Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sakalapadārthānāsthāpratipādanaṃ nāma sargaḥ |
ekonatriṃśaḥ sargaḥ |
rāmaḥ |
evamabhyutthitānarthasārthasaṅkaṭakoṭaram |
jagadālokya nirmagnaṃ mano mananakardame || 1 ||
[Analyze grammar]

mano me bhramatīvedaṃ sambhramaścopajāyate |
gātrāṇi parikampante pattrāṇīva jarattaroḥ || 2 ||
[Analyze grammar]

anāptottamasantoṣacaryotsaṅgākulā matiḥ |
śūnyāspadā bibhetīha bālevālpabaleśvarā || 3 ||
[Analyze grammar]

vikalpebhyo luṭhantyetāścāntaḥkaraṇavṛttayaḥ |
śvabhrebhya iva sāraṅgyastucchālambaviḍambitāḥ || 4 ||
[Analyze grammar]

avivekāspadabhraṣṭāḥ kaṣṭe rūḍhā na satpade |
andhakūpamivāpannā varākāścakṣurādayaḥ || 5 ||
[Analyze grammar]

nāvasthitimupāyāti na ca yāti yathepsitam |
cintā jīveśvarāyattā kāntevāpriyasadmani || 6 ||
[Analyze grammar]

jarjarīkṛtya vastūni tyajantī bibhratī tathā |
mārgaśīrṣāntavallīva dhṛtirvidhuratāṃ gatā || 7 ||
[Analyze grammar]

apahastitasarvārthamanavasthitirāsthitā |
gṛhītvotsṛjya cātmānamavasthitiravasthitā || 8 ||
[Analyze grammar]

calitācalitenāntaravaṣṭambhena me matiḥ |
daridrācchinnavṛkṣasya mūleneva viḍambyate || 9 ||
[Analyze grammar]

cetaścañcalamābhogi bhuvanāntarvihāri ca |
sambhramaṃ na jahātīdaṃ svavimānamivāmaraḥ || 10 ||
[Analyze grammar]

ato'tucchamanāyāsamanupādhi gatabhramam |
kiṃ tatsthitipadaṃ sādhu yatra śaṅkā na vidyate || 11 ||
[Analyze grammar]

sarvārambhasamārambhāḥ sujanā janakādayaḥ |
vyavahāraparā eva kathamuttamatāṃ gatāḥ || 12 ||
[Analyze grammar]

lagnenāpi kilāṅgeṣu bahunā bahumānada |
kathaṃ saṃsārapaṅkena pumāniha na lipyate || 13 ||
[Analyze grammar]

kāṃ dṛṣṭiṃ samupāśritya bhavanto vītakalmaṣāḥ |
mahānto vicarantīha jīvanmuktā mahāśayāḥ || 14 ||
[Analyze grammar]

lobhayanto bhayāyaiva viṣayā bhogabhoginaḥ |
bhaṅgurākāravibhavāḥ kathamāyānti bhavyatām || 15 ||
[Analyze grammar]

mohamātaṅgamṛditā kalaṅkakalitāntarā |
paraṃ prasādamāyāti śemuṣīsarasī katham || 16 ||
[Analyze grammar]

saṃsāra eva nivasañjano vyavaharannapi |
na bandhaṃ kathamāyāti padmapattre payo yathā || 17 ||
[Analyze grammar]

ātmavattṛṇavadvedaṃ sakalaṃ janayañjagat |
kathamuttamatāmeti manomanmathamaspṛśan || 18 ||
[Analyze grammar]

kaṃ mahāpuruṣaṃ pāramupayātaṃ bhavodadheḥ |
ācāreṇānusṛtyāyaṃ jano yāti na duṣkṛtam || 19 ||
[Analyze grammar]

kiṃ tad yaducitaṃ śreyaḥ kiṃ tatsyāducitaṃ phalam |
vartitavyaṃ ca saṃsāre kathaṃ nāmāsamañjase || 20 ||
[Analyze grammar]

tattvaṃ kathaya me kiñcid yenāsya jagataḥ prabho |
vedmi pūrvāparāṃ dhātuśceṣṭitasyāsamasthitim || 21 ||
[Analyze grammar]

hṛdayākāśaśaśinaścetaso malamārjanam |
yathā me jāyatāṃ brahmaṃstathā nirvighnamācara || 22 ||
[Analyze grammar]

kimiha syādupādeyaṃ kiṃ vā heyamathetarat |
kathaṃ viśrāntimāyātu cetaścapalamadrivat || 23 ||
[Analyze grammar]

kena pāvanamantreṇa dussaṃsṛtiviṣūcikā |
śāmyatīyamanāyāsamāyāsaśatakāriṇī || 24 ||
[Analyze grammar]

kathaṃ śītalatāmantarānandatarumañjarīm |
pūrṇacandra ivākṣīṇāṃ rākāmāsādayāmyaham || 25 ||
[Analyze grammar]

prāpyāntaḥpūrṇatāmantarna śocāmi yathā punaḥ |
santo bhavantastattvajñāstathaivopadiśantu mām || 26 ||
[Analyze grammar]

anuttamānandapadapradhānaviśrāntiriktaṃ hi mano mahātman |
kadarthayantīha bhṛśaṃ vikalpāśśvāno vane dehamivālpajīvam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 29

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: