Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kathaṃ śāṃtanavo bhīṣmo daśame'hani saṃjaya |
ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ || 1 ||
[Analyze grammar]

kuravaśca kathaṃ yuddhe pāṇḍavānpratyavārayan |
ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ || 2 ||
[Analyze grammar]

saṃjaya uvāca |
kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata |
yathā ca tadabhūdyuddhaṃ tatte vakṣyāmi śṛṇvataḥ || 3 ||
[Analyze grammar]

preṣitāḥ paralokāya paramāstraiḥ kirīṭinā |
ahanyahani saṃprāptāstāvakānāṃ rathavrajāḥ || 4 ||
[Analyze grammar]

yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ |
pārthānāmakarodbhīṣmaḥ satataṃ samitikṣayam || 5 ||
[Analyze grammar]

kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham |
arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ || 6 ||
[Analyze grammar]

daśame'hani tasmiṃstu bhīṣmārjunasamāgame |
avartata mahāraudraḥ satataṃ samitikṣayaḥ || 7 ||
[Analyze grammar]

tasminnayutaśo rājanbhūyaśca sa paraṃtapaḥ |
bhīṣmaḥ śāṃtanavo yodhāñjaghāna paramāstravit || 8 ||
[Analyze grammar]

yeṣāmajñātakalpāni nāmagotrāṇi pārthiva |
te hatāstatra bhīṣmeṇa śūrāḥ sarve'nivartinaḥ || 9 ||
[Analyze grammar]

daśāhāni tatastaptvā bhīṣmaḥ pāṇḍavavāhinīm |
niravidyata dharmātmā jīvitena paraṃtapaḥ || 10 ||
[Analyze grammar]

sa kṣipraṃ vadhamanvicchannātmano'bhimukhaṃ raṇe |
na hanyāṃ mānavaśreṣṭhānsaṃgrāme'bhimukhāniti || 11 ||
[Analyze grammar]

cintayitvā mahābāhuḥ pitā devavratastava |
abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyamabravīt || 12 ||
[Analyze grammar]

yudhiṣṭhira mahāprājña sarvaśāstraviśārada |
śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ || 13 ||
[Analyze grammar]

nirviṇṇo'smi bhṛśaṃ tāta dehenānena bhārata |
ghnataśca me gataḥ kālaḥ subahūnprāṇino raṇe || 14 ||
[Analyze grammar]

tasmātpārthaṃ purodhāya pāñcālānsṛñjayāṃstathā |
madvadhe kriyatāṃ yatno mama cedicchasi priyam || 15 ||
[Analyze grammar]

tasya tanmatamājñāya pāṇḍavaḥ satyadarśanaḥ |
bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ || 16 ||
[Analyze grammar]

dhṛṣṭadyumnastato rājanpāṇḍavaśca yudhiṣṭhiraḥ |
śrutvā bhīṣmasya tāṃ vācaṃ codayāmāsaturbalam || 17 ||
[Analyze grammar]

abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge |
rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā || 18 ||
[Analyze grammar]

ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ |
bhīmasenaśca samare pālayiṣyati vo dhruvam || 19 ||
[Analyze grammar]

na vai bhīṣmādbhayaṃ kiṃcitkartavyaṃ yudhi sṛñjayāḥ |
dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam || 20 ||
[Analyze grammar]

tathā tu samayaṃ kṛtvā daśame'hani pāṇḍavāḥ |
brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ || 21 ||
[Analyze grammar]

śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam |
bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ || 22 ||
[Analyze grammar]

tatastava sutādiṣṭā nānājanapadeśvarāḥ |
droṇena sahaputreṇa sahasenā mahābalāḥ || 23 ||
[Analyze grammar]

duḥśāsanaśca balavānsaha sarvaiḥ sahodaraiḥ |
bhīṣmaṃ samaramadhyasthaṃ pālayāṃ cakrire tadā || 24 ||
[Analyze grammar]

tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam |
śikhaṇḍipramukhānpārthānyodhayanti sma saṃyuge || 25 ||
[Analyze grammar]

cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ |
yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam || 26 ||
[Analyze grammar]

droṇaputraṃ śinernaptā dhṛṣṭaketustu pauravam |
yudhāmanyuḥ sahāmātyaṃ duryodhanamayodhayat || 27 ||
[Analyze grammar]

virāṭastu sahānīkaḥ sahasenaṃ jayadratham |
vṛddhakṣatrasya dāyādamāsasāda paraṃtapaḥ || 28 ||
[Analyze grammar]

madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ |
bhīmasenābhiguptaśca nāgānīkamupādravat || 29 ||
[Analyze grammar]

apradhṛṣyamanāvāryaṃ sarvaśastrabhṛtāṃ varam |
droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ || 30 ||
[Analyze grammar]

karṇikāradhvajaṃ cāpi siṃhaketurariṃdamaḥ |
pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ || 31 ||
[Analyze grammar]

śikhaṇḍinaṃ ca putrāste pāṇḍavaṃ ca dhanaṃjayam |
rājabhiḥ samare sārdhamabhipeturjighāṃsavaḥ || 32 ||
[Analyze grammar]

tasminnatimahābhīme senayorvai parākrame |
saṃpradhāvatsvanīkeṣu medinī samakampata || 33 ||
[Analyze grammar]

tānyanīkānyanīkeṣu samasajjanta bhārata |
tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe || 34 ||
[Analyze grammar]

tatasteṣāṃ prayatatāmanyonyamabhidhāvatām |
prādurāsīnmahāñśabdo dikṣu sarvāsu bhārata || 35 ||
[Analyze grammar]

śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ |
siṃhanādaiśca sainyānāṃ dāruṇaḥ samapadyata || 36 ||
[Analyze grammar]

sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā |
vīrāṅgadakirīṭeṣu niṣprabhā samapadyata || 37 ||
[Analyze grammar]

rajomeghāśca saṃjajñuḥ śastravidyudbhirāvṛtāḥ |
dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata || 38 ||
[Analyze grammar]

bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ |
rathaghoṣaśca saṃjagmuḥ senayorubhayorapi || 39 ||
[Analyze grammar]

prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam |
niṣprakāśamivākāśaṃ senayoḥ samapadyata || 40 ||
[Analyze grammar]

anyonyaṃ rathinaḥ peturvājinaśca mahāhave |
kuñjarāḥ kuñjarāñjaghnuḥ padātīṃśca padātayaḥ || 41 ||
[Analyze grammar]

tadāsītsumahadyuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha |
bhīṣmahetornaravyāghra śyenayorāmiṣe yathā || 42 ||
[Analyze grammar]

tayoḥ samāgamo ghoro babhūva yudhi bhārata |
anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 111

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: