Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ |
pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham || 1 ||
[Analyze grammar]

taṃ vīraśayane vīraṃ śayānaṃ kurusattamam |
abhivādyopatasthurvai kṣatriyāḥ kṣatriyarṣabham || 2 ||
[Analyze grammar]

kanyāścandanacūrṇaiśca lājairmālyaiśca sarvaśaḥ |
striyo bālāstathā vṛddhāḥ prekṣakāśca pṛthagjanāḥ |
samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam || 3 ||
[Analyze grammar]

tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ |
upānṛtyañjaguścaiva vṛddhaṃ kurupitāmaham || 4 ||
[Analyze grammar]

upāramya ca yuddhebhyaḥ saṃnāhānvipramucya ca |
āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ || 5 ||
[Analyze grammar]

anvāsata durādharṣaṃ devavratamariṃdamam |
anyonyaṃ prītimantaste yathāpūrvaṃ yathāvayaḥ || 6 ||
[Analyze grammar]

sā pārthivaśatākīrṇā samitirbhīṣmaśobhitā |
śuśubhe bhāratī dīptā divīvādityamaṇḍalam || 7 ||
[Analyze grammar]

vibabhau ca nṛpāṇāṃ sā pitāmahamupāsatām |
devānāmiva deveśaṃ pitāmahamupāsatām || 8 ||
[Analyze grammar]

bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha |
abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt || 9 ||
[Analyze grammar]

śarābhitaptakāyo'haṃ śarasaṃtāpamūrchitaḥ |
pānīyamabhikāṅkṣe'haṃ rājñastānpratyabhāṣata || 10 ||
[Analyze grammar]

tataste kṣatriyā rājansamājahruḥ samantataḥ |
bhakṣyānuccāvacāṃstatra vārikumbhāṃśca śītalān || 11 ||
[Analyze grammar]

upanītaṃ ca taddṛṣṭvā bhīṣmaḥ śāṃtanavo'bravīt |
nādya tāta mayā śakyaṃ bhogānkāṃścana mānuṣān || 12 ||
[Analyze grammar]

upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham |
pratīkṣamāṇastiṣṭhāmi nivṛttiṃ śaśisūryayoḥ || 13 ||
[Analyze grammar]

evamuktvā śāṃtanavo dīnavāksarvapārthivān |
dhanaṃjayaṃ mahābāhumabhyabhāṣata bhārata || 14 ||
[Analyze grammar]

athopetya mahābāhurabhivādya pitāmaham |
atiṣṭhatprāñjaliḥ prahvaḥ kiṃ karomīti cābravīt || 15 ||
[Analyze grammar]

taṃ dṛṣṭvā pāṇḍavaṃ rājannabhivādyāgrataḥ sthitam |
abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam || 16 ||
[Analyze grammar]

dahyate'daḥ śarīraṃ me saṃsyūto'smi maheṣubhiḥ |
marmāṇi paridūyante vadanaṃ mama śuṣyati || 17 ||
[Analyze grammar]

hlādanārthaṃ śarīrasya prayacchāpo mamārjuna |
tvaṃ hi śakto maheṣvāsa dātumambho yathāvidhi || 18 ||
[Analyze grammar]

arjunastu tathetyuktvā rathamāruhya vīryavān |
adhijyaṃ balavatkṛtvā gāṇḍīvaṃ vyākṣipaddhanuḥ || 19 ||
[Analyze grammar]

tasya jyātalanirghoṣaṃ visphūrjitamivāśaneḥ |
vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ || 20 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ |
śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam || 21 ||
[Analyze grammar]

saṃdhāya ca śaraṃ dīptamabhimantrya mahāyaśāḥ |
parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ |
avidhyatpṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe || 22 ||
[Analyze grammar]

utpapāta tato dhārā vimalā vāriṇaḥ śivā |
śītasyāmṛtakalpasya divyagandharasasya ca || 23 ||
[Analyze grammar]

atarpayattataḥ pārthaḥ śītayā vāridhārayā |
bhīṣmaṃ kurūṇāmṛṣabhaṃ divyakarmaparākramaḥ || 24 ||
[Analyze grammar]

karmaṇā tena pārthasya śakraṣyeva vikurvataḥ |
vismayaṃ paramaṃ jagmustataste vasudhādhipāḥ || 25 ||
[Analyze grammar]

tatkarma prekṣya bībhatsoratimānuṣamadbhutam |
saṃprāvepanta kuravo gāvaḥ śītārditā iva || 26 ||
[Analyze grammar]

vismayāccottarīyāṇi vyāvidhyansarvato nṛpāḥ |
śaṅkhadundubhinirghoṣaistumulaṃ sarvato'bhavat || 27 ||
[Analyze grammar]

tṛptaḥ śāṃtanavaścāpi rājanbībhatsumabravīt |
sarvapārthivavīrāṇāṃ saṃnidhau pūjayanniva || 28 ||
[Analyze grammar]

naitaccitraṃ mahābāho tvayi kauravanandana |
kathito nāradenāsi pūrvarṣiramitadyutiḥ || 29 ||
[Analyze grammar]

vāsudevasahāyastvaṃ mahatkarma kariṣyasi |
yannotsahati devendraḥ saha devairapi dhruvam || 30 ||
[Analyze grammar]

vidustvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ |
dhanurdharāṇāmekastvaṃ pṛthivyāṃ pravaro nṛṣu || 31 ||
[Analyze grammar]

manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ |
sarasāṃ sāgaraḥ śreṣṭho gaurvariṣṭhā catuṣpadām || 32 ||
[Analyze grammar]

ādityastejasāṃ śreṣṭho girīṇāṃ himavānvaraḥ |
jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhastvamasi dhanvinām || 33 ||
[Analyze grammar]

na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva |
droṇena rāmeṇa janārdanena muhurmuhuḥ saṃjayenāpi coktam || 34 ||
[Analyze grammar]

parītabuddhirhi visaṃjñakalpo duryodhano nābhyanandadvaco me |
sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ || 35 ||
[Analyze grammar]

tataḥ śrutvā tadvacaḥ kauravendro duryodhano dīnamanā babhūva |
tamabravīcchāṃtanavo'bhivīkṣya nibodha rājanbhava vītamanyuḥ || 36 ||
[Analyze grammar]

dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā |
jalasya dhārā janitā śītasyāmṛtagandhinaḥ |
etasya kartā loke'sminnānyaḥ kaścana vidyate || 37 ||
[Analyze grammar]

āgneyaṃ vāruṇaṃ saumyaṃ vāyavyamatha vaiṣṇavam |
aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ |
dhātustvaṣṭuśca saviturdivyānyastrāṇi sarvaśaḥ || 38 ||
[Analyze grammar]

sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ |
kṛṣṇo vā devakīputro nānyo vai veda kaścana |
na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana || 39 ||
[Analyze grammar]

amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ |
tena sattvavatā saṃkhye śūreṇāhavaśobhinā |
kṛtinā samare rājansaṃdhiste tāta yujyatām || 40 ||
[Analyze grammar]

yāvatkṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi |
tāvatpārthena śūreṇa saṃdhiste tāta yujyatām || 41 ||
[Analyze grammar]

yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ |
nāśayatyarjunastāvatsaṃdhiste tāta yujyatām || 42 ||
[Analyze grammar]

yāvattiṣṭhanti samare hataśeṣāḥ sahodarāḥ |
nṛpāśca bahavo rājaṃstāvatsaṃdhiḥ prayujyatām || 43 ||
[Analyze grammar]

na nirdahati te yāvatkrodhadīptekṣaṇaścamūm |
yudhiṣṭhiro hi tāvadvai saṃdhiste tāta yujyatām || 44 ||
[Analyze grammar]

nakulaḥ sahadevaśca bhīmasenaśca pāṇḍavaḥ |
yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ |
tāvatte pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām || 45 ||
[Analyze grammar]

yuddhaṃ madantamevāstu tāta saṃśāmya pāṇḍavaiḥ |
etatte rocatāṃ vākyaṃ yadukto'si mayānagha |
etatkṣemamahaṃ manye tava caiva kulasya ca || 46 ||
[Analyze grammar]

tyaktvā manyumupaśāmyasva pārthaiḥ paryāptametadyatkṛtaṃ phalgunena |
bhīṣmasyāntādastu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājanprasīda || 47 ||
[Analyze grammar]

rājyasyārdhaṃ dīyatāṃ pāṇḍavānāmindraprasthaṃ dharmarājo'nuśāstu |
mā mitradhrukpārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra || 48 ||
[Analyze grammar]

mamāvasānācchāntirastu prajānāṃ saṃgacchantāṃ pārthivāḥ prītimantaḥ |
pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan || 49 ||
[Analyze grammar]

na cedevaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā |
bhīṣmasyāntādetadantāḥ stha sarve satyāmetāṃ bhāratīmīrayāmi || 50 ||
[Analyze grammar]

etadvākyaṃ sauhṛdādāpageyo madhye rājñāṃ bhārataṃ śrāvayitvā |
tūṣṇīmāsīcchalyasaṃtaptamarmā yatvātmānaṃ vedanāṃ saṃnigṛhya || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 116

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: