Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
evaṃ vyūḍheṣvanīkeṣu bhūyiṣṭhamanuvartiṣu |
brahmalokaparāḥ sarve samapadyanta bhārata || 1 ||
[Analyze grammar]

na hyanīkamanīkena samasajjata saṃkule |
na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ || 2 ||
[Analyze grammar]

aśvā nāśvairayudhyanta na gajā gajayodhibhiḥ |
mahānvyatikaro raudraḥ senayoḥ samapadyata || 3 ||
[Analyze grammar]

naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ |
kṣaye tasminmahāraudre nirviśeṣamajāyata || 4 ||
[Analyze grammar]

tataḥ śalyaḥ kṛpaścaiva citrasenaśca bhārata |
duḥśāsano vikarṇaśca rathānāsthāya satvarāḥ |
pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan || 5 ||
[Analyze grammar]

sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ |
trātāraṃ nādhyagacchadvai majjamāneva naurjale || 6 ||
[Analyze grammar]

yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati |
tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata || 7 ||
[Analyze grammar]

atīva tava sainyasya pārthena ca mahātmanā |
nagameghapratīkāśāḥ pātitā bahudhā gajāḥ || 8 ||
[Analyze grammar]

mṛdyamānāśca dṛśyante pārthena narayūthapāḥ |
iṣubhistāḍyamānāśca nārācaiśca sahasraśaḥ || 9 ||
[Analyze grammar]

peturārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ |
ābaddhābharaṇaiḥ kāyairnihatānāṃ mahātmanām || 10 ||
[Analyze grammar]

channamāyodhanaṃ reje śirobhiśca sakuṇḍalaiḥ |
tasminnatimahābhīme rājanvīravarakṣaye |
bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye || 11 ||
[Analyze grammar]

te parākrāntamālokya rājanyudhi pitāmaham |
na nyavartanta kauravyā brahmalokapuraskṛtāḥ || 12 ||
[Analyze grammar]

icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam |
pāṇḍavānabhyavartanta tasminvīravarakṣaye || 13 ||
[Analyze grammar]

pāṇḍavāpi mahārāja smaranto vividhānbahūn |
kleśānkṛtānsaputreṇa tvayā pūrvaṃ narādhipa || 14 ||
[Analyze grammar]

bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ |
tāvakāṃstava putrāṃśca yodhayanti sma hṛṣṭavat || 15 ||
[Analyze grammar]

senāpatistu samare prāha senāṃ mahārathaḥ |
abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha || 16 ||
[Analyze grammar]

senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ |
abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ || 17 ||
[Analyze grammar]

vadhyamānastato rājanpitā śāṃtanavastava |
amarṣavaśamāpanno yodhayāmāsa sṛñjayān || 18 ||
[Analyze grammar]

tasya kīrtimatastāta purā rāmeṇa dhīmatā |
saṃpradattāstraśikṣā vai parānīkavināśinī || 19 ||
[Analyze grammar]

sa tāṃ śikṣāmadhiṣṭhāya kṛtvā parabalakṣayam |
ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ |
bhīṣmo daśa sahasrāṇi jaghāna paravīrahā || 20 ||
[Analyze grammar]

tasmiṃstu divase prāpte daśame bharatarṣabha |
bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge |
gajāśvamamitaṃ hatvā hatāḥ sapta mahārathāḥ || 21 ||
[Analyze grammar]

hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ |
narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa || 22 ||
[Analyze grammar]

tathā dantisahasraṃ ca hayānāmayutaṃ punaḥ |
śikṣābalena nihataṃ pitrā tava viśāṃ pate || 23 ||
[Analyze grammar]

tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm |
virāṭasya priyo bhrātā śatānīko nipātitaḥ || 24 ||
[Analyze grammar]

śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān |
sahasrāṇi mahārāja rājñāṃ bhallairnyapātayat || 25 ||
[Analyze grammar]

ye ca kecana pārthānāmabhiyātā dhanaṃjayam |
rājāno bhīṣmamāsādya gatāste yamasādanam || 26 ||
[Analyze grammar]

evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ |
atītya senāṃ pārthānāmavatasthe camūmukhe || 27 ||
[Analyze grammar]

sa kṛtvā sumahatkarma tasminvai daśame'hani |
senayorantare tiṣṭhanpragṛhītaśarāsanaḥ || 28 ||
[Analyze grammar]

na cainaṃ pārthivā rājañśekuḥ kecinnirīkṣitum |
madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi || 29 ||
[Analyze grammar]

yathā daityacamūṃ śakrastāpayāmāsa saṃyuge |
tathā bhīṣmaḥ pāṇḍaveyāṃstāpayāmāsa bhārata || 30 ||
[Analyze grammar]

tathā ca taṃ parākrāntamālokya madhusūdanaḥ |
uvāca devakīputraḥ prīyamāṇo dhanaṃjayam || 31 ||
[Analyze grammar]

eṣa śāṃtanavo bhīṣmaḥ senayorantare sthitaḥ |
nānihatya balādenaṃ vijayaste bhaviṣyati || 32 ||
[Analyze grammar]

yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ |
na hi bhīṣmaśarānanyaḥ soḍhumutsahate vibho || 33 ||
[Analyze grammar]

tatastasminkṣaṇe rājaṃścodito vānaradhvajaḥ |
sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmamantardadhe śaraiḥ || 34 ||
[Analyze grammar]

sa cāpi kurumukhyānāmṛṣabhaḥ pāṇḍaveritān |
śaravrātaiḥ śaravrātānbahudhā vidudhāva tān || 35 ||
[Analyze grammar]

tena pāñcālarājaśca dhṛṣṭaketuśca vīryavān |
pāṇḍavo bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ || 36 ||
[Analyze grammar]

yamau ca cekitānaśca kekayāḥ pañca caiva ha |
sātyakiśca mahārāja saubhadro'tha ghaṭotkacaḥ || 37 ||
[Analyze grammar]

draupadeyāḥ śikhaṇḍī ca kuntibhojaśca vīryavān |
suśarmā ca virāṭaśca pāṇḍaveyā mahābalāḥ || 38 ||
[Analyze grammar]

ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ |
samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare || 39 ||
[Analyze grammar]

tataḥ śikhaṇḍī vegena pragṛhya paramāyudham |
bhīṣmamevābhidudrāva rakṣyamāṇaḥ kirīṭinā || 40 ||
[Analyze grammar]

tato'syānucarānhatvā sarvānraṇavibhāgavit |
bhīṣmamevābhidudrāva bībhatsuraparājitaḥ || 41 ||
[Analyze grammar]

sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ |
virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau |
dudruvurbhīṣmamevājau rakṣitā dṛḍhadhanvanā || 42 ||
[Analyze grammar]

abhimanyuśca samare draupadyāḥ pañca cātmajāḥ |
dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ || 43 ||
[Analyze grammar]

te sarve dṛḍhadhanvānaḥ saṃyugeṣvapalāyinaḥ |
bahudhā bhīṣmamānarchanmārgaṇaiḥ kṛtamārgaṇāḥ || 44 ||
[Analyze grammar]

vidhūya tānbāṇagaṇānye muktāḥ pārthivottamaiḥ |
pāṇḍavānāmadīnātmā vyagāhata varūthinīm |
kṛtvā śaravighātaṃ ca krīḍanniva pitāmahaḥ || 45 ||
[Analyze grammar]

nābhisaṃdhatta pāñcālyaṃ smayamāno muhurmuhuḥ |
strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñśikhaṇḍinaḥ |
jaghāna drupadānīke rathānsapta mahārathaḥ || 46 ||
[Analyze grammar]

tataḥ kilakilāśabdaḥ kṣaṇena samapadyata |
matsyapāñcālacedīnāṃ tamekamabhidhāvatām || 47 ||
[Analyze grammar]

te varāśvarathavrātairvāraṇaiḥ sapadātibhiḥ |
tamekaṃ chādayāmāsurmeghā iva divākaram |
bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn || 48 ||
[Analyze grammar]

tatastasya ca teṣāṃ ca yuddhe devāsuropame |
kirīṭī bhīṣmamānarchatpuraskṛtya śikhaṇḍinam || 49 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 113

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: