Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataste sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham |
siṃhanādaravāṃścakrurbāṇaśaṅkharavaiḥ saha || 1 ||
[Analyze grammar]

tattu sarvaṃ yathā vṛttaṃ dharmarājena bhārata |
āptairāśu parijñātaṃ bhāradvājacikīrṣitam || 2 ||
[Analyze grammar]

tataḥ sarvānsamānāyya bhrātṝnsainyāṃśca sarvaśaḥ |
abravīddharmarājastu dhanaṃjayamidaṃ vacaḥ || 3 ||
[Analyze grammar]

śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam |
yathā tanna bhavetsatyaṃ tathā nītirvidhīyatām || 4 ||
[Analyze grammar]

sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana |
taccāntaramamogheṣau tvayi tena samāhitam || 5 ||
[Analyze grammar]

sa tvamadya mahābāho yudhyasva madanantaram |
yathā duryodhanaḥ kāmaṃ nemaṃ droṇādavāpnuyāt || 6 ||
[Analyze grammar]

arjuna uvāca |
yathā me na vadhaḥ kārya ācāryasya kathaṃcana |
tathā tava parityāgo na me rājaṃścikīrṣitaḥ || 7 ||
[Analyze grammar]

apyevaṃ pāṇḍava prāṇānutsṛjeyamahaṃ yudhi |
pratīyāṃ nāhamācāryaṃ tvāṃ na jahyāṃ kathaṃcana || 8 ||
[Analyze grammar]

tvāṃ nigṛhyāhave rājandhārtarāṣṭro yamicchati |
na sa taṃ jīvaloke'sminkāmaṃ prāptaḥ kathaṃcana || 9 ||
[Analyze grammar]

prapateddyauḥ sanakṣatrā pṛthivī śakalībhavet |
na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvam || 10 ||
[Analyze grammar]

yadi tasya raṇe sāhyaṃ kurute vajrabhṛtsvayam |
devairvā sahito daityairna tvāṃ prāpsyatyasau mṛdhe || 11 ||
[Analyze grammar]

mayi jīvati rājendra na bhayaṃ kartumarhasi |
droṇādastrabhṛtāṃ śreṣṭhātsarvaśastrabhṛtāmapi || 12 ||
[Analyze grammar]

na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam |
na smarāmi pratiśrutya kiṃcidapyanapākṛtam || 13 ||
[Analyze grammar]

saṃjaya uvāca |
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha |
prāvādyanta mahārāja pāṇḍavānāṃ niveśane || 14 ||
[Analyze grammar]

siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām |
dhanurjyātalaśabdaśca gaganaspṛksubhairavaḥ || 15 ||
[Analyze grammar]

taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ |
tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire || 16 ||
[Analyze grammar]

tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata |
śanairupeyuranyonyaṃ yotsyamānāni saṃyuge || 17 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam |
pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayorapi || 18 ||
[Analyze grammar]

yatamānāḥ prayatnena droṇānīkaviśātane |
na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam || 19 ||
[Analyze grammar]

tathaiva tava putrasya rathodārāḥ prahāriṇaḥ |
na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā || 20 ||
[Analyze grammar]

āstāṃ te stimite sene rakṣyamāṇe parasparam |
saṃprasupte yathā naktaṃ vanarājyau supuṣpite || 21 ||
[Analyze grammar]

tato rukmaratho rājannarkeṇeva virājatā |
varūthinā viniṣpatya vyacaratpṛtanāntare || 22 ||
[Analyze grammar]

tamudyataṃ rathenaikamāśukāriṇamāhave |
anekamiva saṃtrāsānmenire pāṇḍusṛñjayāḥ || 23 ||
[Analyze grammar]

tena muktāḥ śarā ghorā viceruḥ sarvatodiśam |
trāsayanto mahārāja pāṇḍaveyasya vāhinīm || 24 ||
[Analyze grammar]

madhyaṃ dinamanuprāpto gabhastiśatasaṃvṛtaḥ |
yathādṛśyata gharmāṃśustathā droṇo'pyadṛśyata || 25 ||
[Analyze grammar]

na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa |
vīkṣituṃ samare kruddhaṃ mahendramiva dānavāḥ || 26 ||
[Analyze grammar]

mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān |
dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ || 27 ||
[Analyze grammar]

sa diśaḥ sarvato ruddhvā saṃvṛtya khamajihmagaiḥ |
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: