Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rāghavasamāśvāsanaṃ nāma sargaḥ |
ekādaśaḥ sargaḥ |
vālmīkiḥ |
iti pṛṣṭo munīndreṇa samāśvāsya ca rāghavaḥ |
uvāca vacanaṃ cāru dhīrapūrṇārthamantharam || 1 ||
[Analyze grammar]

rāmaḥ |
bhagavanbhavatā pṛṣṭo yathāvadadhunā kila |
kathayāmyahamajño'pi ko laṅghayati sadvacaḥ || 2 ||
[Analyze grammar]

ahaṃ tāvadayaṃ jāto nije'sminpitṛsadmani |
krameṇa vṛddhiṃ samprāptaḥ prāptavidyaśca saṃsthitaḥ || 3 ||
[Analyze grammar]

tataḥ sadācāraparo bhūtvāhaṃ munināyaka |
vihṛtastīrthayātrārthamurvīmambudhimekhalām || 4 ||
[Analyze grammar]

etāvatātha kālena saṃsārāsthāmimāṃ mama |
svaviveko jahārāntaroghastaṭalatāmiva || 5 ||
[Analyze grammar]

vivekena parītātmā tenāhaṃ tadanu svayam |
bhoganīrasayā buddhyā pravicāritavānidam || 6 ||
[Analyze grammar]

kiṃ nāmedaṃ vata sukhaṃ yo'yaṃ saṃsārasaṃsṛtiḥ |
jāyate mṛtaye loko mriyate jananāya ca || 7 ||
[Analyze grammar]

svasthitāḥ sarva eveme sacarācaraceṣṭitāḥ |
āpadāṃ patayaḥ pāpā bhāvā vibhavabhūmayaḥ || 8 ||
[Analyze grammar]

ayaśśalākāsadṛśāḥ parasparamasaṅginaḥ |
śliṣyante kevalaṃ bhāvā manaḥkalpanayā svayā || 9 ||
[Analyze grammar]

manassamāyattamidaṃ jagadābhogi dṛśyate |
manaścāsadihābhāti kena smaḥ parimohitāḥ || 10 ||
[Analyze grammar]

asataiva vayaṃ kaṣṭaṃ vikrītā mūḍhabuddhayaḥ |
mṛgatṛṣṇāmbhasā dūre vane mugdhamṛgā iva || 11 ||
[Analyze grammar]

na kenacicca vikrītā vikrītā iva saṃsthitāḥ |
vata mūḍhā vayaṃ sarve jānānā api śambaram || 12 ||
[Analyze grammar]

kimeteṣu prapañceṣu bhogā nāma sudurbhagāḥ |
mudhaiva hi vayaṃ mohātsaṃsthitā baddhabhāvanāḥ || 13 ||
[Analyze grammar]

ajñāte bahukālena vyartha eva vayaṃ ghane |
mohe nipatitā mugdhāśśvabhre mugdhamṛgā iva || 14 ||
[Analyze grammar]

kiṃ me rājyena kiṃ bhogaiḥ ko'haṃ kimidamāgatam |
yanmithyaivāstu tanmithyā kasya nāma kimāgatam || 15 ||
[Analyze grammar]

evaṃ vimṛśato brahman sarveṣveva tato mama |
bhāveṣvaratirāyātā pathikasya maruṣviva || 16 ||
[Analyze grammar]

tadetadbhagavanbrūhi kimidaṃ parinaśyati |
kimidaṃ jāyate bhūyaḥ kimidaṃ parivardhate || 17 ||
[Analyze grammar]

jarāmaraṇamāpacca jananaṃ sampadastathā |
āvirbhāvatirobhāvairvivartante punaḥ punaḥ || 18 ||
[Analyze grammar]

bhāvaistaireva taireva tucchairvayamime kila |
paśya jarjaratāṃ nītā vātairiva giridrumāḥ || 19 ||
[Analyze grammar]

acetanā iva janāḥ pavanaiḥ prāṇanāmabhiḥ |
dhvanantaḥ saṃsthitā vyarthaṃ yathā kīcakaveṇavaḥ || 20 ||
[Analyze grammar]

śāmyatīdaṃ kathaṃ duḥkhamiti tapto'smi cintayā |
jaraddruma ivogreṇa koṭarasthena vahninā || 21 ||
[Analyze grammar]

saṃsāraduḥkhapāṣāṇanīrandhrahṛdayo'pyaham |
nijalokabhayādeva galadbāṣpairna rodimi || 22 ||
[Analyze grammar]

śūnyamanmukhavṛttīstu śuṣkarodananīrasāḥ |
viveka eva hṛtsaṃstho mamaikānteṣu paśyati || 23 ||
[Analyze grammar]

bhṛśaṃ muhyāmi saṃsmṛtya bhāvābhāvamayīṃ sthitim |
dāridryeṇeva subhago dūre saṃsāracintayā || 24 ||
[Analyze grammar]

mohayanti manovṛttiṃ khaṇḍayanti guṇānalam |
duḥkhajālaṃ prayacchanti vipralambhaparāśśriyaḥ || 25 ||
[Analyze grammar]

cintānicayavakrāṇi nānandāya dhanāni me |
samprasūtakalatrāṇi gṛhāṇyugrāpadāṃ yathā || 26 ||
[Analyze grammar]

vividhadoṣadaśāparicintanaiḥ satatabhaṅgurakāraṇakalpitaiḥ |
mama na nirvṛtimeti mano mune nigaḍitasya yathā vanahastinaḥ || 27 ||
[Analyze grammar]

khalāḥ kāle kāle niśi niśitamohaikamihikāgatāloke loke viṣayahaṭhacaurāḥ sucaturāḥ |
pravṛttāḥ prodyuktā diśi diśi vivekaikaharaṇe raṇe śaktāsteṣāṃ vadata vibudhāḥ ke'dya subhaṭāḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 11

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: