Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vasiṣṭhavākyaṃ nāma sargaḥ |
navamaḥ sargaḥ |
vālmīkiḥ |
tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam |
samutsraṣṭumanā rāmamājuhāva salakṣmaṇam || 1 ||
[Analyze grammar]

daśarathaḥ |
pratīhāra mahābāhuṃ rāmaṃ satyaparākramam |
salakṣmaṇamavighnena munyarthaṃ śīghramānaya || 2 ||
[Analyze grammar]

iti rājñā visṛṣṭo'sau gatvāntaḥpuramandiram |
muhūrtamātreṇāgatya samuvāca mahīpatim || 3 ||
[Analyze grammar]

deva dordalitāśeṣaripo rāmaḥ svamandire |
vimanāḥ saṃsthito rātrau ṣaṭpadaḥ kamale yathā || 4 ||
[Analyze grammar]

āgacchāmi kṣaṇeneti vakti dhyāyati caikakaḥ |
na kasyacitsa nikaṭe sthātumicchati khinnadhīḥ || 5 ||
[Analyze grammar]

ityukte tena bhūpālastaṃ rāmānucaraṃ janam |
sarvamāśvāsayāmāsa papraccha ca yathākramam || 6 ||
[Analyze grammar]

kathaṃ kīdṛksthito rāma iti pṛṣṭo mahībhṛtā |
rāmabhṛtyajanaḥ khinno vākyamāha mahīpatim || 7 ||
[Analyze grammar]

dehayaṣṭimimāṃ deva dhārayanta ime vayam |
khinnāḥ khedaparimlāne vibho rāme sute tava || 8 ||
[Analyze grammar]

rāmo rājīvapattrākṣo yataḥ prabhṛti cāgataḥ |
saviprastīrthayātrāyāstataḥ prabhṛti durmanāḥ || 9 ||
[Analyze grammar]

yatnaprārthanayāsmākaṃ nijavyāpāramāhnikam |
sāyamamlānavadanaḥ karoti na karoti vā || 10 ||
[Analyze grammar]

snānadevārcanācāraparyante parikhedavān |
prārthito'pi hi nā tṛpteraśnātyaśanamīśvaraḥ || 11 ||
[Analyze grammar]

lolāntaḥpuranārībhiḥ kṛtadolābhiraṅgane |
na ca krīḍati līlābhirdharādbhiriva cātakaḥ || 12 ||
[Analyze grammar]

māṇikyamuktāsamprotā keyūrakaṭakāvalī |
nānandayati taṃ rājandyauḥ pātavivaśaṃ yathā || 13 ||
[Analyze grammar]

krīḍadvadhūviloleṣu vahatkusumavāyuṣu |
latāvalayageheṣu bhavatyativiṣādavān || 14 ||
[Analyze grammar]

yad ramyamucitaṃ svādu peśalaṃ cittahāri vā |
bāṣpapūrekṣaṇa iva tenaiva parikhidyate || 15 ||
[Analyze grammar]

kimimā duḥkhadāyinyaḥ prasphuranti purogatāḥ |
iti nṛttavilāseṣu kāminīḥ parinindati || 16 ||
[Analyze grammar]

bhojanaṃ śayanaṃ snānaṃ vilāsaṃ pānamāsanam |
unmattaceṣṭitamiva nābhinandati ninditam || 17 ||
[Analyze grammar]

kiṃ sampadā kiṃ vipadā kiṃ gehena kimīhitaiḥ |
sarvamevāsadityuktvā tūṣṇīmeko'vatiṣṭhate || 18 ||
[Analyze grammar]

nodeti parihāseṣu na bhogeṣu nimajjati |
na ca tiṣṭhati kāryeṣu maunamevāvalambate || 19 ||
[Analyze grammar]

vilolālakavallaryo helāvalitalocanāḥ |
nānandayanti taṃ nāryo mṛgyo vanataruṃ yathā || 20 ||
[Analyze grammar]

ekānteṣu diganteṣu tīreṣu vipineṣu ca |
ratimāyātyaraṇyeṣu vikrītavadajantuṣu || 21 ||
[Analyze grammar]

vastrapānāśanādānaparāṅmukhatayā tayā |
parivrāḍdharmiṇāṃ rājan so'nuyāti tapasvinām || 22 ||
[Analyze grammar]

eka eva vasandeśe janaśūnye janeśvara |
na hasatyekayā buddhyā na gāyati na roditi || 23 ||
[Analyze grammar]

baddhapadmāsanaśśūnyamanā vāmakarasthale |
kapolatalamādāya kevalaṃ paritiṣṭhati || 24 ||
[Analyze grammar]

nābhimānamupādatte nābhivāñchati rājatām |
nodeti nāstamāyāti sukhaduḥkhānuvṛttiṣu || 25 ||
[Analyze grammar]

na vidmaḥ kimasau jātaḥ kiṃ karoti kimīhate |
kiṃ dhyāyati kimāyāti kathaṃ kimanudhāvati || 26 ||
[Analyze grammar]

pratyahaṃ kṛśatāṃ yāti pratyahaṃ yāti pāṇḍutām |
virāgaṃ pratyahaṃ yāti śaradanta iva drumaḥ || 27 ||
[Analyze grammar]

anuyātau tamevaitau rājañchatrughnalakṣmaṇau |
tādṛśāveva tasyaiva pratibimbāvivotthitau || 28 ||
[Analyze grammar]

bhṛtyai rājabhirambābhiḥ sa pṛṣṭo'pi punaḥ punaḥ |
uktvā na kiñcideveti tūṣṇīmāste nirīhitaḥ || 29 ||
[Analyze grammar]

āpātamātrahṛdyeṣu mā bhogeṣu manaḥ kṛthāḥ |
iti pārśvagataṃ bhavyamanuśāsti suhṛjjanam || 30 ||
[Analyze grammar]

nānāvibhavaramyāsu strīṣu goṣṭhīkathāsu ca |
purassthitamivāsneho nāśamevānupaśyati || 31 ||
[Analyze grammar]

rītimādhuryasāyāsapadasaṃsthitivarjitaiḥ |
ceṣṭitaireva kākalyā bhūyo bhūyaḥ pragāyati || 32 ||
[Analyze grammar]

samrāḍbhaveti pārśvasthaṃ vadantamanujīvinam |
pralapantamivonmattaṃ hasatyanyamanā muniḥ || 33 ||
[Analyze grammar]

na proktamākarṇayati prekṣate na purogatam |
karotyavajñāṃ sarvatra sumahatyapi vastuni || 34 ||
[Analyze grammar]

apyākāśasarojinyāmapyākāśamahāvane |
itthametatkathamiti vismayo'sya na jāyate || 35 ||
[Analyze grammar]

kāntāmadhyagatasyāpi mano'sya madaneṣavaḥ |
na bhedayanti durbhedaṃ dhārā iva mahopalam || 36 ||
[Analyze grammar]

āpadāmekamāvāsamabhivāñchasi kiṃ dhanam |
anuśāsyeti sarvasvamarthine sa prayacchati || 37 ||
[Analyze grammar]

iyamāpadiyaṃ sampadityayaṃ kalpanāmayaḥ |
manasyabhyudito moha iti śokātpragāyati || 38 ||
[Analyze grammar]

hā hato'hamanātho'hamityākrandaparo'pi san |
na jano yāti vairāgyaṃ citramityeva vaktyasau || 39 ||
[Analyze grammar]

raghukānanasālena rāmeṇa ripughātinā |
bhṛśamitthaṃ sthitenaiva vayaṃ khedamupāgatāḥ || 40 ||
[Analyze grammar]

na vidmaḥ kiṃ mahābāho tasya tādṛśacetasaḥ |
kurmaḥ kamalapattrākṣa gatiratra hi no bhavān || 41 ||
[Analyze grammar]

rājānamatha vā vipramupadeṣṭāramagragam |
hasanpaśumivāvyagraḥ so'vadhīrayati prabho || 42 ||
[Analyze grammar]

prapañco'yamiha sphāraṃ jagannāma yadutthitam |
naitadvastu na caivāhamiti nirṇīya saṃsthitaḥ || 43 ||
[Analyze grammar]

nārau nātmani no mitre na rājye na ca mātari |
na sampadāpadornāntastasyāsthā na vibhorbahiḥ || 44 ||
[Analyze grammar]

nirastāstho nirāśo'sau nirīho'sau nirāspadaḥ |
mohena ca vimukto'sau tena tapyāmahe vayam || 45 ||
[Analyze grammar]

kiṃ dhanena kimambābhiḥ kiṃ rājyena kimīhayā |
iti niścayavānantaḥ prāṇatyāgamanāḥ sthitaḥ || 46 ||
[Analyze grammar]

bhogeṣvāyuṣi rājye ca mitre pitari mātari |
paramudvegamāyātaścātako'vagrahe yathā || 47 ||
[Analyze grammar]

tasya tādṛksvabhāvasya samagravibhavānvitam |
saṃsārajālamābhogi prabho prativiṣāyate || 48 ||
[Analyze grammar]

tādṛśaḥ syānmahāsattvaḥ ka ivāsminmahītale |
prakṛte vyavahāre taṃ yo niveśayituṃ kṣamaḥ || 49 ||
[Analyze grammar]

iti no yeyamāyātā śākhāprasaraśālinī |
āpattāmalamuddhartuṃ samudetu dayāparaḥ || 50 ||
[Analyze grammar]

manasi mohamapāsya mahāmanāḥ sakalamārtimataḥ kila sādhutām |
saphalatāṃ nayatīha tamoharandinakaro bhuvi bhāskaratāmiva || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 9

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: