Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam |
vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ || 1 ||
[Analyze grammar]

śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ |
mudgarairmusalaiḥ prāsaiḥ kṣepaṇībhiśca sarvaśaḥ || 2 ||
[Analyze grammar]

śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ |
nārācairvatsadantaiśca bhuśuṇḍībhiśca bhārata |
atāḍayanraṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ || 3 ||
[Analyze grammar]

sa viśīrṇatanutrāṇaḥ pīḍito bahubhistadā |
vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu || 4 ||
[Analyze grammar]

sa dīptaśaracāpārcirastraprasṛtamārutaḥ |
neminirhrādasaṃnādo mahāstrodayapāvakaḥ || 5 ||
[Analyze grammar]

citracāpamahājvālo vīrakṣayamahendhanaḥ |
yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata || 6 ||
[Analyze grammar]

nipatya rathasaṃghānāmantareṇa viniḥsṛtaḥ |
dṛśyate sma narendrāṇāṃ punarmadhyagataścaran || 7 ||
[Analyze grammar]

tataḥ pāñcālarājaṃ ca dhṛṣṭaketumatītya ca |
pāṇḍavānīkinīmadhyamāsasāda sa vegitaḥ || 8 ||
[Analyze grammar]

tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam |
drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam || 9 ||
[Analyze grammar]

bhīmaghoṣairmahāvegairvairivāraṇabhedibhiḥ |
ṣaḍetānṣaḍbhirānarchadbhāskarapratimaiḥ śaraiḥ || 10 ||
[Analyze grammar]

tasya te niśitānbāṇānsaṃnivārya mahārathāḥ |
daśabhirdaśabhirbhīṣmamardayāmāsurojasā || 11 ||
[Analyze grammar]

śikhaṇḍī tu raṇe bāṇānyānmumoca mahāvrate |
te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ || 12 ||
[Analyze grammar]

tataḥ kirīṭī saṃrabdho bhīṣmamevābhyavartata |
śikhaṇḍinaṃ puraskṛtya dhanuścāsya samācchinat || 13 ||
[Analyze grammar]

bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ |
droṇaśca kṛtavarmā ca saindhavaśca jayadrathaḥ || 14 ||
[Analyze grammar]

bhūriśravāḥ śalaḥ śalyo bhagadattastathaiva ca |
saptaite paramakruddhāḥ kirīṭinamabhidrutāḥ || 15 ||
[Analyze grammar]

uttamāstrāṇi divyāni darśayanto mahārathāḥ |
abhipeturbhṛśaṃ kruddhāśchādayanta sma pāṇḍavān || 16 ||
[Analyze grammar]

teṣāmāpatatāṃ śabdaḥ śuśruve phalgunaṃ prati |
udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye || 17 ||
[Analyze grammar]

hatānayata gṛhṇīta yudhyatāpi ca kṛntata |
ityāsīttumulaḥ śabdaḥ phalgunasya rathaṃ prati || 18 ||
[Analyze grammar]

taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ |
abhyadhāvanparīpsantaḥ phalgunaṃ bharatarṣabha || 19 ||
[Analyze grammar]

sātyakirbhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ |
virāṭadrupadau cobhau rākṣasaśca ghaṭotkacaḥ || 20 ||
[Analyze grammar]

abhimanyuśca saṃkruddhaḥ saptaite krodhamūrchitāḥ |
samabhyadhāvaṃstvaritāścitrakārmukadhāriṇaḥ || 21 ||
[Analyze grammar]

teṣāṃ samabhavadyuddhaṃ tumulaṃ lomaharṣaṇam |
saṃgrāme bharataśreṣṭha devānāṃ dānavairiva || 22 ||
[Analyze grammar]

śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā |
avidhyaddaśabhirbhīṣmaṃ chinnadhanvānamāhave |
sārathiṃ daśabhiścāsya dhvajaṃ caikena cicchide || 23 ||
[Analyze grammar]

so'nyatkārmukamādāya gāṅgeyo vegavattaram |
tadapyasya śitairbhallaistribhiściccheda phalgunaḥ || 24 ||
[Analyze grammar]

evaṃ sa pāṇḍavaḥ kruddha āttamāttaṃ punaḥ punaḥ |
dhanurbhīṣmasya ciccheda savyasācī paraṃtapaḥ || 25 ||
[Analyze grammar]

sa cchinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan |
śaktiṃ jagrāha saṃkruddho girīṇāmapi dāraṇīm |
tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati || 26 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya jvalantīmaśanīmiva |
samādatta śitānbhallānpañca pāṇḍavanandanaḥ || 27 ||
[Analyze grammar]

tasya ciccheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ |
saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām || 28 ||
[Analyze grammar]

sā papāta paricchinnā saṃkruddhena kirīṭinā |
meghavṛndaparibhraṣṭā vicchinneva śatahradā || 29 ||
[Analyze grammar]

chinnāṃ tāṃ śaktimālokya bhīṣmaḥ krodhasamanvitaḥ |
acintayadraṇe vīro buddhyā parapuraṃjayaḥ || 30 ||
[Analyze grammar]

śakto'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān |
yadyeṣāṃ na bhavedgoptā viṣvakseno mahābalaḥ || 31 ||
[Analyze grammar]

kāraṇadvayamāsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ |
avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ || 32 ||
[Analyze grammar]

pitrā tuṣṭena me pūrvaṃ yadā kālīmudāvahat |
svacchandamaraṇaṃ dattamavadhyatvaṃ raṇe tathā |
tasmānmṛtyumahaṃ manye prāptakālamivātmanaḥ || 33 ||
[Analyze grammar]

evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ |
ṛṣayo vasavaścaiva viyatsthā bhīṣmamabruvan || 34 ||
[Analyze grammar]

yatte vyavasitaṃ vīra asmākaṃ sumahatpriyam |
tatkuruṣva maheṣvāsa yuddhādbuddhiṃ nivartaya || 35 ||
[Analyze grammar]

tasya vākyasya nidhane prādurāsīcchivo'nilaḥ |
anulomaḥ sugandhī ca pṛṣataiśca samanvitaḥ || 36 ||
[Analyze grammar]

devadundubhayaścaiva saṃpraṇedurmahāsvanāḥ |
papāta puṣpavṛṣṭiśca bhīṣmasyopari pārthiva || 37 ||
[Analyze grammar]

na ca tacchuśruve kaścitteṣāṃ saṃvadatāṃ nṛpa |
ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā || 38 ||
[Analyze grammar]

saṃbhramaśca mahānāsīttridaśānāṃ viśāṃ pate |
patiṣyati rathādbhīṣme sarvalokapriye tadā || 39 ||
[Analyze grammar]

iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ |
tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata |
bhidyamānaḥ śitairbāṇaiḥ sarvāvaraṇabhedibhiḥ || 40 ||
[Analyze grammar]

śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham |
ājaghānorasi kruddho navabhirniśitaiḥ śaraiḥ || 41 ||
[Analyze grammar]

sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ |
nākampata mahārāja kṣitikampe yathācalaḥ || 42 ||
[Analyze grammar]

tataḥ prahasya bībhatsurvyākṣipangāṇḍivaṃ dhanuḥ |
gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat || 43 ||
[Analyze grammar]

punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ |
sarvagātreṣu saṃkruddhaḥ sarvamarmasvatāḍayat || 44 ||
[Analyze grammar]

evamanyairapi bhṛśaṃ vadhyamāno mahāraṇe |
na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ || 45 ||
[Analyze grammar]

tataḥ kirīṭī saṃrabdho bhīṣmamevābhyavartata |
śikhaṇḍinaṃ puraskṛtya dhanuścāsya samācchinat || 46 ||
[Analyze grammar]

athainaṃ daśabhirviddhvā dhvajamekena cicchide |
sārathiṃ viśikhaiścāsya daśabhiḥ samakampayat || 47 ||
[Analyze grammar]

so'nyatkārmukamādatta gāṅgeyo balavattaram |
tadapyasya śitairbhallaistridhā tribhirupānudat |
nimeṣāntaramātreṇa āttamāttaṃ mahāraṇe || 48 ||
[Analyze grammar]

evamasya dhanūṃṣyājau ciccheda subahūnyapi |
tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata || 49 ||
[Analyze grammar]

athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat |
so'tividdho maheṣvāso duḥśāsanamabhāṣata || 50 ||
[Analyze grammar]

eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ |
śarairanekasāhasrairmāmevābhyasate raṇe || 51 ||
[Analyze grammar]

na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api |
na cāpi sahitā vīrā devadānavarākṣasāḥ |
māṃ caiva śaktā nirjetuṃ kimu martyāḥ sudurbalāḥ || 52 ||
[Analyze grammar]

evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ |
śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge || 53 ||
[Analyze grammar]

tato duḥśāsanaṃ bhūyaḥ smayamāno'bhyabhāṣata |
atividdhaḥ śitairbāṇairbhṛśaṃ gāṇḍīvadhanvanā || 54 ||
[Analyze grammar]

vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ |
vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ || 55 ||
[Analyze grammar]

nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ |
musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ || 56 ||
[Analyze grammar]

brahmadaṇḍasamasparśā vajravegā durāsadāḥ |
mama prāṇānārujanti neme bāṇāḥ śikhaṇḍinaḥ || 57 ||
[Analyze grammar]

bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ |
mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ || 58 ||
[Analyze grammar]

nāśayantīva me prāṇānyamadūtā ivāhitāḥ |
gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ || 59 ||
[Analyze grammar]

kṛntanti mama gātrāṇi māghamāse gavāmiva |
arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ || 60 ||
[Analyze grammar]

sarve hyapi na me duḥkhaṃ kuryuranye narādhipāḥ |
vīraṃ gaṇḍīvadhanvānamṛte jiṣṇuṃ kapidhvajam || 61 ||
[Analyze grammar]

iti bruvañśāṃtanavo didhakṣuriva pāṇḍavam |
saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata || 62 ||
[Analyze grammar]

tāmasya viśikhaiśchittvā tridhā tribhirapātayat |
paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata || 63 ||
[Analyze grammar]

carmāthādatta gāṅgeyo jātarūpapariṣkṛtam |
khaḍgaṃ cānyataraṃ prepsurmṛtyoragre jayāya vā || 64 ||
[Analyze grammar]

tasya tacchatadhā carma vyadhamaddaṃśitātmanaḥ |
rathādanavarūḍhasya tadadbhutamivābhavat || 65 ||
[Analyze grammar]

vinadyoccaiḥ siṃha iva svānyanīkānyacodayat |
abhidravata gāṅgeyaṃ mā vo'stu bhayamaṇvapi || 66 ||
[Analyze grammar]

atha te tomaraiḥ prāsairbāṇaughaiśca samantataḥ |
paṭṭiśaiśca sanistriṃśairnānāpraharaṇaistathā || 67 ||
[Analyze grammar]

vatsadantaiśca bhallaiśca tamekamabhidudruvuḥ |
siṃhanādastato ghoraḥ pāṇḍavānāmajāyata || 68 ||
[Analyze grammar]

tathaiva tava putrāśca rājanbhīṣmajayaiṣiṇaḥ |
tamekamabhyavartanta siṃhanādāṃśca nedire || 69 ||
[Analyze grammar]

tatrāsīttumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha |
daśame'hani rājendra bhīṣmārjunasamāgame || 70 ||
[Analyze grammar]

āsīdgāṅga ivāvarto muhūrtamudadheriva |
sainyānāṃ yudhyamānānāṃ nighnatāmitaretaram || 71 ||
[Analyze grammar]

agamyarūpā pṛthivī śoṇitāktā tadābhavat |
samaṃ ca viṣamaṃ caiva na prājñāyata kiṃcana || 72 ||
[Analyze grammar]

yodhānāmayutaṃ hatvā tasminsa daśame'hani |
atiṣṭhadāhave bhīṣmo bhidyamāneṣu marmasu || 73 ||
[Analyze grammar]

tataḥ senāmukhe tasminsthitaḥ pārtho dhanaṃjayaḥ |
madhyena kurusainyānāṃ drāvayāmāsa vāhinīm || 74 ||
[Analyze grammar]

vayaṃ śvetahayādbhītāḥ kuntīputrāddhanaṃjayāt |
pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt || 75 ||
[Analyze grammar]

sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ |
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ || 76 ||
[Analyze grammar]

śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha |
dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ |
saṃgrāme na jahurbhīṣmaṃ yudhyamānaṃ kirīṭinā || 77 ||
[Analyze grammar]

tatastamekaṃ bahavaḥ parivārya samantataḥ |
parikālya kurūnsarvāñśaravarṣairavākiran || 78 ||
[Analyze grammar]

nipātayata gṛhṇīta vidhyatātha ca karṣata |
ityāsīttumulaḥ śabdo rājanbhīṣmarathaṃ prati || 79 ||
[Analyze grammar]

abhihatya śaraughaistaṃ śataśo'tha sahasraśaḥ |
na tasyāsīdanirbhinnaṃ gātreṣvaṅgulamātrakam || 80 ||
[Analyze grammar]

evaṃ vibho tava pitā śarairviśakalīkṛtaḥ |
śitāgraiḥ phalgunenājau prākśirāḥ prāpatadrathāt |
kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām || 81 ||
[Analyze grammar]

hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ |
patamāne rathādbhīṣme babhūva sumahānsvanaḥ || 82 ||
[Analyze grammar]

taṃ patantamabhiprekṣya mahātmānaṃ pitāmaham |
saha bhīṣmeṇa sarveṣāṃ prāpatanhṛdayāni naḥ || 83 ||
[Analyze grammar]

sa papāta mahābāhurvasudhāmanunādayan |
indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām |
dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ || 84 ||
[Analyze grammar]

śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham |
rathātprapatitaṃ cainaṃ divyo bhāvaḥ samāviśat || 85 ||
[Analyze grammar]

abhyavarṣata parjanyaḥ prākampata ca medinī |
patansa dadṛśe cāpi kharvitaṃ ca divākaram || 86 ||
[Analyze grammar]

saṃjñāṃ caivālabhadvīraḥ kālaṃ saṃcintya bhārata |
antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ || 87 ||
[Analyze grammar]

kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ |
kālaṃ kartā naravyāghraḥ saṃprāpte dakṣiṇāyane || 88 ||
[Analyze grammar]

sthito'smīti ca gāṅgeyastacchrutvā vākyamabravīt |
dhārayāmāsa ca prāṇānpatito'pi hi bhūtale |
uttarāyaṇamanvicchanbhīṣmaḥ kurupitāmahaḥ || 89 ||
[Analyze grammar]

tasya tanmatamājñāya gaṅgā himavataḥ sutā |
maharṣīnhaṃsarūpeṇa preṣayāmāsa tatra vai || 90 ||
[Analyze grammar]

tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ |
ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham |
yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ || 91 ||
[Analyze grammar]

te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ |
apaśyañśaratalpasthaṃ bhīṣmaṃ kurupitāmaham || 92 ||
[Analyze grammar]

te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam |
gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram || 93 ||
[Analyze grammar]

itaretaramāmantrya prāhustatra manīṣiṇaḥ |
bhīṣma eva mahātmā sansaṃsthātā dakṣiṇāyane || 94 ||
[Analyze grammar]

ityuktvā prasthitānhaṃsāndakṣiṇāmabhito diśam |
saṃprekṣya vai mahābuddhiścintayitvā ca bhārata || 95 ||
[Analyze grammar]

tānabravīcchāṃtanavo nāhaṃ gantā kathaṃcana |
dakṣiṇāvṛtta āditye etanme manasi sthitam || 96 ||
[Analyze grammar]

gamiṣyāmi svakaṃ sthānamāsīdyanme purātanam |
udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ || 97 ||
[Analyze grammar]

dhārayiṣyāmyahaṃ prāṇānuttarāyaṇakāṅkṣayā |
aiśvaryabhūtaḥ prāṇānāmutsarge niyato hyaham |
tasmātprāṇāndhārayiṣye mumūrṣurudagāyane || 98 ||
[Analyze grammar]

yaśca datto varo mahyaṃ pitrā tena mahātmanā |
chandato mṛtyurityevaṃ tasya cāstu varastathā || 99 ||
[Analyze grammar]

dhārayiṣye tataḥ prāṇānutsarge niyate sati |
ityuktvā tāṃstadā haṃsānaśeta śaratalpagaḥ || 100 ||
[Analyze grammar]

evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi |
pāṇḍavāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire || 101 ||
[Analyze grammar]

tasminhate mahāsattve bharatānāmamadhyame |
na kiṃcitpratyapadyanta putrāste bharatarṣabha |
saṃmohaścaiva tumulaḥ kurūṇāmabhavattadā || 102 ||
[Analyze grammar]

nṛpā duryodhanamukhā niḥśvasya rurudustataḥ |
viṣādācca ciraṃ kālamatiṣṭhanvigatendriyāḥ || 103 ||
[Analyze grammar]

dadhyuścaiva mahārāja na yuddhe dadhire manaḥ |
ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān || 104 ||
[Analyze grammar]

avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi |
abhāvaḥ sumahānrājankurūnāgādatandritaḥ || 105 ||
[Analyze grammar]

hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ |
kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā || 106 ||
[Analyze grammar]

pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim |
sarve dadhmurmahāśaṅkhāñśūrāḥ parighabāhavaḥ |
somakāśca sapañcālāḥ prāhṛṣyanta janeśvara || 107 ||
[Analyze grammar]

tatastūryasahasreṣu nadatsu sumahābalaḥ |
āsphoṭayāmāsa bhṛśaṃ bhīmaseno nanarta ca || 108 ||
[Analyze grammar]

senayorubhayoścāpi gāṅgeye vinipātite |
saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ || 109 ||
[Analyze grammar]

prākrośanprāpataṃścānye jagmurmohaṃ tathāpare |
kṣatraṃ cānye'bhyanindanta bhīṣmaṃ caike'bhyapūjayan || 110 ||
[Analyze grammar]

ṛṣayaḥ pitaraścaiva praśaśaṃsurmahāvratam |
bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire || 111 ||
[Analyze grammar]

mahopaniṣadaṃ caiva yogamāsthāya vīryavān |
japañśāṃtanavo dhīmānkālākāṅkṣī sthito'bhavat || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 114

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: