Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam |
abhyadhāvata saṃkruddho bhīmasenamariṃdamam || 1 ||
[Analyze grammar]

pragṛhya sumahaccāpamindrāśanisamasvanam |
mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat || 2 ||
[Analyze grammar]

ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam |
bhīmasenasya ciccheda cāpaṃ krodhasamanvitaḥ || 3 ||
[Analyze grammar]

tadantaraṃ ca saṃprekṣya tvaramāṇo mahārathaḥ |
saṃdadhe niśitaṃ bāṇaṃ girīṇāmapi dāraṇam |
tenorasi mahābāhurbhīmasenamatāḍayat || 4 ||
[Analyze grammar]

sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan |
samālalambe tejasvī dhvajaṃ hemapariṣkṛtam || 5 ||
[Analyze grammar]

tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ |
krodhenābhiprajajvāla didhakṣanniva pāvakaḥ || 6 ||
[Analyze grammar]

abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ |
samabhyadhāvankrośanto rājānaṃ jātasaṃbhramāḥ || 7 ||
[Analyze grammar]

saṃprekṣya tānāpatataḥ saṃkruddhāñjātasaṃbhramān |
bhāradvājo'bravīdvākyaṃ tāvakānāṃ mahārathān || 8 ||
[Analyze grammar]

kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata |
saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave || 9 ||
[Analyze grammar]

ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ |
bhīmasenaṃ puraskṛtya duryodhanamupadrutāḥ || 10 ||
[Analyze grammar]

nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ |
nadanto bhairavānnādāṃstrāsayantaśca bhūmimām || 11 ||
[Analyze grammar]

tadācāryavacaḥ śrutvā somadattapurogamāḥ |
tāvakāḥ samavartanta pāṇḍavānāmanīkinīm || 12 ||
[Analyze grammar]

kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ |
citraseno vikarṇaśca saindhavo'tha bṛhadbalaḥ |
āvantyau ca maheṣvāsau kauravaṃ paryavārayan || 13 ||
[Analyze grammar]

te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire |
pāṇḍavā dhārtarāṣṭrāśca parasparajighāṃsavaḥ || 14 ||
[Analyze grammar]

evamuktvā mahābāhurmahadvisphārya kārmukam |
bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat || 15 ||
[Analyze grammar]

bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghramavākirat |
parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ || 16 ||
[Analyze grammar]

taṃ pratyavidhyaddaśabhirbhīmasenaḥ śilīmukhaiḥ |
tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ || 17 ||
[Analyze grammar]

sa gāḍhaviddho vyathito vayovṛddhaśca bhārata |
pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat || 18 ||
[Analyze grammar]

guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam |
drauṇāyaniśca saṃkruddhau bhīmasenamabhidrutau || 19 ||
[Analyze grammar]

tāvāpatantau saṃprekṣya kālāntakayamopamau |
bhīmaseno mahābāhurgadāmādāya satvaraḥ || 20 ||
[Analyze grammar]

avaplutya rathāttūrṇaṃ tasthau giririvācalaḥ |
samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe || 21 ||
[Analyze grammar]

tamudyatagadaṃ dṛṣṭvā kailāsamiva śṛṅgiṇam |
kauravo droṇaputraśca sahitāvabhyadhāvatām || 22 ||
[Analyze grammar]

tāvāpatantau sahitau tvaritau balināṃ varau |
abhyadhāvata vegena tvaramāṇo vṛkodaraḥ || 23 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam |
samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ || 24 ||
[Analyze grammar]

bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā |
nānāvidhāni śastrāṇi bhīmasyorasyapātayan |
sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ || 25 ||
[Analyze grammar]

taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham |
abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ |
abhyadhāvanparīpsantaḥ prāṇāṃstyaktvā sudustyajān || 26 ||
[Analyze grammar]

anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā |
nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇimabhyayāt |
spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ || 27 ||
[Analyze grammar]

sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā |
yathā śakro mahārāja purā vivyādha dānavam || 28 ||
[Analyze grammar]

vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram |
yena lokatrayaṃ krodhāttrāsitaṃ svena tejasā || 29 ||
[Analyze grammar]

tathā nīlena nirbhinnaḥ sumukhena patatriṇā |
saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ || 30 ||
[Analyze grammar]

sa visphārya dhanuścitramindrāśanisamasvanam |
dadhre nīlavināśāya matiṃ matimatāṃ varaḥ || 31 ||
[Analyze grammar]

tataḥ saṃdhāya vimalānbhallānkarmārapāyitān |
jaghāna caturo vāhānpātayāmāsa ca dhvajam || 32 ||
[Analyze grammar]

saptamena ca bhallena nīlaṃ vivyādha vakṣasi |
sa gāḍhaviddho vyathito rathopastha upāviśat || 33 ||
[Analyze grammar]

mohitaṃ vīkṣya rājānaṃ nīlamabhracayopamam |
ghaṭotkaco'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ || 34 ||
[Analyze grammar]

abhidudrāva vegena drauṇimāhavaśobhinam |
tathetare abhyadhāvanrākṣasā yuddhadurmadāḥ || 35 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya rākṣasaṃ ghoradarśanam |
abhyadhāvata tejasvī bhāradvājātmajastvaran || 36 ||
[Analyze grammar]

nijaghāna ca saṃkruddho rākṣasānbhīmadarśanān |
ye'bhavannagrataḥ kruddhā rākṣasasya puraḥsarāḥ || 37 ||
[Analyze grammar]

vimukhāṃścaiva tāndṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ |
akrudhyata mahākāyo bhaimasenirghaṭotkacaḥ || 38 ||
[Analyze grammar]

prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām |
mohayansamare drauṇiṃ māyāvī rākṣasādhipaḥ || 39 ||
[Analyze grammar]

tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ |
anyonyaṃ samapaśyanta nikṛttānmedinītale |
viceṣṭamānānkṛpaṇāñśoṇitena samukṣitān || 40 ||
[Analyze grammar]

droṇaṃ duryodhanaṃ śalyamaśvatthāmānameva ca |
prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ || 41 ||
[Analyze grammar]

vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ |
hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ || 42 ||
[Analyze grammar]

taddṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati |
mama prākrośato rājaṃstathā devavratasya ca || 43 ||
[Analyze grammar]

yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe |
ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ |
naiva te śraddadhurbhītā vadatorāvayorvacaḥ || 44 ||
[Analyze grammar]

tāṃśca pradravato dṛṣṭvā jayaṃ prāptāśca pāṇḍavāḥ |
ghaṭotkacena sahitāḥ siṃhanādānpracakrire |
śaṅkhadundubhighoṣāśca samantātsasvanurbhṛśam || 45 ||
[Analyze grammar]

evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā |
sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: