Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tīrthayātrākaraṇaṃ nāma sargaḥ |
tṛtīyaḥ sargaḥ |
vālmīkiḥ |
lājapuṣpāñjalivrātairvikīrṇaḥ pauravāsibhiḥ |
sa viveśa gṛhaṃ śrīmāñjayanto viṣṭapaṃ yathā || 1 ||
[Analyze grammar]

praṇanāmātha pitaraṃ vasiṣṭhaṃ mātṛbāndhavān |
brāhmaṇān guruvṛddhāṃśca rāghavaḥ prathamāgataḥ || 2 ||
[Analyze grammar]

suhṛdbhirmātṛbhiścaiva pitrā dvijagaṇena ca |
muhurāliṅganācārai rāghavo na mamau tadā || 3 ||
[Analyze grammar]

tasmindṛḍhairdāśarathau priyaprakathanairmithaḥ |
jughūrṇurmadhurairāśā mṛduvaṃśasvanairiva || 4 ||
[Analyze grammar]

bahūnyāsa dinānyatra rāmāgamanamutsavaḥ |
mahānande janānmuñcan kelikolāhalākulaḥ || 5 ||
[Analyze grammar]

uvāsa sa sukhaṃ gehe tataḥ prabhṛti rāghavaḥ |
varṇayanvividhācārāndeśācārānitastataḥ || 6 ||
[Analyze grammar]

prātarutthāya rāmo'sau kṛtvā sandhyāṃ yathāvidhi |
sabhāsaṃsthaṃ dadarśendrasamaṃ svapitaraṃ tadā || 7 ||
[Analyze grammar]

kathābhiḥ suvicitrābhiḥ sa vasiṣṭhādibhiḥ saha |
sthitvā dinacaturbhāgaṃ jñānagarbhābhirādṛtaḥ || 8 ||
[Analyze grammar]

jagāma pitranujñāto mahatyā senayāvṛtaḥ |
varāhamahiṣākīrṇaṃ vanamākheṭakecchayā || 9 ||
[Analyze grammar]

tata āgatya sadane kṛtvā snānādikaṃ kramāt |
samitrabāndhavo bhuktvā nināya sasuhṛnniśām || 10 ||
[Analyze grammar]

evamprāyadinācāro bhrātṛbhyāṃ saha rāghavaḥ |
āgatya tīrthayātrāyāḥ samuvāsa piturgṛhe || 11 ||
[Analyze grammar]

nṛpatisaṃvyavahāramanojñayā sujanacetasi candrikayā tathā |
parinināya dināni sa ceṣṭayā śrutasudhārasapeśalayānaghaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 3

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: