Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kārśyaparidevanaṃ nāma sargaḥ |
pañcamaḥ sargaḥ |
vālmīkiḥ |
ityukte munināthena sandehavati pārthive |
khedavatyāsthite maunaṃ kañcitkālaṃ pratīkṣiṇi || 1 ||
[Analyze grammar]

parikhinnāsu sarvāsu rājñīṣu nṛpasadmasu |
sthitāsu sāvadhānāsu rāmaceṣṭāsu sarvataḥ || 2 ||
[Analyze grammar]

etasminneva kāle tu viśvāmitra iti śrutaḥ |
maharṣirāgamaddraṣṭuṃ tamayodhyāṃ narādhipam || 3 ||
[Analyze grammar]

tasya yajño'tha rakṣobhistadā vilulupe kila |
māyāvīryabalonmattairdharmakāmasya dhīmataḥ || 4 ||
[Analyze grammar]

rakṣārthaṃ tasya yajñasya draṣṭumaicchatsa pārthivam |
na hi śakto hyavighnena tamāptuṃ sa muniḥ kratum || 5 ||
[Analyze grammar]

tatasteṣāṃ vināśārthamudyatastapasāṃ nidhiḥ |
viśvāmitro mahātejā ayodhyāmabhyayātpurīm || 6 ||
[Analyze grammar]

sa rājño darśanākāṅkṣī dvārādhyakṣānuvāca ha |
śīghramākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam || 7 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dvāssthā rājagṛhaṃ yayuḥ |
sambhrāntamanasaḥ sarve tena vākyena coditāḥ || 8 ||
[Analyze grammar]

te gatvā rājabhavanaṃ viśvāmitramṛṣiṃ tataḥ |
prāptamāvedayāmāsuḥ pratīhārapatiṃ tadā || 9 ||
[Analyze grammar]

athāsthānagataṃ bhūpaṃ rājamaṇḍalamālitam |
samupetya tvarāyukto yāṣṭīko'sau vyajijñapat || 10 ||
[Analyze grammar]

deva dvāri mahātejā bālabhāskarabhāsvaraḥ |
jvālāruṇajaṭājūṭaḥ pumāñchrīmānavasthitaḥ || 11 ||
[Analyze grammar]

sacāmarapatākāḍhyaṃ sāśvebhapuruṣāyudham |
kṛtavāṃstaṃ pradeśaṃ yastejobhiḥ kīrṇakāñcanam || 12 ||
[Analyze grammar]

vaktyasmānāśu yāṣṭīkā nivedayata rājani |
viśvāmitro muniḥ prāpta ityanuddhatayā girā || 13 ||
[Analyze grammar]

iti yāṣṭīkavacanamākarṇya nṛpasattamaḥ |
sa samantrī sasāmantaḥ prottasthe hemaviṣṭarāt || 14 ||
[Analyze grammar]

padātireva mahatāṃ rājñāṃ vṛndena pālitaḥ |
vasiṣṭhavāmadevābhyāṃ saha sāmantasaṃstutaḥ || 15 ||
[Analyze grammar]

jagāma tatra yatrāsau viśvāmitro mahāmuniḥ |
dadarśa muniśārdūlaṃ dvārabhūmāvadhiṣṭhitam || 16 ||
[Analyze grammar]

kenāpi kāraṇenorvītalamarkamivāgatam |
brāhmeṇa tejasākrāntaṃ kṣātreṇa ca mahaujasā || 17 ||
[Analyze grammar]

jarājaraḍhayā nityaṃ tapaḥprasararūkṣayā |
jaṭāvallyā vṛtaskandhaṃ sasandhyābhramivācalam || 18 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca dīptamapratighaṃ tathā |
nibhṛtaṃ corjitākāraṃ dadhānaṃ bhāsvaraṃ vapuḥ || 19 ||
[Analyze grammar]

peśalenātibhīmena prasannenākulena ca |
gambhīreṇātipūrṇena tejasā rañjitaprajam || 20 ||
[Analyze grammar]

anantajīvitadaśāsakhīmekāmaninditām |
dhārayantaṃ kare ślakṣṇāṃ vīṇāmamlānamānasam || 21 ||
[Analyze grammar]

karuṇākrāntacetastvātprasannamadhurekṣitaiḥ |
īkṣaṇairamṛteneva saṃsiñcantamimāḥ prajāḥ || 22 ||
[Analyze grammar]

sitāsitatatāpāṅgaṃ dhavalapronnatabhruvam |
ānandaṃ ca bhayaṃ cāntaḥ prayacchantamavekṣituḥ || 23 ||
[Analyze grammar]

munimālokya bhūpālo dūrādevānatākṛtiḥ |
praṇanāma galanmaulimaṇimālitabhūtalam || 24 ||
[Analyze grammar]

munirapyavanerīśaṃ bhāsvāniva śatakratum |
tatrābhivādayāṃ cakre madhurodārayā girā || 25 ||
[Analyze grammar]

tato vasiṣṭhapramukhāḥ sarva eva dvijātayaḥ |
svāgatādikrameṇainaṃ pūjayāmāsurādṛtāḥ || 26 ||
[Analyze grammar]

daśarathaḥ |
aśaṅkitopanītena bhāsvatā darśanena te |
sādho svanugṛhītāḥ smo raviṇevāmbujākarāḥ || 27 ||
[Analyze grammar]

yadanādi yadakṣubdhaṃ yadapāyavivarjitam |
tadānandasukhaṃ prāptā adya tvaddarśanānmune || 28 ||
[Analyze grammar]

adya vartāmahe nūnaṃ dharmyāṇāṃ dhuri dharmataḥ |
bhavadāgamanasyeme yadvayaṃ lakṣyatāṃ gatāḥ || 29 ||
[Analyze grammar]

evaṃ prakathayanto'tra rājāno'tha maharṣayaḥ |
āsaneṣu sabhāsthānamāsthāya samupāviśan || 30 ||
[Analyze grammar]

sa dṛṣṭvā jvalitaṃ lakṣmyā bhītastamṛṣimāgatam |
prahṛṣṭavadano rājā svayamarghyaṃ nyavedayat || 31 ||
[Analyze grammar]

sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā |
pradakṣiṇaṃ prakurvantaṃ rājānaṃ paryapūjayat || 32 ||
[Analyze grammar]

sa rājñā pūjitastena prahṛṣṭavadanastadā |
kuśalaṃ cāpyayaṃ caiva paryapṛcchannarādhipam || 33 ||
[Analyze grammar]

vasiṣṭhena samāgamya prahasya munipuṅgavaḥ |
yathārhaṃ cārcayitvainaṃ papracchānāmayaṃ tataḥ || 34 ||
[Analyze grammar]

kṣaṇaṃ yathārhamanyo'nyaṃ pūjayitvā sametya ca |
te sarve hṛṣṭamanaso mahārājaniveśane || 35 ||
[Analyze grammar]

yathocitāsanagatā mithaḥ saṃvṛddhatejasaḥ |
paraspareṇa papracchuḥ sarve'nāmayamādarāt || 36 ||
[Analyze grammar]

upaviṣṭāya tasmai sa viśvāmitrāya dhīmate |
pādyamarghyaṃ ca gāścaiva bhūyo bhūyo nyavedayat || 37 ||
[Analyze grammar]

arcayitvā ca vidhivadviśvāmitramabhāṣata |
prāñjaliḥ prayato vākyamidaṃ prītamanā nṛpaḥ || 38 ||
[Analyze grammar]

yathāmṛtasya samprāptiryathā varṣamavarṣake |
yathāndhasyekṣaṇaprāptirbhavadāgamanaṃ tathā || 39 ||
[Analyze grammar]

yatheṣṭadhanasamparkaḥ putrajanmāprajāvataḥ |
svapnadṛṣṭārthalābhaśca bhavadāgamanaṃ tathā || 40 ||
[Analyze grammar]

yathepsitena saṃyoga iṣṭasyāgamanaṃ yathā |
praṇaṣṭasya yathā lābho bhavadāgamanaṃ tathā || 41 ||
[Analyze grammar]

yathā harṣo nabhogatyā mṛtasya punarāgamāt |
tathā tvadāgamādbrahman svāgataṃ te mahāmune || 42 ||
[Analyze grammar]

brahmalokanivāso hi kasya na prītimāvahet |
mune tavāgamastadvatsatyameva bravīmi te || 43 ||
[Analyze grammar]

kaśca te paramaḥ kāmaḥ kiṃ ca te karavāṇyaham |
pātrabhūto'si me vipra prāptaḥ paramadhārmikaḥ || 44 ||
[Analyze grammar]

pūjyo rājarṣiśabdena tapasā dyotitaprajaḥ |
brahmarṣitvamanu prāptaḥ pūjyo'si bhagavanmama || 45 ||
[Analyze grammar]

gaṅgājalābhiṣekeṇa yathā prītirbhavenmama |
tathā tvaddarśanātprītirantaśśītayatīva mām || 46 ||
[Analyze grammar]

vigatecchābhayakrodho vītarāgo nirāmayaḥ |
idamatyadbhutaṃ brahmanyadbhavānmāmupāgataḥ || 47 ||
[Analyze grammar]

śubhakṣetragataṃ cāhamātmānamapakalmaṣam |
candrabimba ivonmagnaṃ vedmi vedyavidāṃ vara || 48 ||
[Analyze grammar]

sākṣādiva brahmaṇo me tavābhyāgamanaṃ matam |
pūto'smyanugṛhīto'smi tavābhyāgamanānmune || 49 ||
[Analyze grammar]

tvadāgamanapuṇyena sādho yadanurañjitam |
adya me saphalaṃ janma jīvitaṃ tatsujīvitam || 50 ||
[Analyze grammar]

tvāmihābhyāgataṃ dṛṣṭvā pratipūjya praṇamya ca |
ātmanyeva namāmyantardṛṣṭendurjaladhiryathā || 51 ||
[Analyze grammar]

yatkāryaṃ yena cārthena prāpto'si munipuṅgava |
kṛtamityeva tadviddhi mānyo'si hi bhṛśaṃ mama || 52 ||
[Analyze grammar]

svakāryeṇa vimarśaṃ tvaṃ kartumarhasi kauśika |
bhagavannāstyadeyaṃ hi tvayi yatpratipadyate || 53 ||
[Analyze grammar]

kāryasya ca vicāraṃ tvaṃ kartumarhasi dharmataḥ |
kartā cāhamaśeṣaṃ te daivataṃ paramaṃ bhavān || 54 ||
[Analyze grammar]

idamatimadhuraṃ niśamya vākyaṃ śrutisukhamarthavidā vinītamuktam |
prathitaguṇavaśādguṇairviśiṣṭaṃ munivṛṣabhaḥ paramaṃ jagāma harṣam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 5

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: