Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

lakṣmīnirākaraṇaṃ nāma sargaḥ |
trayodaśaḥ sargaḥ |
rāmaḥ |
āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram |
unmattamiva santyajya yātyakāṇḍe śarīrakam || 1 ||
[Analyze grammar]

viṣayāśīrviṣāsaṅgaparijarjaracetasām |
aprauḍhātmavivekānāmāyurāyāsakāraṇam || 2 ||
[Analyze grammar]

ye tu vijñātavijñeyā viśrāntā vitate pade |
bhāvābhāvasamāśvastā āyusteṣāṃ sukhāyate || 3 ||
[Analyze grammar]

vayaṃ parimitākārapariniṣṭhitaniścayāḥ |
saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ || 4 ||
[Analyze grammar]

yujyate veṣṭanaṃ vāyāvākāśasyāvakhaṇḍanam |
grathanaṃ ca taraṅgāṇāmāsthā nāyuṣi yujyate || 5 ||
[Analyze grammar]

pelavaṃ śaradīvābhramasnehamiva dīpakam |
taraṅgakamivālolaṃ gatamevopalakṣyate || 6 ||
[Analyze grammar]

taraṅgapratibimbenduṃ taḍitpuñjaṃ nabho'mbude |
grahītumāsthāṃ badhnāmi na tvāyuṣi gatasthitau || 7 ||
[Analyze grammar]

aviśrāntamanāśśūnyamāyurātatamīhate |
duḥkhāyaiva vimūḍho'ntargarbhamaśvatarī yathā || 8 ||
[Analyze grammar]

saṃsārasaṃsṛtāvambhaḥ pheno'smin sargasāgare |
kāyavallyāṃ raso rājañjīvitaṃ me na rocate || 9 ||
[Analyze grammar]

prāpyaṃ samprāpyate yena bhūyo yena na śocyate |
parāyā nirvṛteḥ sthānaṃ yattajjīvitamucyate || 10 ||
[Analyze grammar]

taravo'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ |
sa jīvati mano yasya mananena na jīvati || 11 ||
[Analyze grammar]

jātāsta eva jagati jantavaḥ sādhujīvitāḥ |
ye punarneha jāyante śeṣā jānīta gardabhāḥ || 12 ||
[Analyze grammar]

bhāro'vivekinaśśāstraṃ bhāro jñānaṃ ca rāgiṇaḥ |
aśāntaṃ ca mano bhāro bhāro'nātmavido vapuḥ || 13 ||
[Analyze grammar]

rūpamāyurmano buddhirahaṅkārastathehitam |
bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ || 14 ||
[Analyze grammar]

aviśrāntamanaḥpūrṇamāpadāṃ paramāspadam |
nīḍo rogavihaṅgānāmāyurāyāsanaṃ dṛḍham || 15 ||
[Analyze grammar]

pratyahaṃ khedamutsṛjya śanairalamanāratam |
āśveva janmanaśśvabhraṃ kālena vinikhanyate || 16 ||
[Analyze grammar]

śarīrabilaviśrāntairviṣadāhapradāyibhiḥ |
rogairnipīyate raudrairvyālairiva vanānilaḥ || 17 ||
[Analyze grammar]

prasuvānairavacchedaṃ tucchairantaravāsibhiḥ |
duḥkhairākṛṣyate krūrairghuṇairiva jaraddrumaḥ || 18 ||
[Analyze grammar]

nūnaṃ nigiraṇāyāśu ghanagarvamanāratam |
ākhurmārjārakeṇeva maraṇenāvalokyate || 19 ||
[Analyze grammar]

garvādiguṇagarbhiṇyā śūnyayāśaktivaśyayā |
annaṃ mahāśaneneva jarasā parijīryate || 20 ||
[Analyze grammar]

dinaiḥ katipayaireva parijñāya gatādaram |
durjanaḥ sajjaneneva yauvanenāvamucyate || 21 ||
[Analyze grammar]

vināśasuhṛdā nityaṃ jarāmaraṇabandhunā |
rūpaṃ śiḍgavareṇeva kṛtāntenābhilaṣyate || 22 ||
[Analyze grammar]

sthiratayā sukhahāritayā tayā satatamujjhitamuttama phalgu ca |
jagati nāsti tathā guṇavarjitaṃ maraṇamārjitamāyuridaṃ yathā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 13

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: