Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam |
jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro'patatkṣitau || 1 ||
[Analyze grammar]

taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ |
jalenātyarthaśītena vījantaḥ puṇyagandhinā || 2 ||
[Analyze grammar]

patitaṃ cainamājñāya samantādbharatastriyaḥ |
parivavrurmahārājamaspṛśaṃścaiva pāṇibhiḥ || 3 ||
[Analyze grammar]

utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt |
āsanaṃ prāpayāmāsurbāṣpakaṇṭhyo varāṅganāḥ || 4 ||
[Analyze grammar]

āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ |
niśceṣṭo'tiṣṭhata tadā vījyamānaḥ samantataḥ || 5 ||
[Analyze grammar]

sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ |
punargāvalgaṇiṃ sūtaṃ paryapṛcchadyathātatham || 6 ||
[Analyze grammar]

yattadudyannivādityo jyotiṣā praṇudaṃstamaḥ |
āyādajātaśatrurvai kastaṃ droṇādavārayat || 7 ||
[Analyze grammar]

prabhinnamiva mātaṅgaṃ tathā kruddhaṃ tarasvinam |
āsaktamanasaṃ dīptaṃ pratidviradaghātinam |
vāśitāsaṃgame yadvadajayyaṃ pratiyūthapaiḥ || 8 ||
[Analyze grammar]

ati cānyānraṇe yodhānvīraḥ puruṣasattamaḥ |
yo hyeko hi mahābāhurnirdahedghoracakṣuṣā |
kṛtsnaṃ duryodhanabalaṃ dhṛtimānsatyasaṃgaraḥ || 9 ||
[Analyze grammar]

cakṣurhaṇaṃ jaye saktamiṣvāsavararakṣitam |
dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan || 10 ||
[Analyze grammar]

ke duṣpradharṣaṃ rājānamiṣvāsavaramacyutam |
samāsedurnaravyāghraṃ kaunteyaṃ tatra māmakāḥ || 11 ||
[Analyze grammar]

tarasaivābhipatyātha yo vai droṇamupādravat |
taṃ bhīmasenamāyāntaṃ ke śūrāḥ paryavārayan || 12 ||
[Analyze grammar]

yadāyājjaladaprakhyo rathaḥ paramavīryavān |
parjanya iva bībhatsustumulāmaśaniṃ sṛjan || 13 ||
[Analyze grammar]

vavarṣa śaravarṣāṇi varṣāṇi maghavāniva |
iṣusaṃbādhamākāśaṃ kurvankapivaradhvajaḥ |
avasphūrjandiśaḥ sarvāstalanemisvanena ca || 14 ||
[Analyze grammar]

cāpavidyutprabho ghoro rathagulmabalāhakaḥ |
rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ || 15 ||
[Analyze grammar]

roṣanirjitajīmūto mano'bhiprāyaśīghragaḥ |
marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ || 16 ||
[Analyze grammar]

saṃplāvayanmahīṃ sarvāṃ mānavairāstaraṃstadā |
gadāniṣṭanito raudro duryodhanakṛtodyamaḥ || 17 ||
[Analyze grammar]

yuddhe'bhyaṣiñcadvijayo gārdhrapatraiḥ śilāśitaiḥ |
gāṇḍīvaṃ dhārayandhīmānkīdṛśaṃ vo manastadā || 18 ||
[Analyze grammar]

kaccidgāṇḍīvaśabdena na praṇaśyata vai balam |
yadvaḥ sa bhairavaṃ kurvannarjuno bhṛśamabhyagāt || 19 ||
[Analyze grammar]

kaccinnāpānudaddroṇādiṣubhirvo dhanaṃjayaḥ |
vāto meghānivāvidhyanpravāñśaravanānilaḥ |
ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe'rhati || 20 ||
[Analyze grammar]

yatsenāḥ samakampanta yadvīrānaspṛśadbhayam |
ke tatra nājahurdroṇaṃ ke kṣudrāḥ prādravanbhayāt || 21 ||
[Analyze grammar]

ke vā tatra tanūstyaktvā pratīpaṃ mṛtyumāvrajan |
amānuṣāṇāṃ jetāraṃ yuddheṣvapi dhanaṃjayam || 22 ||
[Analyze grammar]

na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ |
gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam || 23 ||
[Analyze grammar]

viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ |
aśakyaḥ sa ratho jetuṃ manye devāsurairapi || 24 ||
[Analyze grammar]

sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ |
medhāvī nipuṇo dhīmānyudhi satyaparākramaḥ || 25 ||
[Analyze grammar]

ārāvaṃ vipulaṃ kurvanvyathayansarvakauravān |
yadāyānnakulo dhīmānke śūrāḥ paryavārayan || 26 ||
[Analyze grammar]

āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt |
śatrūṇāṃ kadanaṃ kurvañjetāsau durjayo yudhi || 27 ||
[Analyze grammar]

āryavratamamogheṣuṃ hrīmantamaparājitam |
droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan || 28 ||
[Analyze grammar]

yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm |
ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām || 29 ||
[Analyze grammar]

satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam |
sarvāṇi yuyudhāne'sminnityāni puruṣarṣabhe || 30 ||
[Analyze grammar]

balinaṃ satyakarmāṇamadīnamaparājitam |
vāsudevasamaṃ yuddhe vāsudevādanantaram || 31 ||
[Analyze grammar]

yuktaṃ dhanaṃjayapreṣye śūramācāryakarmaṇi |
pārthena samamastreṣu kastaṃ droṇādavārayat || 32 ||
[Analyze grammar]

vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām |
rāmeṇa samamastreṣu yaśasā vikrameṇa ca || 33 ||
[Analyze grammar]

satyaṃ dhṛtirdamaḥ śauryaṃ brahmacaryamanuttamam |
sātvate tāni sarvāṇi trailokyamiva keśave || 34 ||
[Analyze grammar]

tamevaṃguṇasaṃpannaṃ durvāramapi daivataiḥ |
samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan || 35 ||
[Analyze grammar]

pāñcāleṣūttamaṃ śūramuttamābhijanapriyam |
nityamuttamakarmāṇamuttamaujasamāhave || 36 ||
[Analyze grammar]

yuktaṃ dhanaṃjayahite mamānarthāya cottamam |
yamavaiśravaṇādityamahendravaruṇopamam || 37 ||
[Analyze grammar]

mahārathasamākhyātaṃ droṇāyodyantamāhave |
tyajantaṃ tumule prāṇānke śūrāḥ paryavārayan || 38 ||
[Analyze grammar]

eko'pasṛtya cedibhyaḥ pāṇḍavānyaḥ samāśritaḥ |
dhṛṣṭaketuṃ tamāyāntaṃ droṇātkaḥ samavārayat || 39 ||
[Analyze grammar]

yo'vadhītketumāñśūro rājaputraṃ sudarśanam |
aparāntagiridvāre kastaṃ droṇādavārayat || 40 ||
[Analyze grammar]

strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān |
śikhaṇḍinaṃ yājñasenimamlānamanasaṃ yudhi || 41 ||
[Analyze grammar]

devavratasya samare hetuṃ mṛtyormahātmanaḥ |
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan || 42 ||
[Analyze grammar]

yasminnabhyadhikā vīre guṇāḥ sarve dhanaṃjayāt |
yasminnastrāṇi satyaṃ ca brahmacaryaṃ ca nityadā || 43 ||
[Analyze grammar]

vāsudevasamaṃ vīrye dhanaṃjayasamaṃ bale |
tejasādityasadṛśaṃ bṛhaspatisamaṃ matau || 44 ||
[Analyze grammar]

abhimanyuṃ mahātmānaṃ vyāttānanamivāntakam |
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan || 45 ||
[Analyze grammar]

taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā |
yadābhyādravata droṇaṃ tadāsīdvo manaḥ katham || 46 ||
[Analyze grammar]

draupadeyā naravyāghrāḥ samudramiva sindhavaḥ |
yaddroṇamādravansaṃkhye ke vīrāstānavārayan || 47 ||
[Analyze grammar]

ye te dvādaśavarṣāṇi krīḍāmutsṛjya bālakāḥ |
astrārthamavasanbhīṣme bibhrato vratamuttamam || 48 ||
[Analyze grammar]

kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ |
dhṛṣṭadyumnātmajā vīrāḥ ke tāndroṇādavārayan || 49 ||
[Analyze grammar]

śatādviśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ |
cekitānaṃ maheṣvāsaṃ kastaṃ droṇādavārayat || 50 ||
[Analyze grammar]

vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyāmāharadyudhi |
anādhṛṣṭiradīnātmā kastaṃ droṇādavārayat || 51 ||
[Analyze grammar]

bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ |
indragopakavarṇāśca raktavarmāyudhadhvajāḥ || 52 ||
[Analyze grammar]

mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ |
tāndroṇaṃ hantumāyātānke vīrāḥ paryavārayan || 53 ||
[Analyze grammar]

yaṃ yodhayanto rājāno nājayanvāraṇāvate |
ṣaṇmāsānabhisaṃrabdhā jighāṃsanto yudhāṃ patim || 54 ||
[Analyze grammar]

dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam |
droṇātkastaṃ naravyāghraṃ yuyutsuṃ pratyavārayat || 55 ||
[Analyze grammar]

yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham |
samare strīṣu gṛdhyantaṃ bhallenāpaharadrathāt || 56 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam |
yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca || 57 ||
[Analyze grammar]

nirdahantaṃ raṇe yodhāndārayantaṃ ca sarvaśaḥ |
droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan || 58 ||
[Analyze grammar]

utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam |
śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇādavārayan || 59 ||
[Analyze grammar]

ya imāṃ pṛthivīṃ kṛtsnāṃ carmavatsamaveṣṭayat |
mahatā rathavaṃśena mukhyārighno mahārathaḥ || 60 ||
[Analyze grammar]

daśāśvamedhānājahre svannapānāptadakṣiṇān |
nirargalānsarvamedhānputravatpālayanprajāḥ || 61 ||
[Analyze grammar]

pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban |
tāvatīrgā dadau vīra uśīnarasuto'dhvare || 62 ||
[Analyze grammar]

na pūrve nāpare cakruridaṃ kecana mānavāḥ |
iti saṃcukruśurdevāḥ kṛte karmaṇi duṣkare || 63 ||
[Analyze grammar]

paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu |
jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati || 64 ||
[Analyze grammar]

anyamauśīnarācchaibyāddhuro voḍhāramityuta |
gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ || 65 ||
[Analyze grammar]

tasya naptāramāyāntaṃ śaibyaṃ kaḥ samavārayat |
droṇāyābhimukhaṃ yāntaṃ vyāttānanamivāntakam || 66 ||
[Analyze grammar]

virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ |
prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan || 67 ||
[Analyze grammar]

sadyo vṛkodarājjāto mahābalaparākramaḥ |
māyāvī rākṣaso ghoro yasmānmama mahadbhayam || 68 ||
[Analyze grammar]

pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam |
ghaṭotkacaṃ mahābāhuṃ kastaṃ droṇādavārayat || 69 ||
[Analyze grammar]

ete cānye ca bahavo yeṣāmarthāya saṃjaya |
tyaktāraḥ saṃyuge prāṇānkiṃ teṣāmajitaṃ yudhi || 70 ||
[Analyze grammar]

yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ |
hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ || 71 ||
[Analyze grammar]

lokānāṃ gururatyantaṃ lokanāthaḥ sanātanaḥ |
nārāyaṇo raṇe nātho divyo divyātmavānprabhuḥ || 72 ||
[Analyze grammar]

yasya divyāni karmāṇi pravadanti manīṣiṇaḥ |
tānyahaṃ kīrtayiṣyāmi bhaktyā sthairyārthamātmanaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: