Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśvāmitravākyaṃ nāma sargaḥ |
saptamaḥ sargaḥ |
vālmīkiḥ |
tacchrutvā rājaśārdūlo viśvāmitrasya bhāṣitam |
muhūrtamāsīnniśceṣṭaḥ sadainyaṃ cedamabravīt || 1 ||
[Analyze grammar]

ūnaṣoḍaśavarṣo'yaṃ rāmo rājīvalocanaḥ |
na yuddhayogyatāmasya paśyāmi saha rākṣasaiḥ || 2 ||
[Analyze grammar]

iyamakṣauhiṇī pūrṇā yasyāḥ patirahaṃ prabho |
tayā parivṛto yuddhaṃ dāsyāmi piśitāśinām || 3 ||
[Analyze grammar]

ime hi śūrā vikrāntā bhṛtyā astraviśāradāḥ |
ahaṃ caiṣāṃ dhanuṣpāṇirgoptā samaramūrdhani || 4 ||
[Analyze grammar]

ebhiḥ saha tavārīṇāṃ mahendramahatāmapi |
dadāmi yuddhaṃ mattānāṃ kariṇāmiva kesarī || 5 ||
[Analyze grammar]

bālo rāmastvanīkeṣu na jānāti balābalam |
antaḥpurādṛte dṛṣṭā nānenānyā raṇāvaniḥ || 6 ||
[Analyze grammar]

na cāstraiḥ paramairyukto na ca yuddhaviśāradaḥ |
na bhaṭabhrūkuṭīnāṃ ca tajjñaḥ samaramūrdhasu || 7 ||
[Analyze grammar]

kevalaṃ puṣpaṣaṇḍeṣu nagaropavaneṣu ca |
udyānavanakuñjeṣu sadaiva pariśīlitaḥ || 8 ||
[Analyze grammar]

vihartumeṣa jānāti saha rājakumārakaiḥ |
kīrṇapuṣpopakārāsu svakāsvajirabhūmiṣu || 9 ||
[Analyze grammar]

adya tvatitarāṃ brahmanmama bhāgyaviparyayāt |
himenevāhataḥ padmaḥ sampanno haritaḥ kṛśaḥ || 10 ||
[Analyze grammar]

nāttumannāni śaknoti na vihartuṃ gṛhāvanau |
antaḥkhedaparītātmā tūṣṇīṃ tiṣṭhati kevalam || 11 ||
[Analyze grammar]

sadāraḥ sahabhṛtyo'haṃ tatkṛte munināyaka |
śaradīva payovāho nūnaṃ nissahatāṃ gataḥ || 12 ||
[Analyze grammar]

īdṛśo'sau suto bāla ādhinā vivaśīkṛtaḥ |
kathaṃ dadāmi taṃ tubhyaṃ yoddhuṃ saha niśācaraiḥ || 13 ||
[Analyze grammar]

api bālāṅganāsaṅgādapi sādho sudhārasāt |
rājyādapi sukhāyaiṣa putrasneho mahāmate || 14 ||
[Analyze grammar]

ye durantā mahārambhāstriṣu lokeṣu khedadāḥ |
putrasnehena santo'pi kurvate te na saṃśrayam || 15 ||
[Analyze grammar]

asavo'tha dhanaṃ dārāstyajyante mānavaiḥ sukham |
na putrā muniśārdūla svabhāvo hyeṣa jantuṣu || 16 ||
[Analyze grammar]

rākṣasāḥ krūrakarmāṇaḥ kūṭayuddhaviśāradāḥ |
rāmastānyodhayatvitthamuktirevātidussahā || 17 ||
[Analyze grammar]

viprayukto hi rāmeṇa muhūrtamapi notsahe |
jīvituṃ jīvitākāṅkṣī na rāmaṃ netumarhasi || 18 ||
[Analyze grammar]

navavarṣasahasrāṇi mama yātāni kauśika |
duḥkhenotpāditāstvete catvāraḥ putrakā mayā || 19 ||
[Analyze grammar]

pradhānabhūtasteṣveṣu rāmaḥ kamalalocanaḥ |
taṃ vinā te trayo'pyanye dhārayanti na jīvitam || 20 ||
[Analyze grammar]

sa eva rāmo bhavatā nīyate rākṣasānprati |
yadi tatputrahīnaṃ tvaṃ mṛtamevāśu viddhi mām || 21 ||
[Analyze grammar]

caturṇāmātmajānāṃ hi prītiratra hi me parā |
jyeṣṭhaṃ dharmamayaṃ tasmānna rāmaṃ netumarhasi || 22 ||
[Analyze grammar]

niśācarabalaṃ hantuṃ mune yadi tavepsitam |
caturaṅgasamāyuktaṃ mayā saha balaṃ naya || 23 ||
[Analyze grammar]

kiṃvīryā rākṣasāste tu kasya putrāḥ kathaṃ ca te |
kiyatpramāṇāḥ ke caite iti varṇaya me sphuṭam || 24 ||
[Analyze grammar]

kathaṃ tena prahartavyaṃ teṣāṃ rāmeṇa rakṣasām |
māmakairvā balairbrahmanmayā vā kūṭayodhinām || 25 ||
[Analyze grammar]

sarvaṃ me śaṃsa bhagavanyathā teṣāṃ mayā raṇe |
sthātavyaṃ duṣṭasattvānāṃ vīryotsiktā hi rākṣasāḥ || 26 ||
[Analyze grammar]

śrūyate hi mahāvīro rāvaṇo nāma rākṣasaḥ |
sākṣādvaiśravaṇabhrātā putro viśravaso muneḥ || 27 ||
[Analyze grammar]

sa cettava makhe vighnaṃ karoti kila durmatiḥ |
tatsaṅgrāme na śaktāḥ smo vayaṃ tasya durātmanaḥ || 28 ||
[Analyze grammar]

kāle kāle pṛthagbrahmanbhūrivīryavibhūtayaḥ |
bhūteṣvabhyudayaṃ yānti pralīyante ca kālataḥ || 29 ||
[Analyze grammar]

adyāsmiṃste vayaṃ kāle rāvaṇādiṣu śatruṣu |
na samarthāḥ puraḥ sthātuṃ niyatereṣa niścayaḥ || 30 ||
[Analyze grammar]

tasmātprasādaṃ dharmajña kuru tvaṃ mama putrake |
mama caivālpabhāgyasya bhavān hyasamadaivatam || 31 ||
[Analyze grammar]

devadānavagandharvā yakṣaplavagapannagāḥ |
na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi || 32 ||
[Analyze grammar]

mahāvīryavatāṃ vīryamādatte sa sudhābhujām |
tena sārdhaṃ na śaktāḥ smaḥ saṃyuge tasya vā varaiḥ || 33 ||
[Analyze grammar]

ayamanyatamaḥ kālaḥ pelavīkṛtasajjanaḥ |
rāghavo'pi gato dainyaṃ yatra vārddhakajarjaraḥ || 34 ||
[Analyze grammar]

atha vā lavaṇaṃ brahmanyajñaghnaṃ taṃ madhoḥ sutam |
kathaya tvaṃ suraprakhya kveva mokṣyāmi putrakam || 35 ||
[Analyze grammar]

atha necchasi cedbrahmaṃstadvidheyo'hameva te |
anyathā tu na paśyāmi śāśvataṃ jayamātmanaḥ || 36 ||
[Analyze grammar]

ityuktvā mṛduvacanaṃ bhayākulo'sāvālole munimatasaṃśaye nimagnaḥ |
nājñāsītkaṇamapi niścayaṃ mahātmā prodvīcāviva jaladhau samuhyamānaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: