Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prathamaḥ sargaḥ |
divi bhūmau tathākāśe bahirantaśca me vibhuḥ |
yo'vabhātyavabhāsātmā tasmai viśvātmane namaḥ || 1 ||
[Analyze grammar]

aham baddho vimuktaḥ syāmiti yasyāsti niścayaḥ |
nātyantatajjño nātajjñaḥ so'smiñchāstre'dhikāravān || 2 ||
[Analyze grammar]

vālmīkiḥ |
kathopāyānvicāryādau mokṣopāyānimānatha |
yo vicārayati prājño na sa bhūyo'bhijāyate || 3 ||
[Analyze grammar]

asmin rāmāyaṇe nāma kathopāyānmahāphalān |
etāṃstu prathamaṃ kṛtvā purāhamarimardana || 4 ||
[Analyze grammar]

śiṣyāyāsmai vinītāya bharadvājāya dhīmate |
ekāgro dattavān ramyānmaṇīnabdhirivārthine || 5 ||
[Analyze grammar]

tata ete kathopāyā bharadvājena dhīmatā |
kasmiṃścinmerugahane brahmaṇo'gra udāhṛtāḥ || 6 ||
[Analyze grammar]

athāsya tuṣṭo bhagavānbrahmā lokapitāmahaḥ |
varaṃ putra gṛhāṇeti samuvāca mahāśayaḥ || 7 ||
[Analyze grammar]

bharadvājaḥ |
bhagavanbhūtabhavyeśa varo'yaṃ me'dya rocate |
yeneyaṃ janatā duḥkhānmucyate tadudāhara || 8 ||
[Analyze grammar]

brahmā |
guruṃ vālmīkimatrāśu prārthayasva prayatnataḥ |
tenedaṃ yatsamārabdhaṃ rāmāyaṇamaninditam || 9 ||
[Analyze grammar]

tasmiñjñāte naro mohātsamagrātsantariṣyati |
setunevāmbudheḥ pāramapāraguṇaśālinā || 10 ||
[Analyze grammar]

ityuktvā sa bharadvājaṃ parameṣṭhī mamāśramam |
abhyāgamatsamaṃ tena bharadvājena bhūtakṛt || 11 ||
[Analyze grammar]

tūrṇaṃ sampūjito devaḥ so'rghyapādyādinā mayā |
avocanmāṃ mahāsattvaḥ sarvabhūtahite rataḥ || 12 ||
[Analyze grammar]

rāmasvabhāvakathanādasmādvaramune tvayā |
nodyogaḥ samparityājya ā samāpteraninditāt || 13 ||
[Analyze grammar]

jñātenānena loko'yamasmātsaṃsārasaṅkaṭāt |
samuttariṣyati kṣipraṃ potenevāśu sāgarāt || 14 ||
[Analyze grammar]

vaktuṃ tavaitamevārthamahamāgatavānayam |
kuru lokahitārthaṃ tvaṃ śāstramityuktavānajaḥ || 15 ||
[Analyze grammar]

mama puṇyāśramāttasmātkṣaṇādantardhimāgataḥ |
muhūrtādudyataḥ proccaistaraṅga iva vāriṇaḥ || 16 ||
[Analyze grammar]

tasminprayāte bhagavatyahaṃ vismayamāgataḥ |
punastatra bharadvājamapṛcchaṃ svacchayā dhiyā || 17 ||
[Analyze grammar]

kimetadbrahmaṇā proktam bharadvāja vadāśu me |
ityuktena punaḥ proktam bharadvājena me'nagha || 18 ||
[Analyze grammar]

bharadvājaḥ |
etaduktam bhagavatā yathā rāmāyaṇaṃ kuru |
sarvalokahitāyāśu saṃsārārṇavapotakam || 19 ||
[Analyze grammar]

mahyaṃ ca bhagavanbrūhi kathaṃ saṃsārasaṅkaṭe |
rāmo vyavahṛto'pyasminbharataśca mahāmanāḥ || 20 ||
[Analyze grammar]

śatrughno lakṣmaṇaścāpi sītā cāpi yaśasvinī |
rāmānuyāyinaste vā mantriputrā mahādhiyaḥ || 21 ||
[Analyze grammar]

nirduḥkhatāṃ kathaṃ te tu prāptāstadbrūhi me sphuṭam |
tathaivāhaṃ tariṣyāmi tato janatayā saha || 22 ||
[Analyze grammar]

bharadvājena rājendra yadetyukto'smi sādaram |
tadā kartuṃ vibhorājñāmahaṃ vaktuṃ pravṛttavān || 23 ||
[Analyze grammar]

śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te |
śrutena yena sammohamalaṃ dūrīkariṣyasi || 24 ||
[Analyze grammar]

tathā vyavahara prājña yathā vyavahṛtaḥ sukhī |
sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ || 25 ||
[Analyze grammar]

lakṣmaṇo bharataścaiva śatrughnaśca mahāmanāḥ |
kausalyā ca sumitrā ca sītā daśarathastathā || 26 ||
[Analyze grammar]

kṛtāsthaścāvirodhaśca bodhapāramupāgataḥ |
vasiṣṭho vāmadevaśca mantriṇo'ṣṭau tathetare || 27 ||
[Analyze grammar]

ghṛṣṭirvikunto bhāmaśca satyavardhana eva ca |
vibhīṣaṇaḥ suṣeṇaśca hanumānindrajittathā || 28 ||
[Analyze grammar]

ete'ṣṭāviṃśatiḥ proktāḥ samanīrāgacetasaḥ |
jīvanmuktā mahātmāno yathāprāptānuvartinaḥ || 29 ||
[Analyze grammar]

ebhiryathā hṛtaṃ dattaṃ gṛhītamuṣitaṃ smṛtam |
tathā cedvartase putra mukta evāsi saṅkaṭāt || 30 ||
[Analyze grammar]

apārasaṃsārasamudrapātī labdhvā parāṃ yuktimudārasattvaḥ |
na śokamāyāti na dainyameti gatajvarastiṣṭhati nityatṛptaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 1

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: