Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
abhimanyurmahārāja tava putramayodhayat |
mahatyā senayā yukto bhīṣmahetoḥ parākramī || 1 ||
[Analyze grammar]

duryodhano raṇe kārṣṇiṃ navabhirnataparvabhiḥ |
ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ || 2 ||
[Analyze grammar]

tasya śaktiṃ raṇe kārṣṇirmṛtyorghorāmiva svasām |
preṣayāmāsa saṃkruddho duryodhanarathaṃ prati || 3 ||
[Analyze grammar]

tāmāpatantīṃ sahasā ghorarūpāṃ viśāṃ pate |
dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ || 4 ||
[Analyze grammar]

tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ |
duryodhanaṃ tribhirbāṇairbāhvorurasi cārpayat || 5 ||
[Analyze grammar]

punaścainaṃ śarairghorairājaghāna stanāntare |
daśabhirbharataśreṣṭha duryodhanamamarṣaṇam || 6 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ citrarūpaṃ ca bhārata |
īkṣitṛprītijananaṃ sarvapārthivapūjitam || 7 ||
[Analyze grammar]

bhīṣmasya nidhanārthāya pārthasya vijayāya ca |
yuyudhāte raṇe vīrau saubhadrakurupuṃgavau || 8 ||
[Analyze grammar]

sātyakiṃ rabhasaṃ yuddhe drauṇirbrāhmaṇapuṃgavaḥ |
ājaghānorasi kruddho nārācena paraṃtapaḥ || 9 ||
[Analyze grammar]

śaineyo'pi guroḥ putraṃ sarvamarmasu bhārata |
atāḍayadameyātmā navabhiḥ kaṅkapatribhiḥ || 10 ||
[Analyze grammar]

aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ |
triṃśatā ca punastūrṇaṃ bāhvorurasi cārpayat || 11 ||
[Analyze grammar]

so'tividdho maheṣvāso droṇaputreṇa sātvataḥ |
droṇaputraṃ tribhirbāṇairājaghāna mahāyaśāḥ || 12 ||
[Analyze grammar]

pauravo dhṛṣṭaketuṃ ca śarairāsādya saṃyuge |
bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham || 13 ||
[Analyze grammar]

tathaiva pauravaṃ yuddhe dhṛṣṭaketurmahārathaḥ |
triṃśatā niśitairbāṇairvivyādha sumahābalaḥ || 14 ||
[Analyze grammar]

pauravastu dhanuśchittvā dhṛṣṭaketormahārathaḥ |
nanāda balavannādaṃ vivyādha daśabhiḥ śaraiḥ || 15 ||
[Analyze grammar]

so'nyatkārmukamādāya pauravaṃ niśitaiḥ śaraiḥ |
ājaghāna mahārāja trisaptatyā śilīmukhaiḥ || 16 ||
[Analyze grammar]

tau tu tatra maheṣvāsau mahāmātrau mahārathau |
mahatā śaravarṣeṇa parasparamavarṣatām || 17 ||
[Analyze grammar]

anyonyasya dhanuśchittvā hayānhatvā ca bhārata |
virathāvasiyuddhāya saṃgatau tau mahārathau || 18 ||
[Analyze grammar]

ārṣabhe carmaṇī citre śatacandrapariṣkṛte |
tārakāśatacitrau ca nistriṃśau sumahāprabhau || 19 ||
[Analyze grammar]

pragṛhya vimalau rājaṃstāvanyonyamabhidrutau |
vāśitāsaṃgame yattau siṃhāviva mahāvane || 20 ||
[Analyze grammar]

maṇḍalāni vicitrāṇi gatapratyāgatāni ca |
ceraturdarśayantau ca prārthayantau parasparam || 21 ||
[Analyze grammar]

pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā |
tāḍayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt || 22 ||
[Analyze grammar]

cedirājo'pi samare pauravaṃ puruṣarṣabham |
ājaghāna śitāgreṇa jatrudeśe mahāsinā || 23 ||
[Analyze grammar]

tāvanyonyaṃ mahārāja samāsādya mahāhave |
anyonyavegābhihatau nipetaturariṃdamau || 24 ||
[Analyze grammar]

tataḥ svarathamāropya pauravaṃ tanayastava |
jayatseno rathe rājannapovāha raṇājirāt || 25 ||
[Analyze grammar]

dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ |
apovāha raṇe rājansahadevaḥ pratāpavān || 26 ||
[Analyze grammar]

citrasenaḥ suśarmāṇaṃ viddhvā navabhirāśugaiḥ |
punarvivyādha taṃ ṣaṣṭyā punaśca navabhiḥ śaraiḥ || 27 ||
[Analyze grammar]

suśarmā tu raṇe kruddhastava putraṃ viśāṃ pate |
daśabhirdaśabhiścaiva vivyādha niśitaiḥ śaraiḥ || 28 ||
[Analyze grammar]

citrasenaśca taṃ rājaṃstriṃśatā nataparvaṇām |
ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata |
bhīṣmasya samare rājanyaśo mānaṃ ca vardhayan || 29 ||
[Analyze grammar]

saubhadro rājaputraṃ tu bṛhadbalamayodhayat |
ārjuniṃ kosalendrastu viddhvā pañcabhirāyasaiḥ |
punarvivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ || 30 ||
[Analyze grammar]

bṛhadbalaṃ ca saubhadro viddhvā navabhirāyasaiḥ |
nākampayata saṃgrāme vivyādha ca punaḥ punaḥ || 31 ||
[Analyze grammar]

kausalyasya punaścāpi dhanuściccheda phālguṇiḥ |
ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ || 32 ||
[Analyze grammar]

so'nyatkārmukamādāya rājaputro bṛhadbalaḥ |
phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ || 33 ||
[Analyze grammar]

tayoryuddhaṃ samabhavadbhīṣmahetoḥ paraṃtapa |
saṃrabdhayormahārāja samare citrayodhinoḥ |
yathā devāsure yuddhe mayavāsavayorabhūt || 34 ||
[Analyze grammar]

bhīmaseno gajānīkaṃ yodhayanbahvaśobhata |
yathā śakro vajrapāṇirdārayanparvatottamān || 35 ||
[Analyze grammar]

te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ |
nipetururvyāṃ sahitā nādayanto vasuṃdharām || 36 ||
[Analyze grammar]

girimātrā hi te nāgā bhinnāñjanacayopamāḥ |
virejurvasudhāṃ prāpya vikīrṇā iva parvatāḥ || 37 ||
[Analyze grammar]

yudhiṣṭhiro maheṣvāso madrarājānamāhave |
mahatyā senayā guptaṃ pīḍayāmāsa saṃgataḥ || 38 ||
[Analyze grammar]

madreśvaraśca samare dharmaputraṃ mahāratham |
pīḍayāmāsa saṃrabdho bhīṣmahetoḥ parākramī || 39 ||
[Analyze grammar]

virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ |
navabhiḥ sāyakaistīkṣṇaistriṃśatā punarardayat || 40 ||
[Analyze grammar]

virāṭaśca mahārāja saindhavaṃ vāhinīmukhe |
triṃśatā niśitairbāṇairājaghāna stanāntare || 41 ||
[Analyze grammar]

citrakārmukanistriṃśau citravarmāyudhadhvajau |
rejatuścitrarūpau tau saṃgrāme matsyasaindhavau || 42 ||
[Analyze grammar]

droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe |
mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ || 43 ||
[Analyze grammar]

tato droṇo mahārāja pārṣatasya mahaddhanuḥ |
chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata || 44 ||
[Analyze grammar]

so'nyatkārmukamādāya pārṣataḥ paravīrahā |
droṇasya miṣato yuddhe preṣayāmāsa sāyakān || 45 ||
[Analyze grammar]

tāñśarāñśarasaṃghaistu saṃnivārya mahārathaḥ |
droṇo drupadaputrāya prāhiṇotpañca sāyakān || 46 ||
[Analyze grammar]

tasya kruddho mahārāja pārṣataḥ paravīrahā |
droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe || 47 ||
[Analyze grammar]

tāmāpatantīṃ sahasā hemapaṭṭavibhūṣitām |
śaraiḥ pañcāśatā droṇo vārayāmāsa saṃyuge || 48 ||
[Analyze grammar]

sā chinnā bahudhā rājandroṇacāpacyutaiḥ śaraiḥ |
cūrṇīkṛtā viśīryantī papāta vasudhātale || 49 ||
[Analyze grammar]

gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ |
droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām || 50 ||
[Analyze grammar]

tāṃ droṇo navabhirbāṇaiściccheda yudhi bhārata |
pārṣataṃ ca maheṣvāsaṃ pīḍayāmāsa saṃyuge || 51 ||
[Analyze grammar]

evametanmahadyuddhaṃ droṇapārṣatayorabhūt |
bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam || 52 ||
[Analyze grammar]

arjunaḥ prāpya gāṅgeyaṃ pīḍayanniśitaiḥ śaraiḥ |
abhyadravata saṃyattaṃ vane mattamiva dvipam || 53 ||
[Analyze grammar]

pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān |
tridhā bhinnena nāgena madāndhena mahābalaḥ || 54 ||
[Analyze grammar]

tamāpatantaṃ sahasā mahendragajasaṃnibham |
paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata || 55 ||
[Analyze grammar]

tato gajagato rājā bhagadattaḥ pratāpavān |
arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge || 56 ||
[Analyze grammar]

arjunastu raṇe nāgamāyāntaṃ rajatopamam |
vimalairāyasaistīkṣṇairavidhyata mahāraṇe || 57 ||
[Analyze grammar]

śikhaṇḍinaṃ ca kaunteyo yāhi yāhītyacodayat |
bhīṣmaṃ prati mahārāja jahyenamiti cābravīt || 58 ||
[Analyze grammar]

prāgjyotiṣastato hitvā pāṇḍavaṃ pāṇḍupūrvaja |
prayayau tvarito rājandrupadasya rathaṃ prati || 59 ||
[Analyze grammar]

tato'rjuno mahārāja bhīṣmamabhyadravaddrutam |
śikhaṇḍinaṃ puraskṛtya tato yuddhamavartata || 60 ||
[Analyze grammar]

tataste tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe |
sarve'bhyadhāvankrośantastadadbhutamivābhavat || 61 ||
[Analyze grammar]

nānāvidhānyanīkāni putrāṇāṃ te janādhipa |
arjuno vyadhamatkāle divīvābhrāṇi mārutaḥ || 62 ||
[Analyze grammar]

śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham |
iṣubhistūrṇamavyagro bahubhiḥ sa samācinot || 63 ||
[Analyze grammar]

somakāṃśca raṇe bhīṣmo jaghne pārthapadānugān |
nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ || 64 ||
[Analyze grammar]

rathāgnyagāraścāpārcirasiśaktigadendhanaḥ |
śarasaṃghamahājvālaḥ kṣatriyānsamare'dahat || 65 ||
[Analyze grammar]

yathā hi sumahānagniḥ kakṣe carati sānilaḥ |
tathā jajvāla bhīṣmo'pi divyānyastrāṇyudīrayan || 66 ||
[Analyze grammar]

suvarṇapuṅkhairiṣubhiḥ śitaiḥ saṃnataparvabhiḥ |
nādayansa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ || 67 ||
[Analyze grammar]

pātayanrathino rājangajāṃśca saha sādibhiḥ |
muṇḍatālavanānīva cakāra sa rathavrajān || 68 ||
[Analyze grammar]

nirmanuṣyānrathānrājangajānaśvāṃśca saṃyuge |
cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ || 69 ||
[Analyze grammar]

tasya jyātalanirghoṣaṃ visphūrjitamivāśaneḥ |
niśamya sarvato rājansamakampanta sainikāḥ || 70 ||
[Analyze grammar]

amoghā hyapatanbāṇāḥ pituste manujeśvara |
nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ || 71 ||
[Analyze grammar]

nirmanuṣyānrathānrājansuyuktāñjavanairhayaiḥ |
vātāyamānānpaśyāma hriyamāṇānviśāṃ pate || 72 ||
[Analyze grammar]

cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa |
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ || 73 ||
[Analyze grammar]

aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ |
saṃgrāme bhīṣmamāsādya savājirathakuñjarāḥ |
jagmuste paralokāya vyāditāsyamivāntakam || 74 ||
[Analyze grammar]

na tatrāsīnmahārāja somakānāṃ mahārathaḥ |
yaḥ saṃprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe || 75 ||
[Analyze grammar]

tāṃśca sarvānraṇe yodhānpretarājapuraṃ prati |
nītānamanyanta janā dṛṣṭvā bhīṣmasya vikramam || 76 ||
[Analyze grammar]

na kaścidenaṃ samare pratyudyāti mahārathaḥ |
ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim |
śikhaṇḍinaṃ ca samare pāñcālyamamitaujasam || 77 ||
[Analyze grammar]

śikhaṇḍī tu raṇe bhīṣmamāsādya bharatarṣabha |
daśabhirdaśabhirbāṇairājaghāna mahāhave || 78 ||
[Analyze grammar]

śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā |
avaikṣata kaṭākṣeṇa nirdahanniva bhārata || 79 ||
[Analyze grammar]

strītvaṃ tatsaṃsmaranrājansarvalokasya paśyataḥ |
na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān || 80 ||
[Analyze grammar]

arjunastu mahārāja śikhaṇḍinamabhāṣata |
abhitvarasva tvarito jahi cainaṃ pitāmaham || 81 ||
[Analyze grammar]

kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham |
na hyanyamanupaśyāmi kaṃcidyaudhiṣṭhire bale || 82 ||
[Analyze grammar]

yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham |
ṛte tvāṃ puruṣavyāghra satyametadbravīmi te || 83 ||
[Analyze grammar]

evamuktastu pārthena śikhaṇḍī bharatarṣabha |
śarairnānāvidhaistūrṇaṃ pitāmahamupādravat || 84 ||
[Analyze grammar]

acintayitvā tānbāṇānpitā devavratastava |
arjunaṃ samare kruddhaṃ vārayāmāsa sāyakaiḥ || 85 ||
[Analyze grammar]

tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ |
apraiṣītsamare tīkṣṇaiḥ paralokāya māriṣa || 86 ||
[Analyze grammar]

tathaiva pāṇḍavā rājansainyena mahatā vṛtāḥ |
bhīṣmaṃ pracchādayāmāsurmeghā iva divākaram || 87 ||
[Analyze grammar]

sa samantātparivṛto bhārato bharatarṣabha |
nirdadāha raṇe śūrānvanaṃ vahniriva jvalan || 88 ||
[Analyze grammar]

tatrādbhutamapaśyāma tava putrasya pauruṣam |
ayodhayata yatpārthaṃ jugopa ca yatavratam || 89 ||
[Analyze grammar]

karmaṇā tena samare tava putrasya dhanvinaḥ |
duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ || 90 ||
[Analyze grammar]

yadekaḥ samare pārthānsānugānsamayodhayat |
na cainaṃ pāṇḍavā yuddhe vārayāmāsurulbaṇam || 91 ||
[Analyze grammar]

duḥśāsanena samare rathino virathīkṛtāḥ |
sādinaśca mahārāja dantinaśca mahābalāḥ || 92 ||
[Analyze grammar]

vinirbhinnāḥ śaraistīkṣṇairnipeturdharaṇītale |
śarāturāstathaivānye dantino vidrutā diśaḥ || 93 ||
[Analyze grammar]

yathāgnirindhanaṃ prāpya jvaleddīptārcirulbaṇaḥ |
tathā jajvāla putraste pāṇḍavānvai vinirdahan || 94 ||
[Analyze grammar]

taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ |
jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana |
ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim || 95 ||
[Analyze grammar]

sa hi taṃ samare rājanvijitya vijayo'rjunaḥ |
bhīṣmamevābhidudrāva sarvasainyasya paśyataḥ || 96 ||
[Analyze grammar]

vijitastava putro'pi bhīṣmabāhuvyapāśrayaḥ |
punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ |
arjunaṃ ca raṇe rājanyodhayansa vyarājata || 97 ||
[Analyze grammar]

śikhaṇḍī tu raṇe rājanvivyādhaiva pitāmaham |
śarairaśanisaṃsparśaistathā sarpaviṣopamaiḥ || 98 ||
[Analyze grammar]

na ca te'sya rujaṃ cakruḥ pitustava janeśvara |
smayamānaśca gāṅgeyastānbāṇāñjagṛhe tadā || 99 ||
[Analyze grammar]

uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati |
tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ || 100 ||
[Analyze grammar]

taṃ kṣatriyā mahārāja dadṛśurghoramāhave |
bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām || 101 ||
[Analyze grammar]

tato'bravīttava sutaḥ sarvasainyāni māriṣa |
abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ || 102 ||
[Analyze grammar]

bhīṣmo vaḥ samare sarvānpālayiṣyati dharmavit |
te bhayaṃ sumahattyaktvā pāṇḍavānpratiyudhyata || 103 ||
[Analyze grammar]

eṣa tālena dīptena bhīṣmastiṣṭhati pālayan |
sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca || 104 ||
[Analyze grammar]

tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum |
kimu pārthā mahātmānaṃ martyabhūtāstathābalāḥ |
tasmāddravata he yodhāḥ phalgunaṃ prāpya saṃyuge || 105 ||
[Analyze grammar]

ahamadya raṇe yatto yodhayiṣyāmi phalgunam |
sahitaḥ sarvato yattairbhavadbhirvasudhādhipāḥ || 106 ||
[Analyze grammar]

tacchrutvā tu vaco rājaṃstava putrasya dhanvinaḥ |
arjunaṃ prati saṃyattā balavanto mahārathāḥ || 107 ||
[Analyze grammar]

te videhāḥ kaliṅgāśca dāśerakagaṇaiḥ saha |
abhipeturniṣādāśca sauvīrāśca mahāraṇe || 108 ||
[Analyze grammar]

bāhlikā daradāścaiva prācyodīcyāśca mālavāḥ |
abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ || 109 ||
[Analyze grammar]

śālvāśrayāstrigartāśca ambaṣṭhāḥ kekayaiḥ saha |
abhipetū raṇe pārthaṃ pataṃgā iva pāvakam || 110 ||
[Analyze grammar]

sa tānsarvānsahānīkānmahārāja mahārathān |
divyānyastrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ || 111 ||
[Analyze grammar]

sa tairastrairmahāvegairdadāhāśu mahābalaḥ |
śarapratāpairbībhatsuḥ pataṃgāniva pāvakaḥ || 112 ||
[Analyze grammar]

tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ |
dīpyamānamivākāśe gāṇḍīvaṃ samadṛśyata || 113 ||
[Analyze grammar]

te śarārtā mahārāja viprakīrṇarathadhvajāḥ |
nābhyavartanta rājānaḥ sahitā vānaradhvajam || 114 ||
[Analyze grammar]

sadhvajā rathinaḥ peturhayārohā hayaiḥ saha |
gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ || 115 ||
[Analyze grammar]

tato'rjunabhujotsṛṣṭairāvṛtāsīdvasuṃdharā |
vidravadbhiśca bahudhā balai rājñāṃ samantataḥ || 116 ||
[Analyze grammar]

atha pārtho mahābāhurdrāvayitvā varūthinīm |
duḥśāsanāya samare preṣayāmāsa sāyakān || 117 ||
[Analyze grammar]

te tu bhittvā tava sutaṃ duḥśāsanamayomukhāḥ |
dharaṇīṃ viviśuḥ sarve valmīkamiva pannagāḥ |
hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat || 118 ||
[Analyze grammar]

viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavānprabho |
ājaghāna bhṛśaṃ caiva pañcabhirnataparvabhiḥ || 119 ||
[Analyze grammar]

kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhirāyasaiḥ |
cakāra virathāṃścaiva kaunteyaḥ śvetavāhanaḥ || 120 ||
[Analyze grammar]

evaṃ te virathāḥ pañca kṛpaḥ śalyaśca māriṣa |
duḥśāsano vikarṇaśca tathaiva ca viviṃśatiḥ |
saṃprādravanta samare nirjitāḥ savyasācinā || 121 ||
[Analyze grammar]

pūrvāhṇe tu tathā rājanparājitya mahārathān |
prajajvāla raṇe pārtho vidhūma iva pāvakaḥ || 122 ||
[Analyze grammar]

tathaiva śaravarṣeṇa bhāskaro raśmivāniva |
anyānapi mahārāja pātayāmāsa pārthivān || 123 ||
[Analyze grammar]

parāṅmukhīkṛtya tadā śaravarṣairmahārathān |
prāvartayata saṃgrāme śoṇitodāṃ mahānadīm |
madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata || 124 ||
[Analyze grammar]

gajāśca rathasaṃghāśca bahudhā rathibhirhatāḥ |
rathāśca nihatā nāgairnāgā hayapadātibhiḥ || 125 ||
[Analyze grammar]

antarā chidhyamānāni śarīrāṇi śirāṃsi ca |
nipeturdikṣu sarvāsu gajāśvarathayodhinām || 126 ||
[Analyze grammar]

channamāyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ |
patitaiḥ pātyamānaiśca rājaputrairmahārathaiḥ || 127 ||
[Analyze grammar]

rathaneminikṛttāśca gajaiścaivāvapothitāḥ |
pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ || 128 ||
[Analyze grammar]

gajāśvarathasaṃghāśca paripetuḥ samantataḥ |
viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ || 129 ||
[Analyze grammar]

tadgajāśvarathaughānāṃ rudhireṇa samukṣitam |
channamāyodhanaṃ reje raktābhramiva śāradam || 130 ||
[Analyze grammar]

śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha |
praṇedurbhakṣyamāsādya vikṛtāśca mṛgadvijāḥ || 131 ||
[Analyze grammar]

vavurbahuvidhāścaiva dikṣu sarvāsu mārutāḥ |
dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca || 132 ||
[Analyze grammar]

kāñcanāni ca dāmāni patākāśca mahādhanāḥ |
dhūmāyamānā dṛśyante sahasā māruteritāḥ || 133 ||
[Analyze grammar]

śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ |
vinikīrṇāḥ sma dṛśyante śataśo'tha sahasraśaḥ |
sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ || 134 ||
[Analyze grammar]

kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ |
samantato vyadṛśyanta patitā dharaṇītale || 135 ||
[Analyze grammar]

tato bhīṣmo mahārāja divyamastramudīrayan |
abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām || 136 ||
[Analyze grammar]

taṃ śikhaṇḍī raṇe yattamabhyadhāvata daṃśitaḥ |
saṃjahāra tato bhīṣmastadastraṃ pāvakopamam || 137 ||
[Analyze grammar]

etasminneva kāle tu kaunteyaḥ śvetavāhanaḥ |
nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 112

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: