Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataste pārthivāḥ sarve jagmuḥ svānālayānpunaḥ |
tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane || 1 ||
[Analyze grammar]

śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ |
īṣadāgatasaṃtrāsaḥ tvarayopajagāma ha || 2 ||
[Analyze grammar]

sa dadarśa mahātmānaṃ śaratalpagataṃ tadā |
janmaśayyāgataṃ devaṃ kārttikeyamiva prabhum || 3 ||
[Analyze grammar]

nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhastadā vṛṣaḥ |
abhyetya pādayostasya nipapāta mahādyutiḥ || 4 ||
[Analyze grammar]

rādheyo'haṃ kuruśreṣṭha nityaṃ cākṣigatastava |
dveṣyo'tyantamanāgāḥ sanniti cainamuvāca ha || 5 ||
[Analyze grammar]

tacchrutvā kuruvṛddhaḥ sa balātsaṃvṛttalocanaḥ |
śanairudvīkṣya sasnehamidaṃ vacanamabravīt || 6 ||
[Analyze grammar]

rahitaṃ dhiṣṇyamālokya samutsārya ca rakṣiṇaḥ |
piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā || 7 ||
[Analyze grammar]

ehyehi me vipratīpa spardhase tvaṃ mayā saha |
yadi māṃ nābhigacchethā na te śreyo bhaveddhruvam || 8 ||
[Analyze grammar]

kaunteyastvaṃ na rādheyo vidito nāradānmama |
kṛṣṇadvaipāyanāccaiva keśavācca na saṃśayaḥ || 9 ||
[Analyze grammar]

na ca dveṣo'sti me tāta tvayi satyaṃ bravīmi te |
tejovadhanimittaṃ tu paruṣāṇyahamuktavān || 10 ||
[Analyze grammar]

akasmātpāṇḍavānhi tvaṃ dviṣasīti matirmama |
yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana || 11 ||
[Analyze grammar]

jānāmi samare vīryaṃ śatrubhirduḥsahaṃ tava |
brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim || 12 ||
[Analyze grammar]

na tvayā sadṛśaḥ kaścitpuruṣeṣvamaropama |
kulabhedaṃ ca matvāhaṃ sadā paruṣamuktavān || 13 ||
[Analyze grammar]

iṣvastre bhārasaṃdhāne lāghave'strabale tathā |
sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā || 14 ||
[Analyze grammar]

karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā |
tasyārthe kururājasya rājāno mṛditā yudhi || 15 ||
[Analyze grammar]

tathā ca balavānrājā jarāsaṃdho durāsadaḥ |
samare samaraślāghī tvayā na sadṛśo'bhavat || 16 ||
[Analyze grammar]

brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ |
devagarbho'jitaḥ saṃkhye manuṣyairadhiko bhuvi || 17 ||
[Analyze grammar]

vyapanīto'dya manyurme yastvāṃ prati purā kṛtaḥ |
daivaṃ puruṣakāreṇa na śakyamativartitum || 18 ||
[Analyze grammar]

sodaryāḥ pāṇḍavā vīrā bhrātaraste'risūdana |
saṃgaccha tairmahābāho mama cedicchasi priyam || 19 ||
[Analyze grammar]

mayā bhavatu nirvṛttaṃ vairamādityanandana |
pṛthivyāṃ sarvarājāno bhavantvadya nirāmayāḥ || 20 ||
[Analyze grammar]

karṇa uvāca |
jānāmyahaṃ mahāprājña sarvametanna saṃśayaḥ |
yathā vadasi durdharṣa kaunteyo'haṃ na sūtajaḥ || 21 ||
[Analyze grammar]

avakīrṇastvahaṃ kuntyā sūtena ca vivardhitaḥ |
bhuktvā duryodhanaiśvaryaṃ na mithyā kartumutsahe || 22 ||
[Analyze grammar]

vasu caiva śarīraṃ ca yadudāraṃ tathā yaśaḥ |
sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa |
kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam || 23 ||
[Analyze grammar]

avaśyabhāvī vai yo'rtho na sa śakyo nivartitum |
daivaṃ puruṣakāreṇa ko nivartitumutsahet || 24 ||
[Analyze grammar]

pṛthivīkṣayaśaṃsīni nimittāni pitāmaha |
bhavadbhirupalabdhāni kathitāni ca saṃsadi || 25 ||
[Analyze grammar]

pāṇḍavā vāsudevaśca viditā mama sarvaśaḥ |
ajeyāḥ puruṣairanyairiti tāṃścotsahāmahe || 26 ||
[Analyze grammar]

anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā |
anujñātastvayā vīra yudhyeyamiti me matiḥ || 27 ||
[Analyze grammar]

duruktaṃ vipratīpaṃ vā saṃrambhāccāpalāttathā |
yanmayāpakṛtaṃ kiṃcittadanukṣantumarhasi || 28 ||
[Analyze grammar]

bhīṣma uvāca |
na cecchakyamathotsraṣṭuṃ vairametatsudāruṇam |
anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā || 29 ||
[Analyze grammar]

vimanyurgatasaṃrambhaḥ kuru karma nṛpasya hi |
yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān || 30 ||
[Analyze grammar]

ahaṃ tvāmanujānāmi yadicchasi tadāpnuhi |
kṣatradharmajitāṃllokānsaṃprāpsyasi na saṃśayaḥ || 31 ||
[Analyze grammar]

yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ |
dharmo hi yuddhācchreyo'nyatkṣatriyasya na vidyate || 32 ||
[Analyze grammar]

praśame hi kṛto yatnaḥ sucirātsuciraṃ mayā |
na caiva śakitaḥ kartuṃ yato dharmastato jayaḥ || 33 ||
[Analyze grammar]

saṃjaya uvāca |
evaṃ bruvantaṃ gāṅgeyamabhivādya prasādya ca |
rādheyo rathamāruhya prāyāttava sutaṃ prati || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 117

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: