Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvitagarhā nāma sargaḥ |
caturdaśaḥ sargaḥ |
rāmaḥ |
mudhaivābhyutthito mohānmudhaiva parivardhate |
mithyāmayena bhīto'smi durahaṅkāraśatruṇā || 1 ||
[Analyze grammar]

ahaṅkāravaśādeva doṣakośaḥ kadarthanām |
dadāti dīnadīnānāṃ saṃsāro vividhākṛtiḥ || 2 ||
[Analyze grammar]

ahaṅkāravaśādāpadahaṅkārāddurādhayaḥ |
ahaṅkāravaśādīhāpyahaṅkāro mahāmayaḥ || 3 ||
[Analyze grammar]

tamahaṅkāramāśritya paramaṃ ciravairiṇam |
na bhuñje na pibāmyambhaḥ kimu bhogānbhaje mune || 4 ||
[Analyze grammar]

saṃsārarajjurādīrghā mama cetasi mohinī |
tatāhaṅkāradoṣeṇa kirāteneva vāgurā || 5 ||
[Analyze grammar]

yāni duḥkhāni dīrghāṇi viṣamāṇi mahānti ca |
ahaṅkārātprasūtāni tānyagātkhadirā iva || 6 ||
[Analyze grammar]

śamendoḥ saiṃhikeyāsyaṃ guṇapadmamahāśanim |
jñānameghaśaratkālamahaṅkāraṃ tyajāmyaham || 7 ||
[Analyze grammar]

nāhaṃ rāmo na me vāñchā bhāveṣu ca na me manaḥ |
śānta āsitumicchāmi svātmanyeva jino yathā || 8 ||
[Analyze grammar]

ahaṅkāravaśād yad yanmayā bhuktaṃ kṛtaṃ hṛtam |
sarvaṃ tu tadavastveva vastvahaṅkārariktatā || 9 ||
[Analyze grammar]

ahamityasti cedbrahmannahamāpadi duḥkhitaḥ |
sampatsu sukhitastasmādanahaṅkāritādhanaḥ || 10 ||
[Analyze grammar]

ahaṅkāraṃ parityajya mune śāntamanāstathā |
avatiṣṭhe gatodvego bhogaughe'bhaṅgurāspadam || 11 ||
[Analyze grammar]

brahmanyāvadahaṅkāravāridaḥ pravijṛmbhate |
tāvadvikāsamāyāti tṛṣṇākuṭajamañjarī || 12 ||
[Analyze grammar]

ahaṅkāraghane śānte tṛṣṇānavataḍillatā |
śāntadīpaśikhāvṛttyā kvāpi yāsyati satvaram || 13 ||
[Analyze grammar]

ahaṅkāramahāvindhye manomattamataṅgajaḥ |
visphūrjati ghanāsphoṭaiḥ stanitairiva vāridaḥ || 14 ||
[Analyze grammar]

iha dehamahādaryāṃ ghanāhaṅkārakesarī |
yo'yamullasati sphāraṃ tenedaṃ jagadātatam || 15 ||
[Analyze grammar]

tṛṣṇātantulavaprotā bahujanmaparamparā |
ahaṅkārograśiḍgena kaṇṭhe muktāvalī kṛtā || 16 ||
[Analyze grammar]

putradārakalatrāṇi tantraṃ mantravivarjitam |
prasāritamaneneha durahaṅkāravairiṇā || 17 ||
[Analyze grammar]

pramārjite'hamityasminpade svayamakhidyatā |
pramārjitā bhavantyeva sarva eva durādhayaḥ || 18 ||
[Analyze grammar]

ahamityambude śānte śanaiḥ suśamaśālini |
manomananasammohamihikā kvāpi gacchati || 19 ||
[Analyze grammar]

nirahaṅkāravṛtterme maurkhyācchokena sīdataḥ |
yatkiñciducitaṃ brahmaṃstadākhyātumihārhasi || 20 ||
[Analyze grammar]

sarvāpadāṃ nilayamadhruvamantarasthamunmuktamuttamaguṇena na saṃśrayāmi |
yatnādahaṅkṛtipadaṃ parito'tiduḥkhaṃ śeṣeṇa māṃ samanuśādhi mahānubhāva || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 14

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: