Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
hataṃ bhīṣmamādhirathirviditvā bhinnāṃ nāvamivātyagādhe kurūṇām |
sodaryavadvyasanātsūtaputraḥ saṃtārayiṣyaṃstava putrasya senām || 1 ||
[Analyze grammar]

śrutvā tu karṇaḥ puruṣendramacyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham |
athopāyāttūrṇamamitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ || 2 ||
[Analyze grammar]

hate tu bhīṣme rathasattame parairnimajjatīṃ nāvamivārṇave kurūn |
piteva putrāṃstvarito'bhyayāttataḥ saṃtārayiṣyaṃstava putrasya senām || 3 ||
[Analyze grammar]

karṇa uvāca |
yasmindhṛtirbuddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve |
astrāṇi divyānyatha saṃnatirhrīḥ priyā ca vāganapāyīni bhīṣme || 4 ||
[Analyze grammar]

brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma |
sa cetpraśāntaḥ paravīrahantā manye hatāneva hi sarvayodhān || 5 ||
[Analyze grammar]

neha dhruvaṃ kiṃcana jātu vidyate asmiṃlloke karmaṇo'nityayogāt |
sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate || 6 ||
[Analyze grammar]

vasuprabhāve vasuvīryasaṃbhave gate vasūneva vasuṃdharādhipe |
vasūni putrāṃśca vasuṃdharāṃ tathā kurūṃśca śocadhvamimāṃ ca vāhinīm || 7 ||
[Analyze grammar]

saṃjaya uvāca |
mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi |
parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasadaśru vartayan || 8 ||
[Analyze grammar]

idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha |
parasparaṃ cukruśurārtijaṃ bhṛśaṃ tadāśru netrairmumucurhi śabdavat || 9 ||
[Analyze grammar]

pravartamāne tu punarmahāhave vigāhyamānāsu camūṣu pārthivaiḥ |
athābravīddharṣakaraṃ vacastadā ratharṣabhānsarvamahāratharṣabhaḥ || 10 ||
[Analyze grammar]

karṇa uvāca |
jagatyanitye satataṃ pradhāvati pracintayannasthiramadya lakṣaye |
bhavatsu tiṣṭhatsviha pātito raṇe giriprakāśaḥ kurupuṃgavaḥ katham || 11 ||
[Analyze grammar]

nipātite śāṃtanave mahārathe divākare bhūtalamāsthite yathā |
na pārthivāḥ soḍhumalaṃ dhanaṃjayaṃ giripravoḍhāramivānilaṃ drumāḥ || 12 ||
[Analyze grammar]

hatapradhānaṃ tvidamārtarūpaṃ parairhatotsāhamanāthamadya vai |
mayā kurūṇāṃ paripālyamāhave balaṃ yathā tena mahātmanā tathā || 13 ||
[Analyze grammar]

samāhitaṃ cātmani bhāramīdṛśaṃ jagattathānityamidaṃ ca lakṣaye |
nipātitaṃ cāhavaśauṇḍamāhave kathaṃ nu kuryāmahamāhave bhayam || 14 ||
[Analyze grammar]

ahaṃ tu tānkuruvṛṣabhānajihmagaiḥ praverayanyamasadanaṃ raṇe caran |
yaśaḥ paraṃ jagati vibhāvya vartitā parairhato yudhi śayitātha vā punaḥ || 15 ||
[Analyze grammar]

yudhiṣṭhiro dhṛtimatidharmatattvavānvṛkodaro gajaśatatulyavikramaḥ |
tathārjunastridaśavarātmajo yato na tadbalaṃ sujayamathāmarairapi || 16 ||
[Analyze grammar]

yamau raṇe yatra yamopamau bale sasātyakiryatra ca devakīsutaḥ |
na tadbalaṃ kāpuruṣo'bhyupeyivānnivartate mṛtyumukhādivāsakṛt || 17 ||
[Analyze grammar]

tapo'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ |
manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavadvyavasthitam || 18 ||
[Analyze grammar]

evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ gatvaivāhaṃ tāñjayāmyadya sūta |
mitradroho marṣaṇīyo na me'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram || 19 ||
[Analyze grammar]

kartāsmyetatsatpuruṣāryakarma tyaktvā prāṇānanuyāsyāmi bhīṣmam |
sarvānsaṃkhye śatrusaṃghānhaniṣye hatastairvā vīralokaṃ gamiṣye || 20 ||
[Analyze grammar]

saṃprākruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre |
mayā kṛtyamiti jānāmi sūta tasmācchatrūndhārtarāṣṭrasya jeṣye || 21 ||
[Analyze grammar]

kurūnrakṣanpāṇḍuputrāñjighāṃsaṃstyaktvā prāṇānghorarūpe raṇe'smin |
sarvānsaṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam || 22 ||
[Analyze grammar]

nibadhyatāṃ me kavacaṃ vicitraṃ haimaṃ śubhraṃ maṇiratnāvabhāsi |
śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān || 23 ||
[Analyze grammar]

upāsaṅgānṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu |
asīṃśca śaktīśca gadāśca gurvīḥ śaṅkhaṃ ca jāmbūnadacitrabhāsam || 24 ||
[Analyze grammar]

etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajamindīvarābham |
ślakṣṇairvastrairvipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām || 25 ||
[Analyze grammar]

aśvānagryānpāṇḍurābhraprakāśānpuṣṭānsnātānmantrapūtābhiradbhiḥ |
taptairbhāṇḍaiḥ kāñcanairabhyupetāñśīghrāñśīghraṃ sūtaputrānayasva || 26 ||
[Analyze grammar]

rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ |
dravyairyuktaṃ saṃprahāropapannairvāhairyuktaṃ tūrṇamāvartayasva || 27 ||
[Analyze grammar]

citrāṇi cāpāni ca vegavanti jyāścottamāḥ saṃhananopapannāḥ |
tūṇāṃśca pūrṇānmahataḥ śarāṇāmāsajya gātrāvaraṇāni caiva || 28 ||
[Analyze grammar]

prāyātrikaṃ cānayatāśu sarvaṃ kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam |
ānīya mālāmavabadhya cāṅge pravādayantvāśu jayāya bherīḥ || 29 ||
[Analyze grammar]

prayāhi sūtāśu yataḥ kirīṭī vṛkodaro dharmasuto yamau ca |
tānvā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ || 30 ||
[Analyze grammar]

yasminrājā satyadhṛtiryudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca |
vāsudevaḥ sātyakiḥ sṛñjayāśca manye balaṃ tadajayyaṃ mahīpaiḥ || 31 ||
[Analyze grammar]

taṃ cenmṛtyuḥ sarvaharo'bhirakṣetsadāpramattaḥ samare kirīṭinam |
tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya || 32 ||
[Analyze grammar]

na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tattathāhaṃ bravīmi |
mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ || 33 ||
[Analyze grammar]

saṃjaya uvāca |
sa siddhimantaṃ rathamuttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham |
patākinaṃ vātajavairhayottamairyuktaṃ samāsthāya yayau jayāya || 34 ||
[Analyze grammar]

saṃpūjyamānaḥ kurubhirmahātmā ratharṣabhaḥ pāṇḍuravājiyātā |
yayau tadāyodhanamugradhanvā yatrāvasānaṃ bharatarṣabhasya || 35 ||
[Analyze grammar]

varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā |
sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ || 36 ||
[Analyze grammar]

hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ |
sthito rarājādhirathirmahārathaḥ svayaṃ vimāne surarāḍiva sthitaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: