Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
tamapratimasattvaujobalavīryaparākramam |
hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā || 1 ||
[Analyze grammar]

dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ |
kimaceṣṭata viprarṣe hate pitari vīryavān || 2 ||
[Analyze grammar]

tasya putro hi bhagavanbhīṣmadroṇamukhai rathaiḥ |
parājitya maheṣvāsānpāṇḍavānrājyamicchati || 3 ||
[Analyze grammar]

tasminhate tu bhagavanketau sarvadhanuṣmatām |
yadaceṣṭata kauravyastanme brūhi dvijottama || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ |
lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ || 5 ||
[Analyze grammar]

tasya cintayato duḥkhamaniśaṃ pārthivasya tat |
ājagāma viśuddhātmā punargāvalgaṇistadā || 6 ||
[Analyze grammar]

śibirātsaṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram |
āmbikeyo mahārāja dhṛtarāṣṭro'nvapṛcchata || 7 ||
[Analyze grammar]

śrutvā bhīṣmasya nidhanamaprahṛṣṭamanā bhṛśam |
putrāṇāṃ jayamākāṅkṣanvilalāpāturo yathā || 8 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam |
kimakārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ || 9 ||
[Analyze grammar]

tasminvinihate śūre durādharṣe mahaujasi |
kiṃ nu svitkuravo'kārṣurnimagnāḥ śokasāgare || 10 ||
[Analyze grammar]

tadudīrṇaṃ mahatsainyaṃ trailokyasyāpi saṃjaya |
bhayamutpādayettīvraṃ pāṇḍavānāṃ mahātmanām || 11 ||
[Analyze grammar]

devavrate tu nihate kurūṇāmṛṣabhe tadā |
yadakārṣurnṛpatayastanmamācakṣva saṃjaya || 12 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājannekamanā vacanaṃ bruvato mama |
yatte putrāstadākārṣurhate devavrate mṛdhe || 13 ||
[Analyze grammar]

nihate tu tadā bhīṣme rājansatyaparākrame |
tāvakāḥ pāṇḍaveyāśca prādhyāyanta pṛthakpṛthak || 14 ||
[Analyze grammar]

vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te |
svadharmaṃ nindamānāśca praṇipatya mahātmane || 15 ||
[Analyze grammar]

śayanaṃ kalpayāmāsurbhīṣmāyāmitatejase |
sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ || 16 ||
[Analyze grammar]

vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam |
anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam || 17 ||
[Analyze grammar]

krodhasaṃraktanayanāḥ samavekṣya parasparam |
punaryuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ || 18 ||
[Analyze grammar]

tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ |
tāvakānāmanīkāni pareṣāṃ cāpi niryayuḥ || 19 ||
[Analyze grammar]

vyāvṛtte'hani rājendra patite jāhnavīsute |
amarṣavaśamāpannāḥ kālopahatacetasaḥ || 20 ||
[Analyze grammar]

anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ |
niryayurbharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ || 21 ||
[Analyze grammar]

mohāttava saputrasya vadhācchāṃtanavasya ca |
kauravyā mṛtyusādbhūtāḥ sahitāḥ sarvarājabhiḥ || 22 ||
[Analyze grammar]

ajāvaya ivāgopā vane śvāpadasaṃkule |
bhṛśamudvignamanaso hīnā devavratena te || 23 ||
[Analyze grammar]

patite bharataśreṣṭhe babhūva kuruvāhinī |
dyaurivāpetanakṣatrā hīnaṃ khamiva vāyunā || 24 ||
[Analyze grammar]

vipannasasyeva mahī vākcaivāsaṃskṛtā yathā |
āsurīva yathā senā nigṛhīte purā balau || 25 ||
[Analyze grammar]

vidhaveva varārohā śuṣkatoyeva nimnagā |
vṛkairiva vane ruddhā pṛṣatī hatayūthapā || 26 ||
[Analyze grammar]

svādharṣā hatasiṃheva mahatī girikandarā |
bhāratī bharataśreṣṭha patite jāhnavīsute || 27 ||
[Analyze grammar]

viṣvagvātahatā rugṇā naurivāsīnmahārṇave |
balibhiḥ pāṇḍavairvīrairlabdhalakṣairbhṛśārditā || 28 ||
[Analyze grammar]

sā tadāsīdbhṛśaṃ senā vyākulāśvarathadvipā |
viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭumābabhau || 29 ||
[Analyze grammar]

tasyāṃ trastā nṛpatayaḥ sainikāśca pṛthagvidhāḥ |
pātāla iva majjanto hīnā devavratena te |
karṇaṃ hi kuravo'smārṣuḥ sa hi devavratopamaḥ || 30 ||
[Analyze grammar]

sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānamivātithim |
bandhumāpadgatasyeva tamevopāgamanmanaḥ || 31 ||
[Analyze grammar]

cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ |
rādheyaṃ hitamasmākaṃ sūtaputraṃ tanutyajam || 32 ||
[Analyze grammar]

sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ |
sāmātyabandhuḥ karṇo vai tamāhvayata māciram || 33 ||
[Analyze grammar]

bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ |
ratheṣu gaṇyamāneṣu balavikramaśāliṣu |
saṃkhyāto'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ || 34 ||
[Analyze grammar]

rathātirathasaṃkhyāyāṃ yo'graṇīḥ śūrasaṃmataḥ |
pitṛvittāmbudeveśānapi yo yoddhumutsahet || 35 ||
[Analyze grammar]

sa tu tenaiva kopena rājangāṅgeyamuktavān |
tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana || 36 ||
[Analyze grammar]

tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe |
duryodhanamanujñāpya vanaṃ yāsyāmi kaurava || 37 ||
[Analyze grammar]

pāṇḍavairvā hate bhīṣme tvayi svargamupeyuṣi |
hantāsmyekarathenaiva kṛtsnānyānmanyase rathān || 38 ||
[Analyze grammar]

evamuktvā mahārāja daśāhāni mahāyaśāḥ |
nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate || 39 ||
[Analyze grammar]

bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva |
jaghāna samare yodhānasaṃkhyeyaparākramaḥ || 40 ||
[Analyze grammar]

tasmiṃstu nihate śūre satyasaṃdhe mahaujasi |
tvatsutāḥ karṇamasmārṣustartukāmā iva plavam || 41 ||
[Analyze grammar]

tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ |
hā karṇa iti cākrandankālo'yamiti cābruvan || 42 ||
[Analyze grammar]

jāmadagnyābhyanujñātamastre durvārapauruṣam |
agamanno manaḥ karṇaṃ bandhumātyayikeṣviva || 43 ||
[Analyze grammar]

sa hi śakto raṇe rājaṃstrātumasmānmahābhayāt |
tridaśāniva govindaḥ satataṃ sumahābhayāt || 44 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ |
āśīviṣavaducchvasya dhṛtarāṣṭro'bravīdidam || 45 ||
[Analyze grammar]

yattadvaikartanaṃ karṇamagamadvo manastadā |
apyapaśyata rādheyaṃ sūtaputraṃ tanutyajam || 46 ||
[Analyze grammar]

api tanna mṛṣākārṣīdyudhi satyaparākramaḥ |
saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇamicchatām || 47 ||
[Analyze grammar]

api tatpūrayāṃ cakre dhanurdharavaro yudhi |
yattadvinihate bhīṣme kauravāṇāmapāvṛtam || 48 ||
[Analyze grammar]

tatkhaṇḍaṃ pūrayāmāsa pareṣāmādadhadbhayam |
kṛtavānmama putrāṇāṃ jayāśāṃ saphalāmapi || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: