Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśvāmitravākyaṃ nāma sargaḥ |
saptamaḥ sargaḥ |
vālmīkiḥ |
tacchrutvā rājaśārdūlo viśvāmitrasya bhāṣitam |
muhūrtamāsīnniśceṣṭaḥ sadainyaṃ cedamabravīt || 1 ||
[Analyze grammar]

ūnaṣoḍaśavarṣo'yaṃ rāmo rājīvalocanaḥ |
na yuddhayogyatāmasya paśyāmi saha rākṣasaiḥ || 2 ||
[Analyze grammar]

iyamakṣauhiṇī pūrṇā yasyāḥ patirahaṃ prabho |
tayā parivṛto yuddhaṃ dāsyāmi piśitāśinām || 3 ||
[Analyze grammar]

ime hi śūrā vikrāntā bhṛtyā astraviśāradāḥ |
ahaṃ caiṣāṃ dhanuṣpāṇirgoptā samaramūrdhani || 4 ||
[Analyze grammar]

ebhiḥ saha tavārīṇāṃ mahendramahatāmapi |
dadāmi yuddhaṃ mattānāṃ kariṇāmiva kesarī || 5 ||
[Analyze grammar]

bālo rāmastvanīkeṣu na jānāti balābalam |
antaḥpurādṛte dṛṣṭā nānenānyā raṇāvaniḥ || 6 ||
[Analyze grammar]

na cāstraiḥ paramairyukto na ca yuddhaviśāradaḥ |
na bhaṭabhrūkuṭīnāṃ ca tajjñaḥ samaramūrdhasu || 7 ||
[Analyze grammar]

kevalaṃ puṣpaṣaṇḍeṣu nagaropavaneṣu ca |
udyānavanakuñjeṣu sadaiva pariśīlitaḥ || 8 ||
[Analyze grammar]

vihartumeṣa jānāti saha rājakumārakaiḥ |
kīrṇapuṣpopakārāsu svakāsvajirabhūmiṣu || 9 ||
[Analyze grammar]

adya tvatitarāṃ brahmanmama bhāgyaviparyayāt |
himenevāhataḥ padmaḥ sampanno haritaḥ kṛśaḥ || 10 ||
[Analyze grammar]

nāttumannāni śaknoti na vihartuṃ gṛhāvanau |
antaḥkhedaparītātmā tūṣṇīṃ tiṣṭhati kevalam || 11 ||
[Analyze grammar]

sadāraḥ sahabhṛtyo'haṃ tatkṛte munināyaka |
śaradīva payovāho nūnaṃ nissahatāṃ gataḥ || 12 ||
[Analyze grammar]

īdṛśo'sau suto bāla ādhinā vivaśīkṛtaḥ |
kathaṃ dadāmi taṃ tubhyaṃ yoddhuṃ saha niśācaraiḥ || 13 ||
[Analyze grammar]

api bālāṅganāsaṅgādapi sādho sudhārasāt |
rājyādapi sukhāyaiṣa putrasneho mahāmate || 14 ||
[Analyze grammar]

ye durantā mahārambhāstriṣu lokeṣu khedadāḥ |
putrasnehena santo'pi kurvate te na saṃśrayam || 15 ||
[Analyze grammar]

asavo'tha dhanaṃ dārāstyajyante mānavaiḥ sukham |
na putrā muniśārdūla svabhāvo hyeṣa jantuṣu || 16 ||
[Analyze grammar]

rākṣasāḥ krūrakarmāṇaḥ kūṭayuddhaviśāradāḥ |
rāmastānyodhayatvitthamuktirevātidussahā || 17 ||
[Analyze grammar]

viprayukto hi rāmeṇa muhūrtamapi notsahe |
jīvituṃ jīvitākāṅkṣī na rāmaṃ netumarhasi || 18 ||
[Analyze grammar]

navavarṣasahasrāṇi mama yātāni kauśika |
duḥkhenotpāditāstvete catvāraḥ putrakā mayā || 19 ||
[Analyze grammar]

pradhānabhūtasteṣveṣu rāmaḥ kamalalocanaḥ |
taṃ vinā te trayo'pyanye dhārayanti na jīvitam || 20 ||
[Analyze grammar]

sa eva rāmo bhavatā nīyate rākṣasānprati |
yadi tatputrahīnaṃ tvaṃ mṛtamevāśu viddhi mām || 21 ||
[Analyze grammar]

caturṇāmātmajānāṃ hi prītiratra hi me parā |
jyeṣṭhaṃ dharmamayaṃ tasmānna rāmaṃ netumarhasi || 22 ||
[Analyze grammar]

niśācarabalaṃ hantuṃ mune yadi tavepsitam |
caturaṅgasamāyuktaṃ mayā saha balaṃ naya || 23 ||
[Analyze grammar]

kiṃvīryā rākṣasāste tu kasya putrāḥ kathaṃ ca te |
kiyatpramāṇāḥ ke caite iti varṇaya me sphuṭam || 24 ||
[Analyze grammar]

kathaṃ tena prahartavyaṃ teṣāṃ rāmeṇa rakṣasām |
māmakairvā balairbrahmanmayā vā kūṭayodhinām || 25 ||
[Analyze grammar]

sarvaṃ me śaṃsa bhagavanyathā teṣāṃ mayā raṇe |
sthātavyaṃ duṣṭasattvānāṃ vīryotsiktā hi rākṣasāḥ || 26 ||
[Analyze grammar]

śrūyate hi mahāvīro rāvaṇo nāma rākṣasaḥ |
sākṣādvaiśravaṇabhrātā putro viśravaso muneḥ || 27 ||
[Analyze grammar]

sa cettava makhe vighnaṃ karoti kila durmatiḥ |
tatsaṅgrāme na śaktāḥ smo vayaṃ tasya durātmanaḥ || 28 ||
[Analyze grammar]

kāle kāle pṛthagbrahmanbhūrivīryavibhūtayaḥ |
bhūteṣvabhyudayaṃ yānti pralīyante ca kālataḥ || 29 ||
[Analyze grammar]

adyāsmiṃste vayaṃ kāle rāvaṇādiṣu śatruṣu |
na samarthāḥ puraḥ sthātuṃ niyatereṣa niścayaḥ || 30 ||
[Analyze grammar]

tasmātprasādaṃ dharmajña kuru tvaṃ mama putrake |
mama caivālpabhāgyasya bhavān hyasamadaivatam || 31 ||
[Analyze grammar]

devadānavagandharvā yakṣaplavagapannagāḥ |
na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi || 32 ||
[Analyze grammar]

mahāvīryavatāṃ vīryamādatte sa sudhābhujām |
tena sārdhaṃ na śaktāḥ smaḥ saṃyuge tasya vā varaiḥ || 33 ||
[Analyze grammar]

ayamanyatamaḥ kālaḥ pelavīkṛtasajjanaḥ |
rāghavo'pi gato dainyaṃ yatra vārddhakajarjaraḥ || 34 ||
[Analyze grammar]

atha vā lavaṇaṃ brahmanyajñaghnaṃ taṃ madhoḥ sutam |
kathaya tvaṃ suraprakhya kveva mokṣyāmi putrakam || 35 ||
[Analyze grammar]

atha necchasi cedbrahmaṃstadvidheyo'hameva te |
anyathā tu na paśyāmi śāśvataṃ jayamātmanaḥ || 36 ||
[Analyze grammar]

ityuktvā mṛduvacanaṃ bhayākulo'sāvālole munimatasaṃśaye nimagnaḥ |
nājñāsītkaṇamapi niścayaṃ mahātmā prodvīcāviva jaladhau samuhyamānaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: