Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vimukhīkṛtya tānsarvāṃstāvakānyudhi rākṣasaḥ |
jighāṃsurbharataśreṣṭha duryodhanamupādravat || 1 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya rājānaṃ prati vegitam |
abhyadhāvañjighāṃsantastāvakā yuddhadurmadāḥ || 2 ||
[Analyze grammar]

tālamātrāṇi cāpāni vikarṣanto mahābalāḥ |
tamekamabhyadhāvanta nadantaḥ siṃhasaṃghavat || 3 ||
[Analyze grammar]

athainaṃ śaravarṣeṇa samantātparyavārayan |
parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ || 4 ||
[Analyze grammar]

sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ |
utpapāta tadākāśaṃ samantādvainateyavat || 5 ||
[Analyze grammar]

vyanadatsumahānādaṃ jīmūta iva śāradaḥ |
diśaḥ khaṃ pradiśaścaiva nādayanbhairavasvanaḥ || 6 ||
[Analyze grammar]

rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ |
uvāca bharataśreṣṭho bhīmasenamidaṃ vacaḥ || 7 ||
[Analyze grammar]

yudhyate rākṣaso nūnaṃ dhārtarāṣṭrairmahārathaiḥ |
yathāsya śrūyate śabdo nadato bhairavaṃ svanam |
atibhāraṃ ca paśyāmi tatra tāta samāhitam || 8 ||
[Analyze grammar]

pitāmahaśca saṃkruddhaḥ pāñcālānhantumudyataḥ |
teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ || 9 ||
[Analyze grammar]

etacchrutvā mahābāho kāryadvayamupasthitam |
gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam || 10 ||
[Analyze grammar]

bhrāturvacanamājñāya tvaramāṇo vṛkodaraḥ |
prayayau siṃhanādena trāsayansarvapārthivān |
vegena mahatā rājanparvakāle yathodadhiḥ || 11 ||
[Analyze grammar]

tamanvayātsatyadhṛtiḥ saucittiryuddhadurmadaḥ |
śreṇimānvasudānaśca putraḥ kāśyasya cābhibhūḥ || 12 ||
[Analyze grammar]

abhimanyumukhāścaiva draupadeyā mahārathāḥ |
kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca || 13 ||
[Analyze grammar]

anūpādhipatiścaiva nīlaḥ svabalamāsthitaḥ |
mahatā rathavaṃśena haiḍimbaṃ paryavārayan || 14 ||
[Analyze grammar]

kuñjaraiśca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ |
abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam || 15 ||
[Analyze grammar]

siṃhanādena mahatā nemighoṣeṇa caiva hi |
khuraśabdaninādaiśca kampayanto vasuṃdharām || 16 ||
[Analyze grammar]

teṣāmāpatatāṃ śrutvā śabdaṃ taṃ tāvakaṃ balam |
bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā |
parivṛttaṃ mahārāja parityajya ghaṭotkacam || 17 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām |
tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām || 18 ||
[Analyze grammar]

nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ |
anyonyamabhidhāvantaḥ saṃprahāraṃ pracakrire |
vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham || 19 ||
[Analyze grammar]

hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha |
anyonyaṃ samare rājanprārthayānā mahadyaśaḥ || 20 ||
[Analyze grammar]

sahasā cābhavattīvraṃ saṃnipātānmahadrajaḥ |
rathāśvagajapattīnāṃ padanemisamuddhatam || 21 ||
[Analyze grammar]

dhūmrāruṇaṃ rajastīvraṃ raṇabhūmiṃ samāvṛṇot |
naiva sve na pare rājansamajānanparasparam || 22 ||
[Analyze grammar]

pitā putraṃ na jānīte putro vā pitaraṃ tathā |
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe || 23 ||
[Analyze grammar]

śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām |
sumahānabhavacchabdo vaṃśānāmiva dahyatām || 24 ||
[Analyze grammar]

gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī |
prāvartata nadī tatra keśaśaivalaśādvalā || 25 ||
[Analyze grammar]

narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe |
śuśruve sumahāñśabdaḥ patatāmaśmanāmiva || 26 ||
[Analyze grammar]

viśiraskairmanuṣyaiśca chinnagātraiśca vāraṇaiḥ |
aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūdvasuṃdharā || 27 ||
[Analyze grammar]

nānāvidhāni śastrāṇi visṛjanto mahārathāḥ |
anyonyamabhidhāvantaḥ saṃprahāraṃ pracakrire || 28 ||
[Analyze grammar]

hayā hayānsamāsādya preṣitā hayasādibhiḥ |
samāhatya raṇe'nyonyaṃ nipeturgatajīvitāḥ || 29 ||
[Analyze grammar]

narā narānsamāsādya krodharaktekṣaṇā bhṛśam |
urāṃsyurobhiranyonyaṃ samāśliṣya nijaghnire || 30 ||
[Analyze grammar]

preṣitāśca mahāmātrairvāraṇāḥ paravāraṇāḥ |
abhighnanti viṣāṇāgrairvāraṇāneva saṃyuge || 31 ||
[Analyze grammar]

te jātarudhirāpīḍāḥ patākābhiralaṃkṛtāḥ |
saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ || 32 ||
[Analyze grammar]

kecidbhinnā viṣāṇāgrairbhinnakumbhāśca tomaraiḥ |
vinadanto'bhyadhāvanta garjanto jaladā iva || 33 ||
[Analyze grammar]

keciddhastairdvidhā chinnaiśchinnagātrāstathāpare |
nipetustumule tasmiṃśchinnapakṣā ivādrayaḥ || 34 ||
[Analyze grammar]

pārśvaistu dāritairanye vāraṇairvaravāraṇāḥ |
mumucuḥ śoṇitaṃ bhūri dhātūniva mahīdharāḥ || 35 ||
[Analyze grammar]

nārācābhihatāstvanye tathā viddhāśca tomaraiḥ |
hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ || 36 ||
[Analyze grammar]

kecitkrodhasamāviṣṭā madāndhā niravagrahāḥ |
rathānhayānpadātāṃśca mamṛduḥ śataśo raṇe || 37 ||
[Analyze grammar]

tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ |
tena tenābhyavartanta kurvanto vyākulā diśaḥ || 38 ||
[Analyze grammar]

rathino rathibhiḥ sārdhaṃ kulaputrāstanutyajaḥ |
parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat || 39 ||
[Analyze grammar]

svayaṃvara ivāmarde prajahruritaretaram |
prārthayānā yaśo rājansvargaṃ vā yuddhaśālinaḥ || 40 ||
[Analyze grammar]

tasmiṃstathā vartamāne saṃgrāme lomaharṣaṇe |
dhārtarāṣṭraṃ mahatsainyaṃ prāyaśo vimukhīkṛtam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: