Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśvāmitrābhyāgamanaṃ nāma sargaḥ |
ṣaṣṭhaḥ sargaḥ |
vālmīkiḥ |
tacchrutvā rājasiṃhasya vākyamadbhutavistaram |
hṛṣṭaromā mahātejā viśvāmitro'bhyabhāṣata || 1 ||
[Analyze grammar]

sadṛśaṃ rājaśārdūla tavaivaitanmahītale |
mahāvaṃśaprasūtasya vasiṣṭhavaśavartinaḥ || 2 ||
[Analyze grammar]

yattu me hṛdgataṃ vākyaṃ tasya kāryavinirṇayam |
kuru tvaṃ rājaśārdūla dharmaṃ samanupālaya || 3 ||
[Analyze grammar]

ahaṃ niyamamātiṣṭhe siddhyarthaṃ puruṣarṣabha |
tasya vighnakarā ghorā rākṣasā mama saṃsthitāḥ || 4 ||
[Analyze grammar]

yadā yadā tu yajñena yaje'haṃ vibudhavrajam |
tadā tadā me yajñaṃ taṃ vinighnanti niśācarāḥ || 5 ||
[Analyze grammar]

bahuśo vihite tasminmama rākṣasanāyakāḥ |
akiraṃste mahīṃ yāge māṃsena rudhireṇa ca || 6 ||
[Analyze grammar]

avadhūte tathābhūte tasminyāgakadambake |
kṛtaśramo nirutsāhastasmāddeśādapāgamam || 7 ||
[Analyze grammar]

na ca me krodhamutsraṣṭuṃ buddhirbhavati pārthiva |
tathābhūtaṃ hi tatkarma na śāpastasya vidyate || 8 ||
[Analyze grammar]

īdṛśī ca kṣamā rājanmama tasminmahākratau |
tvatprasādādavighnena prāpayeyaṃ mahāphalam || 9 ||
[Analyze grammar]

trātumarhasi māmārtaṃ śaraṇārthinamāgatam |
arthināṃ yannirāśatvaṃ satāmabhibhavo hi saḥ || 10 ||
[Analyze grammar]

tavāsti tanayaśśrīmāndṛptaśārdūlavikramaḥ |
mahendrasadṛśo vīro rāmo rakṣovidāraṇaḥ || 11 ||
[Analyze grammar]

taṃ putraṃ rājaśārdūla rāmaṃ satyaparākramam |
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātumarhasi || 12 ||
[Analyze grammar]

śakto hyeṣa mayā gupto divyena svena tejasā |
rākṣasā ye'pakartārasteṣāṃ mūrdhavinigrahe || 13 ||
[Analyze grammar]

śreyaścāsmai kariṣyāmi bahurūpamanantakam |
trayāṇāmapi lokānāṃ yena pūjyo bhaviṣyati || 14 ||
[Analyze grammar]

na ca tena samāsādya sthātuṃ śaktā niśācarāḥ |
kruddhaṃ kesariṇaṃ dṛṣṭvā raṇe vana ivaiṇakāḥ || 15 ||
[Analyze grammar]

teṣāṃ nānyaśca kākutsthād yoddhumutsahate pumān |
ṛte kesariṇaḥ kruddhānmattānāṃ kariṇāmiva || 16 ||
[Analyze grammar]

vīryotsiktā hi te pāpāḥ kālakūṭopamā raṇe |
kharadūṣaṇayorbhṛtyāḥ kṛtāntāḥ kupitā iva || 17 ||
[Analyze grammar]

rāmasya rājaśārdūla sahiṣyante na sāyakān |
anāratāgatā dhārā jaladasyeva pāṃsavaḥ || 18 ||
[Analyze grammar]

na ca putragataṃ snehaṃ kartumarhasi pārthiva |
na tadasti jagatyasminyanna deyaṃ mahātmanaḥ || 19 ||
[Analyze grammar]

hanta nūnaṃ vijānāmi hatāṃstānviddhi rākṣasān |
na hyasmadādayaḥ prājñāḥ sandigdhe sampravṛttayaḥ || 20 ||
[Analyze grammar]

ahaṃ vedmi mahātmānaṃ rāmaṃ rājīvalocanam |
vasiṣṭhaśca mahātejā ye cānye dīrghadarśinaḥ || 21 ||
[Analyze grammar]

yadi dharmo mahattvaṃ ca yaśaste manasi sthitam |
tanmahyaṃ svamabhipretamātmajaṃ dātumarhasi || 22 ||
[Analyze grammar]

daśarātraśca me yajño yasmin rāmeṇa rākṣasāḥ |
hantavyā vighnakartāro mama yajñasya vairiṇaḥ || 23 ||
[Analyze grammar]

atrābhyanujñāṃ kākutstha dadatāṃ tava mantriṇaḥ |
vasiṣṭhapramukhāḥ sarve tena rāmaṃ visarjaya || 24 ||
[Analyze grammar]

nātyeti kālaḥ kālajña yathāyaṃ mama rāghava |
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ || 25 ||
[Analyze grammar]

kāryamaṇvapi kāle tu kṛtametyupakāratām |
mahadapyupakāreṇa riktatāmetyakālataḥ || 26 ||
[Analyze grammar]

ityevamuktvā dharmātmā dharmārthasahitaṃ vacaḥ |
virarāma mahātejā viśvāmitro munīśvaraḥ || 27 ||
[Analyze grammar]

śrutvā vaco munivarasya mahāprabhāvastūṣṇīmatiṣṭhadupapannamidaṃ sa vaktum |
no yuktiyuktakathanena vinaiti toṣaṃ dhīmānapūritamano'bhimataśca lokaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 6

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: