Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān |
yathā sa nyapataddroṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ || 1 ||
[Analyze grammar]

senāpatitvaṃ saṃprāpya bhāradvājo mahārathaḥ |
madhye sarvasya sainyasya putraṃ te vākyamabravīt || 2 ||
[Analyze grammar]

yatkauravāṇāmṛṣabhādāpageyādanantaram |
senāpatyena māṃ rājannadya satkṛtavānasi || 3 ||
[Analyze grammar]

sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva |
karomi kāmaṃ kaṃ te'dya pravṛṇīṣva yamicchasi || 4 ||
[Analyze grammar]

tato duryodhanaścintya karṇaduḥśāsanādibhiḥ |
tamathovāca durdharṣamācāryaṃ jayatāṃ varam || 5 ||
[Analyze grammar]

dadāsi cedvaraṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram |
gṛhītvā rathināṃ śreṣṭhaṃ matsamīpamihānaya || 6 ||
[Analyze grammar]

tataḥ kurūṇāmācāryaḥ śrutvā putrasya te vacaḥ |
senāṃ praharṣayansarvāmidaṃ vacanamabravīt || 7 ||
[Analyze grammar]

dhanyaḥ kuntīsuto rājā yasya grahaṇamicchasi |
na vadhārthaṃ sudurdharṣa varamadya prayācasi || 8 ||
[Analyze grammar]

kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi |
nāśaṃsasi kriyāmetāṃ matto duryodhana dhruvam || 9 ||
[Analyze grammar]

āhosviddharmaputrasya dveṣṭā tasya na vidyate |
yadicchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani || 10 ||
[Analyze grammar]

atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān |
rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartumicchasi || 11 ||
[Analyze grammar]

dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ |
ajātaśatrutā satyā tasya yatsnihyate bhavān || 12 ||
[Analyze grammar]

droṇena tvevamuktasya tava putrasya bhārata |
sahasā niḥsṛto bhāvo yo'sya nityaṃ pravartate || 13 ||
[Analyze grammar]

nākāro gūhituṃ śakyo bṛhaspatisamairapi |
tasmāttava suto rājanprahṛṣṭo vākyamabravīt || 14 ||
[Analyze grammar]

vadhe kuntīsutasyājau nācārya vijayo mama |
hate yudhiṣṭhire pārtho hanyātsarvānhi no dhruvam || 15 ||
[Analyze grammar]

na ca śakyo raṇe sarvairnihantumamarairapi |
ya eva caiṣāṃ śeṣaḥ syātsa evāsmānna śeṣayet || 16 ||
[Analyze grammar]

satyapratijñe tvānīte punardyūtena nirjite |
punaryāsyantyaraṇyāya kaunteyāstamanuvratāḥ || 17 ||
[Analyze grammar]

so'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati |
ato na vadhamicchāmi dharmarājasya karhicit || 18 ||
[Analyze grammar]

tasya jihmamabhiprāyaṃ jñātvā droṇo'rthatattvavit |
taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān || 19 ||
[Analyze grammar]

droṇa uvāca |
na cedyudhiṣṭhiraṃ vīra pālayedarjuno yudhi |
manyasva pāṇḍavaṃ jyeṣṭhamānītaṃ vaśamātmanaḥ || 20 ||
[Analyze grammar]

na hi pārtho raṇe śakyaḥ sendrairdevāsurairapi |
pratyudyātumatastāta naitadāmarṣayāmyaham || 21 ||
[Analyze grammar]

asaṃśayaṃ sa śiṣyo me matpūrvaścāstrakarmaṇi |
taruṇaḥ kīrtiyuktaśca ekāyanagataśca saḥ || 22 ||
[Analyze grammar]

astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān |
amarṣitaśca te rājaṃstena nāmarṣayāmyaham || 23 ||
[Analyze grammar]

sa cāpakramyatāṃ yuddhādyenopāyena śakyate |
apanīte tataḥ pārthe dharmarājo jitastvayā || 24 ||
[Analyze grammar]

grahaṇaṃ cejjayaṃ tasya manyase puruṣarṣabha |
etena cābhyupāyena dhruvaṃ grahaṇameṣyati || 25 ||
[Analyze grammar]

ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam |
ānayiṣyāmi te rājanvaśamadya na saṃśayaḥ || 26 ||
[Analyze grammar]

yadi sthāsyati saṃgrāme muhūrtamapi me'grataḥ |
apanīte naravyāghre kuntīputre dhanaṃjaye || 27 ||
[Analyze grammar]

phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ |
grahītuṃ samare śakyaḥ sendrairapi surāsuraiḥ || 28 ||
[Analyze grammar]

saṃjaya uvāca |
sāntaraṃ tu pratijñāte rājño droṇena nigrahe |
gṛhītaṃ tamamanyanta tava putrāḥ subāliśāḥ || 29 ||
[Analyze grammar]

pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ |
tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ || 30 ||
[Analyze grammar]

tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat |
sainyasthāneṣu sarveṣu vyāghoṣitamariṃdama || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: