Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

daśarathavākyaṃ nāma sargaḥ |
aṣṭamaḥ sargaḥ |
vālmīkiḥ |
tacchrutvā vacanaṃ tasya snehaparyākulākṣaram |
samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim || 1 ||
[Analyze grammar]

viśvāmitraḥ |
kariṣyāmīti saṃśrutya pratijñāṃ hātumicchasi |
sattvavān kesarī bhūtvā mṛgatāmabhivāñchasi || 2 ||
[Analyze grammar]

rāghavānāmayukto'yaṃ kulasyāsya viparyayaḥ |
na kadācana jāyante śītāṃśau kṛṣṇaraśmayaḥ || 3 ||
[Analyze grammar]

yadi tvaṃ na kṣamo rājan gamiṣyāmi yathāgataḥ |
hīnapratijñaḥ kākutstha sukhī bhava sabāndhavaḥ || 4 ||
[Analyze grammar]

vālmīkiḥ |
tasmin kopaparīte'tha viśvāmitre mahātmani |
cacāla vasudhā kṛtsnā surāśca bhayamāviśan || 5 ||
[Analyze grammar]

krodhābhibhūtaṃ vijñāya jaganmitraṃ mahāmunim |
dhṛtimān suvrato dhīmānvasiṣṭho vākyamabravīt || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
ikṣvākūṇāṃ kule jātaḥ sākṣāddharma ivāparaḥ |
bhavāndaśarathaśśrīmāṃstrailokye guṇabhūṣitaḥ || 7 ||
[Analyze grammar]

nītimān suvrato bhūtvā na dharmaṃ hātumarhasi |
munestribhuvaneśasya vacanaṃ kartumarhasi || 8 ||
[Analyze grammar]

triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ |
svadharmaṃ pratipadyasva na dharmaṃ hātumarhasi || 9 ||
[Analyze grammar]

kariṣyāmīti saṃśrutya tatte rājannakurvataḥ |
iṣṭāpūrtaḥ pateddharmastasmād rāmaṃ visarjaya || 10 ||
[Analyze grammar]

guptaṃ puruṣasiṃhena jvalanenāmṛtaṃ yathā |
kṛtāstramakṛtāstraṃ vā nainaṃ drakṣyanti rākṣasāḥ || 11 ||
[Analyze grammar]

ikṣvākuvaṃśajāto'pi svayaṃ daśaratho'pi san |
na pālayasi cedvākyaṃ ko'paraḥ pālayiṣyati || 12 ||
[Analyze grammar]

yuṣmadādipraṇītena vyavahāreṇa jantavaḥ |
maryādāṃ na vimuñcanti tāṃ na hātumihārhasi || 13 ||
[Analyze grammar]

eṣa vigrahavāndharma eṣa vīryavatāṃ varaḥ |
eṣa buddhyādhiko loke tapasāṃ ca parāyaṇaḥ || 14 ||
[Analyze grammar]

eṣo'straṃ vividhaṃ vetti trailokye sacarācare |
naitadanyaḥ pumānvetti na ca vetsyati kaścana || 15 ||
[Analyze grammar]

na ca devarṣayaḥ kecinnāmarā na ca rākṣasāḥ |
na nāgayakṣagandharvā anena sadṛśā nṛpa || 16 ||
[Analyze grammar]

astramasmai bhṛśāśvena paraiḥ paramadurjayam |
kauśikāya purā dattaṃ yadā rājyaṃ samanvaśāt || 17 ||
[Analyze grammar]

te hi putrāḥ bhṛśāśvasya prajāpatisutopamāḥ |
enamanvacaranvīrā dīptimanto mahaujasaḥ || 18 ||
[Analyze grammar]

jayā ca suprabhā caiva dākṣāyaṇyau sumadhyame |
tayostu yānyapatyāni śataṃ paramadurjayam || 19 ||
[Analyze grammar]

pañcāśataḥ sutāñjajñe jayā labdhavarā purā |
vadhāyāsurasainyānāṃ te'kṣayāḥ kāmarūpiṇaḥ || 20 ||
[Analyze grammar]

suprabhā janayāmāsa putrānpañcāśataḥ parān |
saṅgharṣānnāma durdharṣāndurākrośānbalīyasaḥ || 21 ||
[Analyze grammar]

evaṃvīryo mahātejā viśvāmitro mahāmuniḥ |
na rāmagamane buddhiṃ viklavāṃ kartumarhasi || 22 ||
[Analyze grammar]

asminmahāsattvamaye munīndre sthite samīpe puruṣastu sādhuḥ |
prāpte'pi mṛtyāvamaratvameti mā dīnatāṃ gaccha yathā vimūḍhaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: