Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūtramātraṃ nāma sargaḥ |
dvitīyaḥ sargaḥ |
bharadvājaḥ |
jīvanmuktasthitiṃ brahman kṛtvā rāghavamāditaḥ |
kramātkathaya me nityaṃ bhaviṣyāmi sukhī yathā || 1 ||
[Analyze grammar]

vālmīkiḥ |
bhramasya jāgatasyāsya jātasyākāśavarṇavat |
apunassmaraṇaṃ manye sādho vismaraṇaṃ varam || 2 ||
[Analyze grammar]

dṛśyātyantābhāvabodhaṃ vinā tannānubhūyate |
kadācitkenacinnāma sa bodho'nviṣyatāmataḥ || 3 ||
[Analyze grammar]

sa ceha sambhavatyeva tadarthamidamātatam |
śāstramākarṇayasi cettattvaṃ prāpnoṣi nānyathā || 4 ||
[Analyze grammar]

jagadbhramo'yaṃ dṛśyo'pi nāstyevetyanubhūyate |
varṇo vyomna ivākhedādvicāreṇāmunānagha || 5 ||
[Analyze grammar]

dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam |
sampannaṃ cettadutpannā parā nirvāṇanirvṛtiḥ || 6 ||
[Analyze grammar]

anyathā śāstragarteṣu luṭhatāṃ bhavatāmiha |
bhavatyakṛtrimajñānā kalpairapi na nirvṛtiḥ || 7 ||
[Analyze grammar]

parityāgo vāsanāyā uttamo mokṣa ucyate |
brahman sa eṣa vimalakramo jñānaprakāśakaḥ || 8 ||
[Analyze grammar]

kṣīṇāyāṃ vāsanāyāṃ tu mano galati satvaram |
kṣīṇāyāṃ śītasantatyāṃ brahman himakaṇo yathā || 9 ||
[Analyze grammar]

ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ |
tanunāntarniviṣṭena muktaughastantunā yathā || 10 ||
[Analyze grammar]

vāsanā dvividhā proktā śuddhā ca malinā tathā |
malinā janmano hetuśśuddhā janmavināśinī || 11 ||
[Analyze grammar]

ajñānasughanākārā ghanāhaṅkāraśālinī |
punarjanmakarī proktā malinā vāsanā budhaiḥ || 12 ||
[Analyze grammar]

punarjanmāṅkuratyaktā sthitā sambhṛṣṭabījavat |
dehāntaṃ dhriyate jñātajñeyā śuddheti socyate || 13 ||
[Analyze grammar]

apunarjanmakaraṇī jīvanmukteṣu dehiṣu |
vāsanā vidyate śuddhā dehe cakra iva bhramaḥ || 14 ||
[Analyze grammar]

ye śuddhavāsanā bhūyo na janmānarthabhājanam |
jñātajñeyāsta ucyante jīvanmuktā mahādhiyaḥ || 15 ||
[Analyze grammar]

jīvanmuktapadaṃ prāpto yathā rāmo mahāmatiḥ |
tatte'haṃ sampravakṣyāmi jarāmaraṇaśāntaye || 16 ||
[Analyze grammar]

bharadvāja mahābuddhe rāmakramamimaṃ śubham |
śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvathā || 17 ||
[Analyze grammar]

vidyāgṛhādviniṣkramya rāmo rājīvalocanaḥ |
divasānyanayadgehe līlābhirakutobhayaḥ || 18 ||
[Analyze grammar]

atha gacchati kāle'tra pālayatyavaniṃ nṛpe |
prajāsu vītaśokāsu sthitāsu vigatajvaram || 19 ||
[Analyze grammar]

tīrthamunyāśramaśreṇīṃ draṣṭumutkaṇṭhitaṃ manaḥ |
rāmasyābhūdbhṛśaṃ tatra kadācidguṇaśālinaḥ || 20 ||
[Analyze grammar]

rāghavaścintayitvaivamupetya caraṇau pituḥ |
haṃsaḥ padmāviva navau jagrāha nakhakesarau || 21 ||
[Analyze grammar]

rāmaḥ |
tīrthāni devasadmāni vanānyāyatanāni ca |
draṣṭumutkaṇṭhitaṃ tāta mamedaṃ hi bhṛśaṃ manaḥ || 22 ||
[Analyze grammar]

tadetāmarthanāṃ pūrvāṃ saphalīkartumarhasi |
na so'sti bhuvane tāta tvayā yo'rthī vimānitaḥ || 23 ||
[Analyze grammar]

iti samprārthito rājā vasiṣṭhena samaṃ tadā |
vicāryāmuñcadevainaṃ rāmaṃ prathamamarthinam || 24 ||
[Analyze grammar]

śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ |
maṅgalālaṅkṛtavapuḥ kṛtasvastyayano dvijaiḥ || 25 ||
[Analyze grammar]

vasiṣṭhaprahitairvipraiśśāstratajjñaiḥ samanvitaḥ |
snigdhaiḥ katipayaireva rājaputravaraiḥ saha || 26 ||
[Analyze grammar]

ambābhirvihitāśīrbhirāliṅgyāliṅgya bhūṣitaḥ |
niragātsa gṛhāttasmāttīrthayātrārthamudyataḥ || 27 ||
[Analyze grammar]

nirgataḥ svapurātpauraistūryaghoṣeṇa vardhitaḥ |
pīyamānaḥ purandhrīṇāṃ netrairbhṛṅgaughabhaṅguraiḥ || 28 ||
[Analyze grammar]

grāmīṇalalanālokahastapadmāpavarjitaiḥ |
lājavarṣairvikīrṇātmā himairiva himācalaḥ || 29 ||
[Analyze grammar]

āvarjayanvipragaṇānpariśṛṇvanprajāśiṣaḥ |
ālokayandigantāṃśca paricakrāma jaṅgale || 30 ||
[Analyze grammar]

athārabhya svakāttasmātkramātkosalamaṇḍalāt |
snānadānatapodhyānapūrvakaṃ sa dadarśa ha || 31 ||
[Analyze grammar]

nadīstīrthāni puṇyāni vanānyāyatanāni ca |
jaṅgalāni vanānteṣu taṭānyabdhimahībhṛtām || 32 ||
[Analyze grammar]

mandākinīmindunibhāṃ kālindīṃ cotpalāmalām |
sarasvatīṃ śatadruṃ ca candrabhāgāmirāvatīm || 33 ||
[Analyze grammar]

veṇāṃ ca kṛṣṇaveṇāṃ ca nirvindhyāṃ sarayūṃ tathā |
carmaṇvatīṃ vitastāṃ ca vipāśāṃ bāhudāmapi || 34 ||
[Analyze grammar]

prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā |
vārāṇasīṃ śrīgiriṃ ca kedāraṃ puṣkaraṃ tathā || 35 ||
[Analyze grammar]

mānasaṃ ca kramasarastathaivottaramānasam |
vaḍavāṃ maḍavāṃ caiva tīrthavṛndaṃ sasodaram || 36 ||
[Analyze grammar]

agnitīrthaṃ mahātīrthamindradyumnasarastathā |
sarāṃsi sarasīścaiva tathā vāpīhradāvalīm || 37 ||
[Analyze grammar]

svāminaṃ kārttikeyaṃ ca sāligrāmahariṃ tathā |
sthānāni ca catuṣṣaṣṭiṃ harasya girijāpateḥ || 38 ||
[Analyze grammar]

nānāścaryavicitrāṇi caturabdhitaṭāni ca |
vindhyakandarakuñjāṃśca kulaśailasthalāni ca || 39 ||
[Analyze grammar]

rājarṣīṇāṃ ca mahatāṃ brahmarṣīṇāṃ tathaiva ca |
devānāṃ brāhmaṇānāṃ ca pāvanānāśramāñchubhān || 40 ||
[Analyze grammar]

bhūyo bhūyaḥ sa babhrāma bhrātṛbhyāṃ saha mānadaḥ |
caturṣvapi diganteṣu sarvāneva mahītaṭān || 41 ||
[Analyze grammar]

amarakinnaramānavamānitaḥ samavalokya mahīmakhilāmimām |
upayayau svagṛhaṃ raghunandano vihṛtadik śivalokamiveśvaraḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 2

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: