Manusmriti with Manubhashya [sanskrit]
by Patrick Olivelle | 2021 | 227,798 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553
This is the Sanskrit text of the Manusmriti including Medhatithi’s Manubhashya.
Verse 3.160
[English text for this chapter is available]
avratair yad dvijair bhuktaṃ parivettrādibhis tathā |
apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate || Verse 3.160 ||
Medhātithi Manubhāṣya
avratāḥ asaṃyatāḥ śāstrācāravarjitāḥ | parivettṛprabhṛtayo yady api śāstrabāhyās tathāpi bhedena smaraṇārthaṃ doṣagurutvārthaṃ vā kathyante | anye cāpaṅkteyāḥ kāṇaślīpadyādayaḥ | tair yad annaṃ bhuktaṃ śrāddhe bhavati, tad rakṣāṃsi devadviṣo bhuñjate, na ca pitaraḥ | ato niṣphalaṃ tacchrāddhaṃ bhavatīty uktaṃ bhavati | rakṣograhaṇam arthavādaḥ || 3.160 ||
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Verse 3.160
Manusmriti Medhatithi Bhasya in Bengali (Set of 2 Volumes)
by Shri Bhutnath Saptatirth (2022)
Publisher: Tathagata, Kolkata; ISBN-13: 9789391867720.
Buy now!