Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ |
duḥkhena mahatāviṣṭo niḥśvasanpannago yathā || 1 ||
[Analyze grammar]

abravītsamare rājanvāsudevamidaṃ vacaḥ |
idaṃ nūnaṃ mahāprājño viduro dṛṣṭavānpurā || 2 ||
[Analyze grammar]

kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ |
tato nivārayitavāndhṛtarāṣṭraṃ janeśvaram || 3 ||
[Analyze grammar]

avadhyā bahavo vīrāḥ saṃgrāme madhusūdana |
nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ || 4 ||
[Analyze grammar]

arthahetornaraśreṣṭha kriyate karma kutsitam |
dhigarthānyatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ || 5 ||
[Analyze grammar]

adhanasya mṛtaṃ śreyo na ca jñātivadhāddhanam |
kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīnsamāgatān || 6 ||
[Analyze grammar]

duryodhanāparādhena śakuneḥ saubalasya ca |
kṣatriyā nidhanaṃ yānti karṇadurmantritena ca || 7 ||
[Analyze grammar]

idānīṃ ca vijānāmi sukṛtaṃ madhusūdana |
kṛtaṃ rājñā mahābāho yācatā sma suyodhanam |
rājyārdhaṃ pañca vā grāmānnākārṣītsa ca durmatiḥ || 8 ||
[Analyze grammar]

dṛṣṭvā hi kṣatriyāñśūrāñśayānāndharaṇītale |
nindāmi bhṛśamātmānaṃ dhigastu kṣatrajīvikām || 9 ||
[Analyze grammar]

aśaktamiti māmete jñāsyanti kṣatriyā raṇe |
yuddhaṃ mamaibhirucitaṃ jñātibhirmadhusūdana || 10 ||
[Analyze grammar]

saṃcodaya hayānkṣipraṃ dhārtarāṣṭracamūṃ prati |
pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim |
nāyaṃ klībayituṃ kālo vidyate mādhava kvacit || 11 ||
[Analyze grammar]

evamuktastu pārthena keśavaḥ paravīrahā |
codayāmāsa tānaśvānpāṇḍurānvātaraṃhasaḥ || 12 ||
[Analyze grammar]

atha śabdo mahānāsīttava sainyasya bhārata |
mārutoddhūtavegasya sāgarasyeva parvaṇi || 13 ||
[Analyze grammar]

aparāhṇe mahārāja saṃgrāmaḥ samapadyata |
parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ || 14 ||
[Analyze grammar]

tato rājaṃstava sutā bhīmasenamupādravan |
parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā || 15 ||
[Analyze grammar]

tataḥ śāṃtanavo bhīṣmaḥ kṛpaśca rathināṃ varaḥ |
bhagadattaḥ suśarmā ca dhanaṃjayamupādravan || 16 ||
[Analyze grammar]

hārdikyo bāhlikaścaiva sātyakiṃ samabhidrutau |
ambaṣṭhakastu nṛpatirabhimanyumavārayat || 17 ||
[Analyze grammar]

śeṣāstvanye mahārāja śeṣāneva mahārathān |
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham || 18 ||
[Analyze grammar]

bhīmasenastu saṃprekṣya putrāṃstava janeśvara |
prajajvāla raṇe kruddho haviṣā havyavāḍiva || 19 ||
[Analyze grammar]

putrāstu tava kaunteyaṃ chādayāṃ cakrire śaraiḥ |
prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā || 20 ||
[Analyze grammar]

sa cchādyamāno bahudhā putraistava viśāṃ pate |
sṛkkiṇī vilihanvīraḥ śārdūla iva darpitaḥ || 21 ||
[Analyze grammar]

vyūḍhoraskaṃ tato bhīmaḥ pātayāmāsa pārthiva |
kṣurapreṇa sutīkṣṇena so'bhavadgatajīvitaḥ || 22 ||
[Analyze grammar]

apareṇa tu bhallena pītena niśitena ca |
apātayatkuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā || 23 ||
[Analyze grammar]

tataḥ suniśitānpītānsamādatta śilīmukhān |
sa sapta tvarayā yuktaḥ putrāṃste prāpya māriṣa || 24 ||
[Analyze grammar]

preṣitā bhīmasenena śarāste dṛḍhadhanvanā |
apātayanta putrāṃste rathebhyaḥ sumahārathān || 25 ||
[Analyze grammar]

anādhṛṣṭiṃ kuṇḍabhedaṃ vairāṭaṃ dīrghalocanam |
dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam || 26 ||
[Analyze grammar]

prapatanta sma te vīrā virejurbharatarṣabha |
vasante puṣpaśabalāścūtāḥ prapatitā iva || 27 ||
[Analyze grammar]

tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate |
taṃ kālamiva manyanto bhīmasenaṃ mahābalam || 28 ||
[Analyze grammar]

droṇastu samare vīraṃ nirdahantaṃ sutāṃstava |
yathādriṃ vāridhārābhiḥ samantādvyakiraccharaiḥ || 29 ||
[Analyze grammar]

tatrādbhutamapaśyāma kuntīputrasya pauruṣam |
droṇena vāryamāṇo'pi nijaghne yatsutāṃstava || 30 ||
[Analyze grammar]

yathā hi govṛṣo varṣaṃ saṃdhārayati khātpatat |
bhīmastathā droṇamuktaṃ śaravarṣamadīdharat || 31 ||
[Analyze grammar]

adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ |
yatputrāṃste'vadhītsaṃkhye droṇaṃ caiva nyayodhayat || 32 ||
[Analyze grammar]

putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ |
mṛgeṣviva mahārāja caranvyāghro mahābalaḥ || 33 ||
[Analyze grammar]

yathā vā paśumadhyastho drāvayeta paśūnvṛkaḥ |
vṛkodarastava sutāṃstathā vyadrāvayadraṇe || 34 ||
[Analyze grammar]

gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ |
pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsurarjunam || 35 ||
[Analyze grammar]

astrairastrāṇi saṃvārya teṣāṃ so'tiratho raṇe |
pravīrāṃstava sainyeṣu preṣayāmāsa mṛtyave || 36 ||
[Analyze grammar]

abhimanyuśca rājānamambaṣṭhaṃ lokaviśrutam |
virathaṃ rathināṃ śreṣṭhaṃ kārayāmāsa sāyakaiḥ || 37 ||
[Analyze grammar]

viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā |
avaplutya rathāttūrṇaṃ savrīḍo manujādhipaḥ || 38 ||
[Analyze grammar]

asiṃ cikṣepa samare saubhadrasya mahātmanaḥ |
āruroha rathaṃ caiva hārdikyasya mahātmanaḥ || 39 ||
[Analyze grammar]

āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ |
lāghavādvyaṃsayāmāsa saubhadraḥ paravīrahā || 40 ||
[Analyze grammar]

vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā |
sādhu sādhviti sainyānāṃ praṇādo'bhūdviśāṃ pate || 41 ||
[Analyze grammar]

dhṛṣṭadyumnamukhāstvanye tava sainyamayodhayan |
tathaiva tāvakāḥ sarve pāṇḍusainyamayodhayan || 42 ||
[Analyze grammar]

tatrākrando mahānāsīttava teṣāṃ ca bhārata |
nighnatāṃ bhṛśamanyonyaṃ kurvatāṃ karma duṣkaram || 43 ||
[Analyze grammar]

anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa |
nakhairdantairayudhyanta muṣṭibhirjānubhistathā || 44 ||
[Analyze grammar]

bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ |
vivaraṃ prāpya cānyonyamanayanyamasādanam || 45 ||
[Analyze grammar]

nyahanacca pitā putraṃ putraśca pitaraṃ raṇe |
vyākulīkṛtasaṃkalpā yuyudhustatra mānavāḥ || 46 ||
[Analyze grammar]

raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata |
hatānāmapaviddhāni kalāpāśca mahādhanāḥ || 47 ||
[Analyze grammar]

jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ |
tailadhautā vyarājanta nirmuktabhujagopamāḥ || 48 ||
[Analyze grammar]

hastidantatsarūnkhaḍgāñjātarūpapariṣkṛtān |
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām || 49 ||
[Analyze grammar]

suvarṇavikṛtaprāsānpaṭṭiśānhemabhūṣitān |
jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ || 50 ||
[Analyze grammar]

apakṛttāśca patitā musalāni gurūṇi ca |
parighānpaṭṭiśāṃścaiva bhiṇḍipālāṃśca māriṣa || 51 ||
[Analyze grammar]

patitāṃstomarāṃścāpi citrā hemapariṣkṛtāḥ |
kuthāśca bahudhākārāścāmaravyajanāni ca || 52 ||
[Analyze grammar]

nānāvidhāni śastrāṇi visṛjya patitā narāḥ |
jīvanta iva dṛśyante gatasattvā mahārathāḥ || 53 ||
[Analyze grammar]

gadāvimathitairgātrairmusalairbhinnamastakāḥ |
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau || 54 ||
[Analyze grammar]

tathaivāśvanṛnāgānāṃ śarīrairābabhau tadā |
saṃchannā vasudhā rājanparvatairiva sarvataḥ || 55 ||
[Analyze grammar]

samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ |
nistriṃśaiḥ paṭṭiśaiḥ prāsairayaskuntaiḥ paraśvadhaiḥ || 56 ||
[Analyze grammar]

parighairbhiṇḍipālaiśca śataghnībhistathaiva ca |
śarīraiḥ śastrabhinnaiśca samāstīryata medinī || 57 ||
[Analyze grammar]

niḥśabdairalpaśabdaiśca śoṇitaughapariplutaiḥ |
gatāsubhiramitraghna vibabhau saṃvṛtā mahī || 58 ||
[Analyze grammar]

satalatraiḥ sakeyūrairbāhubhiścandanokṣitaiḥ |
hastihastopamaiśchinnairūrubhiśca tarasvinām || 59 ||
[Analyze grammar]

baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ |
patitairvṛṣabhākṣāṇāṃ babhau bhārata medinī || 60 ||
[Analyze grammar]

kavacaiḥ śoṇitādigdhairviprakīrṇaiśca kāñcanaiḥ |
rarāja subhṛśaṃ bhūmiḥ śāntārcibhirivānalaiḥ || 61 ||
[Analyze grammar]

vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ |
viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ || 62 ||
[Analyze grammar]

rathaiśca bahubhirbhagnaiḥ kiṅkiṇījālamālibhiḥ |
vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ || 63 ||
[Analyze grammar]

anukarṣaiḥ patākābhirupāsaṅgairdhvajairapi |
pravīrāṇāṃ mahāśaṅkhairviprakīrṇaiśca pāṇḍuraiḥ || 64 ||
[Analyze grammar]

srastahastaiśca mātaṅgaiḥ śayānairvibabhau mahī |
nānārūpairalaṃkāraiḥ pramadevābhyalaṃkṛtā || 65 ||
[Analyze grammar]

dantibhiścāparaistatra saprāsairgāḍhavedanaiḥ |
karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhurmuhuḥ |
vibabhau tadraṇasthānaṃ dhamyamānairivācalaiḥ || 66 ||
[Analyze grammar]

nānārāgaiḥ kambalaiśca paristomaiśca dantinām |
vaiḍūryamaṇidaṇḍaiśca patitairaṅkuśaiḥ śubhaiḥ || 67 ||
[Analyze grammar]

ghaṇṭābhiśca gajendrāṇāṃ patitābhiḥ samantataḥ |
vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā || 68 ||
[Analyze grammar]

graiveyaiścitrarūpaiśca rukmakakṣyābhireva ca |
yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ || 69 ||
[Analyze grammar]

aśvānāṃ reṇukapilai rukmacchannairuraśchadaiḥ |
sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā || 70 ||
[Analyze grammar]

prāsaiśca vimalaistīkṣṇairvimalābhistatharṣṭibhiḥ |
uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ || 71 ||
[Analyze grammar]

vicitrairardhacandraiśca jātarūpapariṣkṛtaiḥ |
aśvāstaraparistomai rāṅkavairmṛditaistathā || 72 ||
[Analyze grammar]

narendracūḍāmaṇibhirvicitraiśca mahādhanaiḥ |
chatraistathāpaviddhaiśca cāmaravyajanairapi || 73 ||
[Analyze grammar]

padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ |
kḷptaśmaśrubhiratyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ || 74 ||
[Analyze grammar]

apaviddhairmahārāja suvarṇojjvalakuṇḍalaiḥ |
grahanakṣatraśabalā dyaurivāsīdvasuṃdharā || 75 ||
[Analyze grammar]

evamete mahāsene mṛdite tatra bhārata |
parasparaṃ samāsādya tava teṣāṃ ca saṃyuge || 76 ||
[Analyze grammar]

teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata |
rātriḥ samabhavadghorā nāpaśyāma tato raṇam || 77 ||
[Analyze grammar]

tato'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ |
ghore niśāmukhe raudre vartamāne sudāruṇe || 78 ||
[Analyze grammar]

avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ |
nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: