Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jarājugupsā nāma sargaḥ |
dvāviṃśaḥ sargaḥ |
rāmaḥ |
vikalpakalpanānalpakalpitairalpabuddhibhiḥ |
bhedairuddhuratāṃ nītaḥ saṃsārakuhakabhramaḥ || 1 ||
[Analyze grammar]

satāṃ kathamivāstheha jāyate jālapañjare |
bālā evāttumicchanti phalaṃ makurabimbitam || 2 ||
[Analyze grammar]

ihāpi vidyate yaiṣā pelavā sukhabhāvanā |
ākhustantumivāśeṣaṃ kālastāmapi kṛntati || 3 ||
[Analyze grammar]

na tadastīha yadayaṃ kālaḥ sakalaghasmaraḥ |
grasate na jagajjātaṃ mahābdhimiva vāḍavaḥ || 4 ||
[Analyze grammar]

samastasāmānyatayā bhīmaḥ kālo maheśvaraḥ |
dṛśyasattāmimāṃ sarvāṃ kavalīkartumudyataḥ || 5 ||
[Analyze grammar]

mahatāmapi no devaḥ pratipālayati kṣaṇāt |
kālaḥ kavalitānantaviśvo viśvātmatāṃ gataḥ || 6 ||
[Analyze grammar]

yugavatsarakalpākhyaiḥ kiñcitprakaṭatāṃ gataḥ |
rūpairalakṣyarūpātmā sarvamākramya tiṣṭhati || 7 ||
[Analyze grammar]

ye ramyā ye śubhārambhāḥ sumeruguravo'pi ye |
kālena vinigīrṇāste karabheṇeva pannagāḥ || 8 ||
[Analyze grammar]

nirdayaḥ kaṭhinaḥ krūraḥ karkaśaḥ kṛpaṇo'dhamaḥ |
na tadasti yadadyāpi na kālo nigiratyayam || 9 ||
[Analyze grammar]

kālaḥ kavalanaikāntamatiratti girīnapi |
anantairapi bhogaughairnāyaṃ tṛpto mahāśanaḥ || 10 ||
[Analyze grammar]

haratyayaṃ nāśayati karotyatti nihanti ca |
kālaḥ saṃsāranṛtye hi nānārūpairyathā naṭaḥ || 11 ||
[Analyze grammar]

bhinatti pravibhāgastho bhūtabījānyanāratam |
jagatyasattayā cañcvā dāḍimāni yathā śukaḥ || 12 ||
[Analyze grammar]

śubhāśubhaviṣāṇāgravilūnajanapallavaḥ |
sphūrjati sphītajanatājīvarājīvinīgajaḥ || 13 ||
[Analyze grammar]

viriñcamajjabrahmāṇḍabṛhadbilvaphaladrumam |
brahmakānanamābhogi paramāvṛtya tiṣṭhati || 14 ||
[Analyze grammar]

yāminībhramarīpūrṇā racayandinamañjarīḥ |
varṣakalpakalāvallīrna kadācana khidyate || 15 ||
[Analyze grammar]

bhidyate nāvabhagno'pi dagdho'pi hi na dahyate |
dṛśyate nātidṛśyo'pi dhūrtacūḍāmaṇirmune || 16 ||
[Analyze grammar]

ekenaiva nimeṣeṇa kiñcidutthāpayatyalam |
kiñcidvināśayatyuccairmanorājyavadātataḥ || 17 ||
[Analyze grammar]

durvilāsavilāsinyā ceṣṭayā kaṣṭapuṣṭayā |
darvyeva sūpakṛtsūpaṃ janamāvartayan sthitaḥ || 18 ||
[Analyze grammar]

tṛṇaṃ pāṃsuṃ mahendraṃ ca sumeruṃ parṇamarṇavam |
ātmasphāratayā sarvamātmasātkartumudyataḥ || 19 ||
[Analyze grammar]

krauryamatraiva paryāptaṃ lubdhatātraiva saṃsthitā |
sarvaṃ daurbhāgyamatraiva sarvamatraiva cāpalam || 20 ||
[Analyze grammar]

prerayaṃl līlayārkendū krīḍatīha nabhastale |
nikṣiptavīṭāyugalo nije bāla ivāṅgane || 21 ||
[Analyze grammar]

sarvabhūtāsthimālābhirāpādavalitākṛtiḥ |
vilasatyeṣa kalpānte kālaḥ kalpitakalpanaḥ || 22 ||
[Analyze grammar]

asyoḍḍāmaranṛttasya kalpānte'ṅgavinirgataiḥ |
prasphuratyambare merurbhūrjatvagiva vāyubhiḥ || 23 ||
[Analyze grammar]

rudro bhūtvā bhavatyeṣa mahendro'tha pitāmahaḥ |
śukro vaiśravaṇaścāpi punareva na kiñcana || 24 ||
[Analyze grammar]

dhatte'jasrotthitadhvastān sargānamitabhāsurān |
anyānanyānapyananyānvīcīnabdhirivātmani || 25 ||
[Analyze grammar]

mahākalpābhidhānebhyo vṛkṣebhyaḥ pariśātayan |
devāsuragaṇānpakvānphalabhārānavasthitaḥ || 26 ||
[Analyze grammar]

ālolabhūtamaṣakaghuṅghumānāṃ prapātinām |
brahmāṇḍoḍumbaraughānāṃ bṛhatpādapatāṃ gataḥ || 27 ||
[Analyze grammar]

sattāmātrakumudvatyā cijjyotsnāpariphullayā |
vapurvinodayatyekaḥ kriyāpriyatamānvitaḥ || 28 ||
[Analyze grammar]

anantāpāyaparyantaṃ baddhapīṭhaṃ nijaṃ vapuḥ |
mahāśailavaduttuṅgamavalambya vyavasthitaḥ || 29 ||
[Analyze grammar]

kvacicchyāmātamaśśyāmaṃ kvacitkāntiyutaṃ tatam |
dvayenāpi kramād riktaṃ svabhāvaṃ bhāvayan sthitaḥ || 30 ||
[Analyze grammar]

saṃlīnāsaṅkhyasaṃsārasārayā svātmasattayā |
gurvīva bhāraghanayā nibaddhapadatāṃ gataḥ || 31 ||
[Analyze grammar]

na khidyate na mriyate nāyāti na ca gacchati |
nāstameti na codeti mahākalpaśatairapi || 32 ||
[Analyze grammar]

kevalaṃ jagadārambhalīlayā ghanahelayā |
yāpayatyātmanātmānamanahaṅkāramāgatam || 33 ||
[Analyze grammar]

yāminīpaṅkakalilāṃ dinakokanadāvalīm |
kriyābhramarikāṃ svātmasarassvāropayan sthitaḥ || 34 ||
[Analyze grammar]

gṛhītvā bhīṣaṇaḥ kṛṣṇāṃ rajanīṃ jīrṇamārjanīm |
ālokakanakakṣodamāharatyabhito'vanim || 35 ||
[Analyze grammar]

sañcārayan kriyāṅgulyā koṇakeṣvarkadīpikām |
jagatsadmani kāruṇyātkva kimastīti vīkṣate || 36 ||
[Analyze grammar]

prekṣyāhāni nimeṣeṇa sūryākṣṇā pākavantyalam |
lokapālaphalānyatti jagajjīrṇavanādayam || 37 ||
[Analyze grammar]

jagajjīrṇakuṭīkīrṇānarpayatyugrakoṭare |
krameṇa guṇavallokamaṇīnmṛtyusamudgake || 38 ||
[Analyze grammar]

guṇairāpūryate yaiva lokaratnāvalī bhṛśam |
bhūṣārthamiva tāmaṅge kṛtvā bhūyo nikṛntati || 39 ||
[Analyze grammar]

dinahaṃsānusṛtayā niśendīvaramālayā |
tārākesarayājasraṃ capalo valayatyalam || 40 ||
[Analyze grammar]

śailorṇadyudharāśṛṅgajagadūrṇāyusaunikaḥ |
pratyahaṃ pibati prokṣya tārāraktakaṇānapi || 41 ||
[Analyze grammar]

tāruṇyanalinīsoma āyurmātaṅgakesarī |
na tadasti na yasyāyaṃ tucchātucchasya taskaraḥ || 42 ||
[Analyze grammar]

kalpakelivilāsena piṣṭapātitajantunā |
nyagbhāvodbhavahāsena ramate svātmanātmani || 43 ||
[Analyze grammar]

kartā bhoktātha saṃhartā smartā sarvapadaṃ gataḥ |
sarvameva karotīdaṃ na karoti ca kiñcana || 44 ||
[Analyze grammar]

sakalamapyakalākalitāntaraṃ subhagadurbhagarūpadharaṃ vapuḥ |
prakaṭayan sahasaiva ca gopayanvilasatīha hi kālabalaṃ nṛṣu || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 22

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: