Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūtramātraṃ nāma sargaḥ |
dvitīyaḥ sargaḥ |
bharadvājaḥ |
jīvanmuktasthitiṃ brahman kṛtvā rāghavamāditaḥ |
kramātkathaya me nityaṃ bhaviṣyāmi sukhī yathā || 1 ||
[Analyze grammar]

vālmīkiḥ |
bhramasya jāgatasyāsya jātasyākāśavarṇavat |
apunassmaraṇaṃ manye sādho vismaraṇaṃ varam || 2 ||
[Analyze grammar]

dṛśyātyantābhāvabodhaṃ vinā tannānubhūyate |
kadācitkenacinnāma sa bodho'nviṣyatāmataḥ || 3 ||
[Analyze grammar]

sa ceha sambhavatyeva tadarthamidamātatam |
śāstramākarṇayasi cettattvaṃ prāpnoṣi nānyathā || 4 ||
[Analyze grammar]

jagadbhramo'yaṃ dṛśyo'pi nāstyevetyanubhūyate |
varṇo vyomna ivākhedādvicāreṇāmunānagha || 5 ||
[Analyze grammar]

dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam |
sampannaṃ cettadutpannā parā nirvāṇanirvṛtiḥ || 6 ||
[Analyze grammar]

anyathā śāstragarteṣu luṭhatāṃ bhavatāmiha |
bhavatyakṛtrimajñānā kalpairapi na nirvṛtiḥ || 7 ||
[Analyze grammar]

parityāgo vāsanāyā uttamo mokṣa ucyate |
brahman sa eṣa vimalakramo jñānaprakāśakaḥ || 8 ||
[Analyze grammar]

kṣīṇāyāṃ vāsanāyāṃ tu mano galati satvaram |
kṣīṇāyāṃ śītasantatyāṃ brahman himakaṇo yathā || 9 ||
[Analyze grammar]

ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ |
tanunāntarniviṣṭena muktaughastantunā yathā || 10 ||
[Analyze grammar]

vāsanā dvividhā proktā śuddhā ca malinā tathā |
malinā janmano hetuśśuddhā janmavināśinī || 11 ||
[Analyze grammar]

ajñānasughanākārā ghanāhaṅkāraśālinī |
punarjanmakarī proktā malinā vāsanā budhaiḥ || 12 ||
[Analyze grammar]

punarjanmāṅkuratyaktā sthitā sambhṛṣṭabījavat |
dehāntaṃ dhriyate jñātajñeyā śuddheti socyate || 13 ||
[Analyze grammar]

apunarjanmakaraṇī jīvanmukteṣu dehiṣu |
vāsanā vidyate śuddhā dehe cakra iva bhramaḥ || 14 ||
[Analyze grammar]

ye śuddhavāsanā bhūyo na janmānarthabhājanam |
jñātajñeyāsta ucyante jīvanmuktā mahādhiyaḥ || 15 ||
[Analyze grammar]

jīvanmuktapadaṃ prāpto yathā rāmo mahāmatiḥ |
tatte'haṃ sampravakṣyāmi jarāmaraṇaśāntaye || 16 ||
[Analyze grammar]

bharadvāja mahābuddhe rāmakramamimaṃ śubham |
śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvathā || 17 ||
[Analyze grammar]

vidyāgṛhādviniṣkramya rāmo rājīvalocanaḥ |
divasānyanayadgehe līlābhirakutobhayaḥ || 18 ||
[Analyze grammar]

atha gacchati kāle'tra pālayatyavaniṃ nṛpe |
prajāsu vītaśokāsu sthitāsu vigatajvaram || 19 ||
[Analyze grammar]

tīrthamunyāśramaśreṇīṃ draṣṭumutkaṇṭhitaṃ manaḥ |
rāmasyābhūdbhṛśaṃ tatra kadācidguṇaśālinaḥ || 20 ||
[Analyze grammar]

rāghavaścintayitvaivamupetya caraṇau pituḥ |
haṃsaḥ padmāviva navau jagrāha nakhakesarau || 21 ||
[Analyze grammar]

rāmaḥ |
tīrthāni devasadmāni vanānyāyatanāni ca |
draṣṭumutkaṇṭhitaṃ tāta mamedaṃ hi bhṛśaṃ manaḥ || 22 ||
[Analyze grammar]

tadetāmarthanāṃ pūrvāṃ saphalīkartumarhasi |
na so'sti bhuvane tāta tvayā yo'rthī vimānitaḥ || 23 ||
[Analyze grammar]

iti samprārthito rājā vasiṣṭhena samaṃ tadā |
vicāryāmuñcadevainaṃ rāmaṃ prathamamarthinam || 24 ||
[Analyze grammar]

śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ |
maṅgalālaṅkṛtavapuḥ kṛtasvastyayano dvijaiḥ || 25 ||
[Analyze grammar]

vasiṣṭhaprahitairvipraiśśāstratajjñaiḥ samanvitaḥ |
snigdhaiḥ katipayaireva rājaputravaraiḥ saha || 26 ||
[Analyze grammar]

ambābhirvihitāśīrbhirāliṅgyāliṅgya bhūṣitaḥ |
niragātsa gṛhāttasmāttīrthayātrārthamudyataḥ || 27 ||
[Analyze grammar]

nirgataḥ svapurātpauraistūryaghoṣeṇa vardhitaḥ |
pīyamānaḥ purandhrīṇāṃ netrairbhṛṅgaughabhaṅguraiḥ || 28 ||
[Analyze grammar]

grāmīṇalalanālokahastapadmāpavarjitaiḥ |
lājavarṣairvikīrṇātmā himairiva himācalaḥ || 29 ||
[Analyze grammar]

āvarjayanvipragaṇānpariśṛṇvanprajāśiṣaḥ |
ālokayandigantāṃśca paricakrāma jaṅgale || 30 ||
[Analyze grammar]

athārabhya svakāttasmātkramātkosalamaṇḍalāt |
snānadānatapodhyānapūrvakaṃ sa dadarśa ha || 31 ||
[Analyze grammar]

nadīstīrthāni puṇyāni vanānyāyatanāni ca |
jaṅgalāni vanānteṣu taṭānyabdhimahībhṛtām || 32 ||
[Analyze grammar]

mandākinīmindunibhāṃ kālindīṃ cotpalāmalām |
sarasvatīṃ śatadruṃ ca candrabhāgāmirāvatīm || 33 ||
[Analyze grammar]

veṇāṃ ca kṛṣṇaveṇāṃ ca nirvindhyāṃ sarayūṃ tathā |
carmaṇvatīṃ vitastāṃ ca vipāśāṃ bāhudāmapi || 34 ||
[Analyze grammar]

prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā |
vārāṇasīṃ śrīgiriṃ ca kedāraṃ puṣkaraṃ tathā || 35 ||
[Analyze grammar]

mānasaṃ ca kramasarastathaivottaramānasam |
vaḍavāṃ maḍavāṃ caiva tīrthavṛndaṃ sasodaram || 36 ||
[Analyze grammar]

agnitīrthaṃ mahātīrthamindradyumnasarastathā |
sarāṃsi sarasīścaiva tathā vāpīhradāvalīm || 37 ||
[Analyze grammar]

svāminaṃ kārttikeyaṃ ca sāligrāmahariṃ tathā |
sthānāni ca catuṣṣaṣṭiṃ harasya girijāpateḥ || 38 ||
[Analyze grammar]

nānāścaryavicitrāṇi caturabdhitaṭāni ca |
vindhyakandarakuñjāṃśca kulaśailasthalāni ca || 39 ||
[Analyze grammar]

rājarṣīṇāṃ ca mahatāṃ brahmarṣīṇāṃ tathaiva ca |
devānāṃ brāhmaṇānāṃ ca pāvanānāśramāñchubhān || 40 ||
[Analyze grammar]

bhūyo bhūyaḥ sa babhrāma bhrātṛbhyāṃ saha mānadaḥ |
caturṣvapi diganteṣu sarvāneva mahītaṭān || 41 ||
[Analyze grammar]

amarakinnaramānavamānitaḥ samavalokya mahīmakhilāmimām |
upayayau svagṛhaṃ raghunandano vihṛtadik śivalokamiveśvaraḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 2

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: