Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śaratalpe mahātmānaṃ śayānamamitaujasam |
mahāvātasamūhena samudramiva śoṣitam || 1 ||
[Analyze grammar]

divyairastrairmaheṣvāsaṃ pātitaṃ savyasācinā |
jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca || 2 ||
[Analyze grammar]

apārāṇāmiva dvīpamagādhe gādhamicchatām |
srotasā yāmuneneva śaraugheṇa pariplutam || 3 ||
[Analyze grammar]

mahāntamiva mainākamasahyaṃ bhuvi pātitam |
nabhaścyutamivādityaṃ patitaṃ dharaṇītale || 4 ||
[Analyze grammar]

śatakratorivācintyaṃ purā vṛtreṇa nirjayam |
mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam || 5 ||
[Analyze grammar]

kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām |
dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam || 6 ||
[Analyze grammar]

taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham |
bhīṣmamādhirathirdṛṣṭvā bharatānāmamadhyamam || 7 ||
[Analyze grammar]

avatīrya rathādārto bāṣpavyākulitākṣaram |
abhivādyāñjaliṃ baddhvā vandamāno'bhyabhāṣata || 8 ||
[Analyze grammar]

karṇo'hamasmi bhadraṃ te adya mā vada bhārata |
puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya || 9 ||
[Analyze grammar]

na nūnaṃ sukṛtasyeha phalaṃ kaścitsamaśnute |
yatra dharmaparo vṛddhaḥ śete bhuvi bhavāniha || 10 ||
[Analyze grammar]

kośasaṃjanane mantre vyūhapraharaṇeṣu ca |
nāthamanyaṃ na paśyāmi kurūṇāṃ kurusattama || 11 ||
[Analyze grammar]

buddhyā viśuddhayā yukto yaḥ kurūṃstārayedbhayāt |
yodhāṃstvamaplave hitvā pitṛlokaṃ gamiṣyasi || 12 ||
[Analyze grammar]

adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam |
pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam || 13 ||
[Analyze grammar]

adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ |
kuravaḥ saṃtrasiṣyanti vajrapāṇerivāsurāḥ || 14 ||
[Analyze grammar]

adya gāṇḍīvamuktānāmaśanīnāmiva svanaḥ |
trāsayiṣyati saṃgrāme kurūnanyāṃśca pārthivān || 15 ||
[Analyze grammar]

samiddho'gniryathā vīra mahājvālo drumāndahet |
dhārtarāṣṭrānpradhakṣyanti tathā bāṇāḥ kirīṭinaḥ || 16 ||
[Analyze grammar]

yena yena prasarato vāyvagnī sahitau vane |
tena tena pradahato bhagavantau yadicchataḥ || 17 ||
[Analyze grammar]

yādṛśo'gniḥ samiddho hi tādṛkpārtho na saṃśayaḥ |
yathā vāyurnaravyāghra tathā kṛṣṇo na saṃśayaḥ || 18 ||
[Analyze grammar]

nadataḥ pāñcajanyasya rasato gāṇḍivasya ca |
śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata || 19 ||
[Analyze grammar]

kapidhvajasya cotpāte rathasyāmitrakarśinaḥ |
śabdaṃ soḍhuṃ na śakṣyanti tvāmṛte vīra pārthivāḥ || 20 ||
[Analyze grammar]

ko hyarjunaṃ raṇe yoddhuṃ tvadanyaḥ pārthivo'rhati |
yasya divyāni karmāṇi pravadanti manīṣiṇaḥ || 21 ||
[Analyze grammar]

amānuṣaśca saṃgrāmastryambakena ca dhīmataḥ |
tasmāccaiva varaḥ prāpto duṣprāpaścākṛtātmabhiḥ || 22 ||
[Analyze grammar]

tamadyāhaṃ pāṇḍavaṃ yuddhaśauṇḍamamṛṣyamāṇo bhavatānuśiṣṭaḥ |
āśīviṣaṃ dṛṣṭiharaṃ sughoramiyāṃ puraskṛtya vadhaṃ jayaṃ vā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: