Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato duryodhano rājā śakuniścāpi saubalaḥ |
duḥśāsanaśca putraste sūtaputraśca durjayaḥ || 1 ||
[Analyze grammar]

samāgamya mahārāja mantraṃ cakrūrvivakṣitam |
kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti || 2 ||
[Analyze grammar]

tato duryodhano rājā sarvāṃstānāha mantriṇaḥ |
sūtaputraṃ samābhāṣya saubalaṃ ca mahābalam || 3 ||
[Analyze grammar]

droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiśca saṃyuge |
na pārthānpratibādhante na jāne tatra kāraṇam || 4 ||
[Analyze grammar]

avadhyamānāste cāpi kṣapayanti balaṃ mama |
so'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge || 5 ||
[Analyze grammar]

nikṛtaḥ pāṇḍavaiḥ śūrairavadhyairdaivatairapi |
so'haṃ saṃśayamāpannaḥ prakariṣye kathaṃ raṇam || 6 ||
[Analyze grammar]

tamabravīnmahārāja sūtaputro narādhipam |
mā śuco bharataśreṣṭha prakariṣye priyaṃ tava || 7 ||
[Analyze grammar]

bhīṣmaḥ śāṃtanavastūrṇamapayātu mahāraṇāt |
nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata || 8 ||
[Analyze grammar]

ahaṃ pārthānhaniṣyāmi sahitānsarvasomakaiḥ |
paśyato yudhi bhīṣmasya śape satyena te nṛpa || 9 ||
[Analyze grammar]

pāṇḍaveṣu dayāṃ rājansadā bhīṣmaḥ karoti vai |
aśaktaśca raṇe bhīṣmo jetumetānmahārathān || 10 ||
[Analyze grammar]

abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ |
sa kathaṃ pāṇḍavānyuddhe jeṣyate tāta saṃgatān || 11 ||
[Analyze grammar]

sa tvaṃ śīghramito gatvā bhīṣmasya śibiraṃ prati |
anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata || 12 ||
[Analyze grammar]

nyastaśastre tato bhīṣme nihatānpaśya pāṇḍavān |
mayaikena raṇe rājansasuhṛdgaṇabāndhavān || 13 ||
[Analyze grammar]

evamuktastu karṇena putro duryodhanastava |
abravīdbhrātaraṃ tatra duḥśāsanamidaṃ vacaḥ || 14 ||
[Analyze grammar]

anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ |
duḥśāsana tathā kṣipraṃ sarvamevopapādaya || 15 ||
[Analyze grammar]

evamuktvā tato rājankarṇamāha janeśvaraḥ |
anumānya raṇe bhīṣmamito'haṃ dvipadāṃ varam || 16 ||
[Analyze grammar]

āgamiṣye tataḥ kṣipraṃ tvatsakāśamariṃdama |
tatastvaṃ puruṣavyāghra prakariṣyasi saṃyugam || 17 ||
[Analyze grammar]

niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate |
sahito bhrātṛbhiḥ sarvairdevairiva śatakratuḥ || 18 ||
[Analyze grammar]

tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam |
ārohayaddhayaṃ tūrṇaṃ bhrātā duḥśāsanastadā || 19 ||
[Analyze grammar]

aṅgadī baddhamukuṭo hastābharaṇavānnṛpaḥ |
dhārtarāṣṭro mahārāja vibabhau sa mahendravat || 20 ||
[Analyze grammar]

bhāṇḍīpuṣpanikāśena tapanīyanibhena ca |
anuliptaḥ parārdhyena candanena sugandhinā || 21 ||
[Analyze grammar]

arajombarasaṃvītaḥ siṃhakhelagatirnṛpaḥ |
śuśubhe vimalārciṣmañśaradīva divākaraḥ || 22 ||
[Analyze grammar]

taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati |
anujagmurmaheṣvāsāḥ sarvalokasya dhanvinaḥ |
bhrātaraśca maheṣvāsāstridaśā iva vāsavam || 23 ||
[Analyze grammar]

hayānanye samāruhya gajānanye ca bhārata |
rathairanye naraśreṣṭhāḥ parivavruḥ samantataḥ || 24 ||
[Analyze grammar]

āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ |
prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi || 25 ||
[Analyze grammar]

saṃpūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ |
prayayau sadanaṃ rājangāṅgeyasya yaśasvinaḥ |
anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ || 26 ||
[Analyze grammar]

dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā |
hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam || 27 ||
[Analyze grammar]

pragṛhṇannañjalīnnṝṇāmudyatānsarvatodiśam |
śuśrāva madhurā vāco nānādeśanivāsinām || 28 ||
[Analyze grammar]

saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ |
pūjayānaśca tānsarvānsarvalokeśvareśvaraḥ || 29 ||
[Analyze grammar]

pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ |
parivavrurmahātmānaṃ prajvaladbhiḥ samantataḥ || 30 ||
[Analyze grammar]

sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ |
śuśubhe candramā yukto dīptairiva mahāgrahaiḥ || 31 ||
[Analyze grammar]

kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ |
protsārayantaḥ śanakaistaṃ janaṃ sarvatodiśam || 32 ||
[Analyze grammar]

saṃprāpya tu tato rājā bhīṣmasya sadanaṃ śubham |
avatīrya hayāccāpi bhīṣmaṃ prāpya janeśvaraḥ || 33 ||
[Analyze grammar]

abhivādya tato bhīṣmaṃ niṣaṇṇaḥ paramāsane |
kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte |
uvāca prāñjalirbhīṣmaṃ bāṣpakaṇṭho'śrulocanaḥ || 34 ||
[Analyze grammar]

tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana |
utsahema raṇe jetuṃ sendrānapi surāsurān || 35 ||
[Analyze grammar]

kimu pāṇḍusutānvīrānsasuhṛdgaṇabāndhavān |
tasmādarhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho |
jahi pāṇḍusutānvīrānmahendra iva dānavān || 36 ||
[Analyze grammar]

pūrvamuktaṃ mahābāho nihaniṣyāmi somakān |
pāñcālānpāṇḍavaiḥ sārdhaṃ karūṣāṃśceti bhārata || 37 ||
[Analyze grammar]

tadvacaḥ satyamevāstu jahi pārthānsamāgatān |
somakāṃśca maheṣvāsānsatyavāgbhava bhārata || 38 ||
[Analyze grammar]

dayayā yadi vā rājandveṣyabhāvānmama prabho |
mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān || 39 ||
[Analyze grammar]

anujānīhi samare karṇamāhavaśobhinam |
sa jeṣyati raṇe pārthānsasuhṛdgaṇabāndhavān || 40 ||
[Analyze grammar]

etāvaduktvā nṛpatiḥ putro duryodhanastava |
novāca vacanaṃ kiṃcidbhīṣmaṃ bhīmaparākramam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: