Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

divasavyavahāranirūpaṇaṃ nāma sargaḥ |
caturthaḥ sargaḥ |
vālmīkiḥ |
athonaṣoḍaśe varṣe vartamāne raghūdvahe |
rāmānuyāyini tathā śatrughne lakṣmaṇe'pi ca || 1 ||
[Analyze grammar]

bharate saṃsthite nityaṃ mātāmahagṛhe sukham |
pālayatyavaniṃ rājñi yathāvadakhilāmimām || 2 ||
[Analyze grammar]

janyatrārthaṃ ca putrāṇāṃ pratyahaṃ saha mantribhiḥ |
kṛtamantre mahāprajñe tajjñe daśarathe nṛpe || 3 ||
[Analyze grammar]

kṛtāyāṃ tīrthayātrāyāṃ rāmo nijagṛhasthitaḥ |
jagāmānudinaṃ kārśyaṃ śaradīvāmalaṃ saraḥ || 4 ||
[Analyze grammar]

kramādasya viśālākṣaṃ pāṇḍutāṃ mukhamādadhe |
pākaphulladalaṃ śuklaṃ sālimālamivāmbujam || 5 ||
[Analyze grammar]

kapolatalasaṃlīnapāṇiḥ padmāsanasthitaḥ |
cintāparavaśastūṣṇīmavyāpāro babhūva saḥ || 6 ||
[Analyze grammar]

kṛśāṅgaścintayā yuktaḥ khedī paramadurmanāḥ |
novāca kasyacitkiñcil lipikarmārpitopamaḥ || 7 ||
[Analyze grammar]

khedātparijanenāsau prārthyamānaḥ punaḥ punaḥ |
cakārāhnikamācāraṃ parimlānamukhāmbujaḥ || 8 ||
[Analyze grammar]

evaṃ muniviśiṣṭaṃ taṃ rāmaṃ guṇagaṇākaram |
ālokya bhrātarāvasya tāmevāyayaturdaśām || 9 ||
[Analyze grammar]

tathā teṣu tanūjeṣu khedavatsu kṛśeṣu ca |
sapatnīko mahīpālaścintāvivaśatāṃ yayau || 10 ||
[Analyze grammar]

kā te putra ghanā cintetyevaṃ rāmaṃ punaḥ punaḥ |
apṛcchatsnigdhayā vācā na cākathayadasya saḥ || 11 ||
[Analyze grammar]

na kiñcittāta me duḥkhamityuktvā pituraṅkagaḥ |
rāmo rājīvapatrākṣastūṣṇīmeva sma tiṣṭhati || 12 ||
[Analyze grammar]

tato daśaratho rājā rāmaḥ kiṃ khedavāniti |
apṛcchatsarvakāryajñaṃ vasiṣṭhaṃ vadatāṃ varam || 13 ||
[Analyze grammar]

astyatra kāraṇaṃ śrīmanmā rājanduḥkhamastu te |
ityuktaścintayā yukto vasiṣṭhamuninā nṛpaḥ || 14 ||
[Analyze grammar]

kopaṃ viṣādakalanāṃ vitataṃ ca harṣaṃ nālpena kāraṇavaśena vahanti santaḥ |
sargeṇa saṃhatijavena vinā jagatyāṃ bhūtāni bhūpa na mahānti vikārayanti || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 4

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: