Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yudhyatāmeva teṣāṃ tu bhāskare'stamupāgate |
saṃdhyā samabhavadghorā nāpaśyāma tato raṇam || 1 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata |
vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā || 2 ||
[Analyze grammar]

muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam |
bhīṣmaṃ ca yudhi saṃrabdhamanuyāntaṃ mahārathān || 3 ||
[Analyze grammar]

somakāṃśca jitāndṛṣṭvā nirutsāhānmahārathān |
cintayitvā ciraṃ dhyātvā avahāramarocayat || 4 ||
[Analyze grammar]

tato'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ |
tathaiva tava sainyānāmavahāro hyabhūttadā || 5 ||
[Analyze grammar]

tato'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ |
nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ || 6 ||
[Analyze grammar]

bhīṣmasya samare karma cintayānāstu pāṇḍavāḥ |
nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ || 7 ||
[Analyze grammar]

bhīṣmo'pi samare jitvā pāṇḍavānsaha sṛñjayaiḥ |
pūjyamānastava sutairvandyamānaśca bhārata || 8 ||
[Analyze grammar]

nyaviśatkurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ |
tato rātriḥ samabhavatsarvabhūtapramohinī || 9 ||
[Analyze grammar]

tasminrātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha |
sṛñjayāśca durādharṣā mantrāya samupāviśan || 10 ||
[Analyze grammar]

ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ |
mantrayāmāsuravyagrā mantraniścayakovidāḥ || 11 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa |
vāsudevaṃ samudvīkṣya vākyametaduvāca ha || 12 ||
[Analyze grammar]

paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam |
gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama || 13 ||
[Analyze grammar]

na caivainaṃ mahātmānamutsahāmo nirīkṣitum |
lelihyamānaṃ sainyeṣu pravṛddhamiva pāvakam || 14 ||
[Analyze grammar]

yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ |
tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān || 15 ||
[Analyze grammar]

gṛhītacāpaḥ samare vimuñcaṃśca śitāñśarān |
śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca devarāṭ || 16 ||
[Analyze grammar]

varuṇaḥ pāśabhṛdvāpi sagado vā dhaneśvaraḥ |
na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave || 17 ||
[Analyze grammar]

so'hamevaṃ gate kṛṣṇa nimagnaḥ śokasāgare |
ātmano buddhidaurbalyādbhīṣmamāsādya saṃyuge || 18 ||
[Analyze grammar]

vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam |
na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā || 19 ||
[Analyze grammar]

yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan |
ekato mṛtyumabhyeti tathāhaṃ bhīṣmamīyivān || 20 ||
[Analyze grammar]

kṣayaṃ nīto'smi vārṣṇeya rājyahetoḥ parākramī |
bhrātaraścaiva me śūrāḥ sāyakairbhṛśapīḍitāḥ || 21 ||
[Analyze grammar]

matkṛte bhrātṛsauhārdādrājyātprabhraṃśanaṃ gatāḥ |
parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana || 22 ||
[Analyze grammar]

jīvitaṃ bahu manye'haṃ jīvitaṃ hyadya durlabham |
jīvitasyādya śeṣeṇa cariṣye dharmamuttamam || 23 ||
[Analyze grammar]

yadi te'hamanugrāhyo bhrātṛbhiḥ saha keśava |
svadharmasyāvirodhena tadudāhara keśava || 24 ||
[Analyze grammar]

etacchrutvā vacastasya kāruṇyādbahuvistaram |
pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram || 25 ||
[Analyze grammar]

dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara |
yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ || 26 ||
[Analyze grammar]

arjuno bhīmasenaśca vāyvagnisamatejasau |
mādrīputrau ca vikrāntau tridaśānāmiveśvarau || 27 ||
[Analyze grammar]

māṃ vā niyuṅkṣva sauhārdādyotsye bhīṣmeṇa pāṇḍava |
tvatprayukto hyahaṃ rājankiṃ na kuryāṃ mahāhave || 28 ||
[Analyze grammar]

haniṣyāmi raṇe bhīṣmamāhūya puruṣarṣabham |
paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ || 29 ||
[Analyze grammar]

yadi bhīṣme hate rājañjayaṃ paśyasi pāṇḍava |
hantāsmyekarathenādya kuruvṛddhaṃ pitāmaham || 30 ||
[Analyze grammar]

paśya me vikramaṃ rājanmahendrasyeva saṃyuge |
vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt || 31 ||
[Analyze grammar]

yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ |
madarthā bhavadarthā ye ye madīyāstavaiva te || 32 ||
[Analyze grammar]

tava bhrātā mama sakhā saṃbandhī śiṣya eva ca |
māṃsānyutkṛtya vai dadyāmarjunārthe mahīpate || 33 ||
[Analyze grammar]

eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet |
eṣa naḥ samayastāta tārayema parasparam |
sa māṃ niyuṅkṣva rājendra yāvaddvīpo bhavāmyaham || 34 ||
[Analyze grammar]

pratijñātamupaplavye yattatpārthena pūrvataḥ |
ghātayiṣyāmi gāṅgeyamityulūkasya saṃnidhau || 35 ||
[Analyze grammar]

parirakṣyaṃ ca mama tadvacaḥ pārthasya dhīmataḥ |
anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ || 36 ||
[Analyze grammar]

atha vā phalgunasyaiṣa bhāraḥ parimito raṇe |
nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam || 37 ||
[Analyze grammar]

aśakyamapi kuryāddhi raṇe pārthaḥ samudyataḥ |
tridaśānvā samudyuktānsahitāndaityadānavaiḥ |
nihanyādarjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa || 38 ||
[Analyze grammar]

viparīto mahāvīryo gatasattvo'lpajīvitaḥ |
bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate || 39 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evametanmahābāho yathā vadasi mādhava |
sarve hyete na paryāptāstava veganivāraṇe || 40 ||
[Analyze grammar]

niyataṃ samavāpsyāmi sarvameva yathepsitam |
yasya me puruṣavyāghra bhavānnātho mahābalaḥ || 41 ||
[Analyze grammar]

sendrānapi raṇe devāñjayeyaṃ jayatāṃ vara |
tvayā nāthena govinda kimu bhīṣmaṃ mahāhave || 42 ||
[Analyze grammar]

na tu tvāmanṛtaṃ kartumutsahe svārthagauravāt |
ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava || 43 ||
[Analyze grammar]

samayastu kṛtaḥ kaścidbhīṣmeṇa mama mādhava |
mantrayiṣye tavārthāya na tu yotsye kathaṃcana |
duryodhanārthe yotsyāmi satyametaditi prabho || 44 ||
[Analyze grammar]

sa hi rājyasya me dātā mantrasyaiva ca mādhava |
tasmāddevavrataṃ bhūyo vadhopāyārthamātmanaḥ |
bhavatā sahitāḥ sarve pṛcchāmo madhusūdana || 45 ||
[Analyze grammar]

tadvayaṃ sahitā gatvā bhīṣmamāśu narottamam |
rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam || 46 ||
[Analyze grammar]

sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana |
yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge || 47 ||
[Analyze grammar]

sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ |
bālāḥ pitrā vihīnāśca tena saṃvardhitā vayam || 48 ||
[Analyze grammar]

taṃ cetpitāmahaṃ vṛddhaṃ hantumicchāmi mādhava |
pituḥ pitaramiṣṭaṃ vai dhigastu kṣatrajīvikām || 49 ||
[Analyze grammar]

saṃjaya uvāca |
tato'bravīnmahārāja vārṣṇeyaḥ kurunandanam |
rocate me mahābāho satataṃ tava bhāṣitam || 50 ||
[Analyze grammar]

devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet |
gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ |
vaktumarhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ || 51 ||
[Analyze grammar]

te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham |
praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava |
sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān || 52 ||
[Analyze grammar]

evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja |
jagmuste sahitāḥ sarve vāsudevaśca vīryavān |
vimuktaśastrakavacā bhīṣmasya sadanaṃ prati || 53 ||
[Analyze grammar]

praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire |
pūjayanto mahārāja pāṇḍavā bharatarṣabha |
praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇamanvayuḥ || 54 ||
[Analyze grammar]

tānuvāca mahābāhurbhīṣmaḥ kurupitāmahaḥ |
svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya |
svāgataṃ dharmaputrāya bhīmāya yamayostathā || 55 ||
[Analyze grammar]

kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam |
sarvātmanā ca kartāsmi yadyapi syātsuduṣkaram || 56 ||
[Analyze grammar]

tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ |
uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ || 57 ||
[Analyze grammar]

kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi |
prajānāṃ saṃkṣayo na syātkathaṃ tanme vadābhibho || 58 ||
[Analyze grammar]

bhavānhi no vadhopāyaṃ bravītu svayamātmanaḥ |
bhavantaṃ samare rājanviṣahema kathaṃ vayam || 59 ||
[Analyze grammar]

na hi te sūkṣmamapyasti randhraṃ kurupitāmaha |
maṇḍalenaiva dhanuṣā sadā dṛśyo'si saṃyuge || 60 ||
[Analyze grammar]

nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanurna ca |
paśyāmastvā mahābāho rathe sūryamiva sthitam || 61 ||
[Analyze grammar]

narāśvarathanāgānāṃ hantāraṃ paravīrahan |
ka ivotsahate hantuṃ tvāṃ pumānbharatarṣabha || 62 ||
[Analyze grammar]

varṣatā śaravarṣāṇi mahānti puruṣottama |
kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama || 63 ||
[Analyze grammar]

yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama |
bhavetsainyasya vā śāntistanme brūhi pitāmaha || 64 ||
[Analyze grammar]

tato'bravīcchāṃtanavaḥ pāṇḍavānpāṇḍupūrvaja |
na kathaṃcana kaunteya mayi jīvati saṃyuge |
yuṣmāsu dṛśyate vṛddhiḥ satyametadbravīmi vaḥ || 65 ||
[Analyze grammar]

nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān |
kṣipraṃ mayi praharata yadīcchatha raṇe jayam |
anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham || 66 ||
[Analyze grammar]

evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham |
hate mayi hataṃ sarvaṃ tasmādevaṃ vidhīyatām || 67 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
brūhi tasmādupāyaṃ no yathā yuddhe jayemahi |
bhavantaṃ samare kruddhaṃ daṇḍapāṇimivāntakam || 68 ||
[Analyze grammar]

śakyo vajradharo jetuṃ varuṇo'tha yamastathā |
na bhavānsamare śakyaḥ sendrairapi surāsuraiḥ || 69 ||
[Analyze grammar]

bhīṣma uvāca |
satyametanmahābāho yathā vadasi pāṇḍava |
nāhaṃ śakyo raṇe jetuṃ sendrairapi surāsuraiḥ || 70 ||
[Analyze grammar]

āttaśastro raṇe yatto gṛhītavarakārmukaḥ |
nyastaśastraṃ tu māṃ rājanhanyuryudhi mahārathāḥ || 71 ||
[Analyze grammar]

nikṣiptaśastre patite vimuktakavacadhvaje |
dravamāṇe ca bhīte ca tavāsmīti ca vādini || 72 ||
[Analyze grammar]

striyāṃ strīnāmadheye ca vikale caikaputrake |
aprasūte ca duṣprekṣye na yuddhaṃ rocate mama || 73 ||
[Analyze grammar]

imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam |
amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana || 74 ||
[Analyze grammar]

ya eṣa draupado rājaṃstava sainye mahārathaḥ |
śikhaṇḍī samarākāṅkṣī śūraśca samitiṃjayaḥ || 75 ||
[Analyze grammar]

yathābhavacca strī pūrvaṃ paścātpuṃstvamupāgataḥ |
jānanti ca bhavanto'pi sarvametadyathātatham || 76 ||
[Analyze grammar]

arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam |
māmeva viśikhaistūrṇamabhidravatu daṃśitaḥ || 77 ||
[Analyze grammar]

amaṅgalyadhvaje tasminstrīpūrve ca viśeṣataḥ |
na prahartumabhīpsāmi gṛhīteṣuṃ kathaṃcana || 78 ||
[Analyze grammar]

tadantaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ |
śarairghātayatu kṣipraṃ samantādbharatarṣabha || 79 ||
[Analyze grammar]

na taṃ paśyāmi lokeṣu yo māṃ hanyātsamudyatam |
ṛte kṛṣṇānmahābhāgātpāṇḍavādvā dhanaṃjayāt || 80 ||
[Analyze grammar]

eṣa tasmātpurodhāya kaṃcidanyaṃ mamāgrataḥ |
māṃ pātayatu bībhatsurevaṃ te vijayo bhavet || 81 ||
[Analyze grammar]

etatkuruṣva kaunteya yathoktaṃ vacanaṃ mama |
tato jeṣyasi saṃgrāme dhārtarāṣṭrānsamāgatān || 82 ||
[Analyze grammar]

saṃjaya uvāca |
te'nujñātāstataḥ pārthā jagmuḥ svaśibiraṃ prati |
abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham || 83 ||
[Analyze grammar]

tathoktavati gāṅgeye paralokāya dīkṣite |
arjuno duḥkhasaṃtaptaḥ savrīḍamidamabravīt || 84 ||
[Analyze grammar]

guruṇā kulavṛddhena kṛtaprajñena dhīmatā |
pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava || 85 ||
[Analyze grammar]

krīḍatā hi mayā bālye vāsudeva mahāmanāḥ |
pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ || 86 ||
[Analyze grammar]

yasyāhamadhiruhyāṅkaṃ bālaḥ kila gadāgraja |
tātetyavocaṃ pitaraṃ pituḥ pāṇḍormahātmanaḥ || 87 ||
[Analyze grammar]

nāhaṃ tātastava pitustāto'smi tava bhārata |
iti māmabravīdbālye yaḥ sa vadhyaḥ kathaṃ mayā || 88 ||
[Analyze grammar]

kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā |
jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase || 89 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge |
kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi || 90 ||
[Analyze grammar]

pātayainaṃ rathātpārtha vajrāhatamiva drumam |
nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati || 91 ||
[Analyze grammar]

diṣṭametatpurā devairbhaviṣyatyavaśasya te |
hantā bhīṣmasya pūrvendra iti tanna tadanyathā || 92 ||
[Analyze grammar]

na hi bhīṣmaṃ durādharṣaṃ vyāttānanamivāntakam |
tvadanyaḥ śaknuyāddhantumapi vajradharaḥ svayam || 93 ||
[Analyze grammar]

jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama |
yathovāca purā śakraṃ mahābuddhirbṛhaspatiḥ || 94 ||
[Analyze grammar]

jyāyāṃsamapi cecchakra guṇairapi samanvitam |
ātatāyinamāmantrya hanyādghātakamāgatam || 95 ||
[Analyze grammar]

śāśvato'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya |
yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ || 96 ||
[Analyze grammar]

arjuna uvāca |
śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam |
dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate || 97 ||
[Analyze grammar]

te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam |
gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ || 98 ||
[Analyze grammar]

ahamanyānmaheṣvāsānvārayiṣyāmi sāyakaiḥ |
śikhaṇḍyapi yudhāṃ śreṣṭho bhīṣmamevābhiyāsyatu || 99 ||
[Analyze grammar]

śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam |
kanyā hyeṣā purā jātā puruṣaḥ samapadyata || 100 ||
[Analyze grammar]

saṃjaya uvāca |
ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ |
śayanāni yathāsvāni bhejire puruṣarṣabhāḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 103

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: