Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasminmahati saṃkrande rājā duryodhanastadā |
gāṅgeyamupasaṃgamya vinayenābhivādya ca || 1 ||
[Analyze grammar]

tasya sarvaṃ yathāvṛttamākhyātumupacakrame |
ghaṭotkacasya vijayamātmanaśca parājayam || 2 ||
[Analyze grammar]

kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ |
abravīcca tadā rājanbhīṣmaṃ kurupitāmaham || 3 ||
[Analyze grammar]

bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ |
pāṇḍavairvigraho ghoraḥ samārabdho mayā prabho || 4 ||
[Analyze grammar]

ekādaśa samākhyātā akṣauhiṇyaśca yā mama |
nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa || 5 ||
[Analyze grammar]

so'haṃ bharataśārdūla bhīmasenapurogamaiḥ |
ghaṭotkacaṃ samāśritya pāṇḍavairyudhi nirjitaḥ || 6 ||
[Analyze grammar]

tanme dahati gātrāṇi śuṣkavṛkṣamivānalaḥ |
tadicchāmi mahābhāga tvatprasādātparaṃtapa || 7 ||
[Analyze grammar]

rākṣasāpasadaṃ hantuṃ svayameva pitāmaha |
tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvamarhasi || 8 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ rājño bharatasattama |
duryodhanamidaṃ vākyaṃ bhīṣmaḥ śāṃtanavo'bravīt || 9 ||
[Analyze grammar]

śṛṇu rājanmama vaco yattvā vakṣyāmi kaurava |
yathā tvayā mahārāja vartitavyaṃ paraṃtapa || 10 ||
[Analyze grammar]

ātmā rakṣyo raṇe tāta sarvāvasthāsvariṃdama |
dharmarājena saṃgrāmastvayā kāryaḥ sadānagha || 11 ||
[Analyze grammar]

arjunena yamābhyāṃ vā bhīmasenena vā punaḥ |
rājadharmaṃ puraskṛtya rājā rājānamṛcchati || 12 ||
[Analyze grammar]

ahaṃ droṇaḥ kṛpo drauṇiḥ kṛtavarmā ca sātvataḥ |
śalyaśca saumadattiśca vikarṇaśca mahārathaḥ || 13 ||
[Analyze grammar]

tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ |
tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam || 14 ||
[Analyze grammar]

tasminraudre rākṣasendre yadi te hṛcchayo mahān |
ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ |
bhagadatto mahīpālaḥ puraṃdarasamo yudhi || 15 ||
[Analyze grammar]

etāvaduktvā rājānaṃ bhagadattamathābravīt |
samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ || 16 ||
[Analyze grammar]

gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam |
vārayasva raṇe yatto miṣatāṃ sarvadhanvinām |
rākṣasaṃ krūrakarmāṇaṃ yathendrastārakaṃ purā || 17 ||
[Analyze grammar]

tava divyāni cāstrāṇi vikramaśca paraṃtapa |
samāgamaśca bahubhiḥ purābhūdasuraiḥ saha || 18 ||
[Analyze grammar]

tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave |
svabalena vṛto rājañjahi rākṣasapuṃgavam || 19 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ |
prayayau siṃhanādena parānabhimukho drutam || 20 ||
[Analyze grammar]

tamādravantaṃ saṃprekṣya garjantamiva toyadam |
abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ || 21 ||
[Analyze grammar]

bhīmaseno'bhimanyuśca rākṣasaśca ghaṭotkacaḥ |
draupadeyāḥ satyadhṛtiḥ kṣatradevaśca māriṣa || 22 ||
[Analyze grammar]

cedipo vasudānaśca daśārṇādhipatistathā |
supratīkena tāṃścāpi bhagadatto'pyupādravat || 23 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ ghorarūpaṃ bhayānakam |
pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam || 24 ||
[Analyze grammar]

pramuktā rathibhirbāṇā bhīmavegāḥ sutejanāḥ |
te nipeturmahārāja nāgeṣu ca ratheṣu ca || 25 ||
[Analyze grammar]

prabhinnāśca mahānāgā vinītā hastisādibhiḥ |
parasparaṃ samāsādya saṃnipeturabhītavat || 26 ||
[Analyze grammar]

madāndhā roṣasaṃrabdhā viṣāṇāgrairmahāhave |
bibhidurdantamusalaiḥ samāsādya parasparam || 27 ||
[Analyze grammar]

hayāśca cāmarāpīḍāḥ prāsapāṇibhirāsthitāḥ |
coditāḥ sādibhiḥ kṣipraṃ nipeturitaretaram || 28 ||
[Analyze grammar]

pādātāśca padātyoghaistāḍitāḥ śaktitomaraiḥ |
nyapatanta tadā bhūmau śataśo'tha sahasraśaḥ || 29 ||
[Analyze grammar]

rathinaśca tathā rājankarṇinālīkasāyakaiḥ |
nihatya samare vīrānsiṃhanādānvinedire || 30 ||
[Analyze grammar]

tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe |
bhagadatto maheṣvāso bhīmasenamathādravat || 31 ||
[Analyze grammar]

kuñjareṇa prabhinnena saptadhā sravatā madam |
parvatena yathā toyaṃ sravamāṇena sarvataḥ || 32 ||
[Analyze grammar]

kirañśarasahasrāṇi supratīkaśirogataḥ |
airāvatastho maghavānvāridhārā ivānagha || 33 ||
[Analyze grammar]

sa bhīmaṃ śaradhārābhistāḍayāmāsa pārthivaḥ |
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ || 34 ||
[Analyze grammar]

bhīmasenastu saṃkruddhaḥ pādarakṣānparaḥśatān |
nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ || 35 ||
[Analyze grammar]

tāndṛṣṭvā nihatānkruddho bhagadattaḥ pratāpavān |
codayāmāsa nāgendraṃ bhīmasenarathaṃ prati || 36 ||
[Analyze grammar]

sa nāgaḥ preṣitastena bāṇo jyācodito yathā |
abhyadhāvata vegena bhīmasenamariṃdamam || 37 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya pāṇḍavānāṃ mahārathāḥ |
abhyavartanta vegena bhīmasenapurogamāḥ || 38 ||
[Analyze grammar]

kekayāścābhimanyuśca draupadeyāśca sarvaśaḥ |
daśārṇādhipatiḥ śūraḥ kṣatradevaśca māriṣa |
cedipaścitraketuśca saṃkruddhāḥ sarva eva te || 39 ||
[Analyze grammar]

uttamāstrāṇi divyāni darśayanto mahābalāḥ |
tamekaṃ kuñjaraṃ kruddhāḥ samantātparyavārayan || 40 ||
[Analyze grammar]

sa viddho bahubhirbāṇairvyarocata mahādvipaḥ |
saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ || 41 ||
[Analyze grammar]

daśārṇādhipatiścāpi gajaṃ bhūmidharopamam |
samāsthito'bhidudrāva bhagadattasya vāraṇam || 42 ||
[Analyze grammar]

tamāpatantaṃ samare gajaṃ gajapatiḥ sa ca |
dadhāra supratīko'pi veleva makarālayam || 43 ||
[Analyze grammar]

vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ |
sādhu sādhviti sainyāni pāṇḍaveyānyapūjayan || 44 ||
[Analyze grammar]

tataḥ prāgjyotiṣaḥ kruddhastomarānvai caturdaśa |
prāhiṇottasya nāgasya pramukhe nṛpasattama || 45 ||
[Analyze grammar]

tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam |
vidārya prāviśankṣipraṃ valmīkamiva pannagāḥ || 46 ||
[Analyze grammar]

sa gāḍhaviddho vyathito nāgo bharatasattama |
upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ || 47 ||
[Analyze grammar]

pradudrāva ca vegena praṇadanbhairavaṃ svanam |
sa mardamānaḥ svabalaṃ vāyurvṛkṣānivaujasā || 48 ||
[Analyze grammar]

tasminparājite nāge pāṇḍavānāṃ mahārathāḥ |
siṃhanādaṃ vinadyoccairyuddhāyaivopatasthire || 49 ||
[Analyze grammar]

tato bhīmaṃ puraskṛtya bhagadattamupādravan |
kiranto vividhānbāṇāñśastrāṇi vividhāni ca || 50 ||
[Analyze grammar]

teṣāmāpatatāṃ rājansaṃkruddhānāmamarṣiṇām |
śrutvā sa ninadaṃ ghoramamarṣādgatasādhvasaḥ |
bhagadatto maheṣvāsaḥ svanāgaṃ pratyacodayat || 51 ||
[Analyze grammar]

aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi |
tasminkṣaṇe samabhavatsaṃvartaka ivānalaḥ || 52 ||
[Analyze grammar]

rathasaṃghāṃstathā nāgānhayāṃśca saha sādibhiḥ |
pādātāṃśca susaṃkruddhaḥ śataśo'tha sahasraśaḥ |
amṛdnātsamare rājansaṃpradhāvaṃstatastataḥ || 53 ||
[Analyze grammar]

tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tadbalaṃ mahat |
saṃcukoca mahārāja carmevāgnau samāhitam || 54 ||
[Analyze grammar]

bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā |
ghaṭotkaco'tha saṃkruddho bhagadattamupādravat || 55 ||
[Analyze grammar]

vikaṭaḥ puruṣo rājandīptāsyo dīptalocanaḥ |
rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalanniva || 56 ||
[Analyze grammar]

jagrāha vipulaṃ śūlaṃ girīṇāmapi dāraṇam |
nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ |
saviṣphuliṅgajvālābhiḥ samantātpariveṣṭitam || 57 ||
[Analyze grammar]

tamāpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe |
cikṣepa ruciraṃ tīkṣṇamardhacandraṃ sa pārthivaḥ |
ciccheda sumahacchūlaṃ tena bāṇena vegavat || 58 ||
[Analyze grammar]

nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam |
mahāśaniryathā bhraṣṭā śakramuktā nabhogatā || 59 ||
[Analyze grammar]

śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ |
rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām |
cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt || 60 ||
[Analyze grammar]

tāmāpatantīṃ saṃprekṣya viyatsthāmaśanīmiva |
utpatya rākṣasastūrṇaṃ jagrāha ca nanāda ca || 61 ||
[Analyze grammar]

babhañja caināṃ tvarito jānunyāropya bhārata |
paśyataḥ pārthivendrasya tadadbhutamivābhavat || 62 ||
[Analyze grammar]

tadavekṣya kṛtaṃ karma rākṣasena balīyasā |
divi devāḥ sagandharvā munayaścāpi vismitāḥ || 63 ||
[Analyze grammar]

pāṇḍavāśca maheṣvāsā bhīmasenapurogamāḥ |
sādhu sādhviti nādena pṛthivīmanunādayan || 64 ||
[Analyze grammar]

taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām |
nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān || 65 ||
[Analyze grammar]

sa visphārya mahaccāpamindrāśanisamasvanam |
abhidudrāva vegena pāṇḍavānāṃ mahārathān |
visṛjanvimalāṃstīkṣṇānnārācāñjvalanaprabhān || 66 ||
[Analyze grammar]

bhīmamekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ |
abhimanyuṃ tribhiścaiva kekayānpañcabhistathā || 67 ||
[Analyze grammar]

pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā |
bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave |
papāta sahasā tasya saśaraṃ dhanuruttamam || 68 ||
[Analyze grammar]

draupadeyāṃstataḥ pañca pañcabhiḥ samatāḍayat |
bhīmasenasya ca krodhānnijaghāna turaṃgamān || 69 ||
[Analyze grammar]

dhvajaṃ kesariṇaṃ cāsya ciccheda viśikhaistribhiḥ |
nirbibheda tribhiścānyaiḥ sārathiṃ cāsya patribhiḥ || 70 ||
[Analyze grammar]

sa gāḍhaviddho vyathito rathopastha upāviśat |
viśoko bharataśreṣṭha bhagadattena saṃyuge || 71 ||
[Analyze grammar]

tato bhīmo mahārāja viratho rathināṃ varaḥ |
gadāṃ pragṛhya vegena pracaskanda mahārathāt || 72 ||
[Analyze grammar]

tamudyatagadaṃ dṛṣṭvā saśṛṅgamiva parvatam |
tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata || 73 ||
[Analyze grammar]

etasminneva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ |
ājagāma mahārāja nighnañśatrūnsahasraśaḥ || 74 ||
[Analyze grammar]

yatra tau puruṣavyāghrau pitāputrau paraṃtapau |
prāgjyotiṣeṇa saṃsaktau bhīmasenaghaṭotkacau || 75 ||
[Analyze grammar]

dṛṣṭvā tu pāṇḍavo rājanyudhyamānānmahārathān |
tvarito bharataśreṣṭha tatrāyādvikirañśarān || 76 ||
[Analyze grammar]

tato duryodhano rājā tvaramāṇo mahārathaḥ |
senāmacodayatkṣipraṃ rathanāgāśvasaṃkulām || 77 ||
[Analyze grammar]

tāmāpatantīṃ sahasā kauravāṇāṃ mahācamūm |
abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ || 78 ||
[Analyze grammar]

bhagadatto'pi samare tena nāgena bhārata |
vimṛdnanpāṇḍavabalaṃ yudhiṣṭhiramupādravat || 79 ||
[Analyze grammar]

tadāsīttumulaṃ yuddhaṃ bhagadattasya māriṣa |
pāñcālaiḥ sṛñjayaiścaiva kekayaiścodyatāyudhaiḥ || 80 ||
[Analyze grammar]

bhīmaseno'pi samare tāvubhau keśavārjunau |
āśrāvayadyathāvṛttamirāvadvadhamuttamam || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: