 15 ||
[Analyze grammar]

vṛṣṭiṣvekaśaranmeghalavāvaliriva cyutā |
haiyyaṅgavīnapiṇḍānāmīriteva paramparā || 16 ||
[Analyze grammar]

himavṛṣṭirivodārā muktāhāracayopamā |
aindavī raśmimāleva kṣīrormīṇāmivātatiḥ || 17 ||
[Analyze grammar]

kiñjalkāmodavalitā bhramadbhṛṅgakadambakā |
sītkāragāyadāmodamadhurāniladolitā || 18 ||
[Analyze grammar]

prabhramatketakavyūhā prasaratkairavotkarā |
prapatatkundavalayā valatkuvalayālayā || 19 ||
[Analyze grammar]

āpūritāṅganārāmagṛhacchādanacatvarā |
udgrīvapuravāstavyavaranārīvilokitā || 20 ||
[Analyze grammar]

nirabhrotpalasaṅkāśavyomavṛṣṭiranākulā |
adṛṣṭapūrvā sarvasya janasya janitasmayā || 21 ||
[Analyze grammar]

adṛṣṭapūrvā siddhaughakarotkarasamīritā |
sā muhūrtacaturbhāge puṣpavṛṣṭiḥ papāta ha || 22 ||
[Analyze grammar]

āpūritasabhāloke śānte kusumavarṣaṇe |
imān siddhagaṇālāpāñchuśruvuste sabhāsadaḥ || 23 ||
[Analyze grammar]

ākalpaṃ siddhasenāsu bhramadbhirabhito divam |
apūrvamadya tvasmābhiśśrutaṃ śrutirasāyanam || 24 ||
[Analyze grammar]

yadanena kilodāramuktaṃ raghukulendunā |
vītarāgatayā taddhi vākpaterapyagocaram || 25 ||
[Analyze grammar]

aho vata mahatpuṇyamadyāsmābhiridaṃ śrutam |
vaco rāmamukhodbhūtamamṛtāhlādakaṃ dhiyaḥ || 26 ||
[Analyze grammar]

upaśamāmṛtasundaramādarādadhigatottamatāpadameṣa yat |
kathitavānucitaṃ raghunandanaḥ sapadi tena vayaṃ pratibodhitāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 31

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: