Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tatastadbāṇavarṣaṃ tu duḥsahaṃ dānavairapi |
dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ || 1 ||
[Analyze grammar]

tataḥ krodhasamāviṣṭo niḥśvasanniva pannagaḥ |
saṃśayaṃ paramaṃ prāptaḥ putraste bharatarṣabha || 2 ||
[Analyze grammar]

mumoca niśitāṃstīkṣṇānnārācānpañcaviṃśatim |
te'patansahasā rājaṃstasminrākṣasapuṃgave |
āśīviṣā iva kruddhāḥ parvate gandhamādane || 3 ||
[Analyze grammar]

sa tairviddhaḥ sravanraktaṃ prabhinna iva kuñjaraḥ |
dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ |
jagrāha ca mahāśaktiṃ girīṇāmapi dāraṇīm || 4 ||
[Analyze grammar]

saṃpradīptāṃ maholkābhāmaśanīṃ maghavāniva |
samudyacchanmahābāhurjighāṃsustanayaṃ tava || 5 ||
[Analyze grammar]

tāmudyatāmabhiprekṣya vaṅgānāmadhipastvaran |
kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat || 6 ||
[Analyze grammar]

sa nāgapravareṇājau balinā śīghragāminā |
yato duryodhanarathastaṃ mārgaṃ pratyapadyata |
rathaṃ ca vārayāmāsa kuñjareṇa sutasya te || 7 ||
[Analyze grammar]

mārgamāvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā |
ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ |
udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe || 8 ||
[Analyze grammar]

sa tayābhihato rājaṃstena bāhuvimuktayā |
saṃjātarudhirotpīḍaḥ papāta ca mamāra ca || 9 ||
[Analyze grammar]

patatyatha gaje cāpi vaṅgānāmīśvaro balī |
javena samabhidrutya jagāma dharaṇītalam || 10 ||
[Analyze grammar]

duryodhano'pi saṃprekṣya pātitaṃ varavāraṇam |
prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām || 11 ||
[Analyze grammar]

kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām |
prāpte'pakramaṇe rājā tasthau giririvācalaḥ || 12 ||
[Analyze grammar]

saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam |
mumoca paramakruddhastasminghore niśācare || 13 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya bāṇamindrāśaniprabham |
lāghavādvañcayāmāsa mahākāyo ghaṭotkacaḥ || 14 ||
[Analyze grammar]

bhūya eva nanādograḥ krodhasaṃraktalocanaḥ |
trāsayansarvabhūtāni yugānte jalado yathā || 15 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ |
ācāryamupasaṃgamya bhīṣmaḥ śāṃtanavo'bravīt || 16 ||
[Analyze grammar]

yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ |
haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha || 17 ||
[Analyze grammar]

naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit |
tatra gacchata bhadraṃ vo rājānaṃ parirakṣata || 18 ||
[Analyze grammar]

abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā |
etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ || 19 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ |
uttamaṃ javamāsthāya prayayuryatra kauravaḥ || 20 ||
[Analyze grammar]

droṇaśca somadattaśca bāhlikaśca jayadrathaḥ |
kṛpo bhūriśravāḥ śalyaścitraseno viviṃśatiḥ || 21 ||
[Analyze grammar]

aśvatthāmā vikarṇaśca āvantyaśca bṛhadbalaḥ |
rathāścānekasāhasrā ye teṣāmanuyāyinaḥ |
abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava || 22 ||
[Analyze grammar]

tadanīkamanādhṛṣyaṃ pālitaṃ lokasattamaiḥ |
ātatāyinamāyāntaṃ prekṣya rākṣasasattamaḥ |
nākampata mahābāhurmaināka iva parvataḥ || 23 ||
[Analyze grammar]

pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ |
śūlamudgarahastaiśca nānāpraharaṇairapi || 24 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ tumulaṃ lomaharṣaṇam |
rākṣasānāṃ ca mukhyasya duryodhanabalasya ca || 25 ||
[Analyze grammar]

dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo'bhavat |
aśrūyata mahārāja vaṃśānāṃ dahyatāmiva || 26 ||
[Analyze grammar]

śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām |
śabdaḥ samabhavadrājannadrīṇāmiva dīryatām || 27 ||
[Analyze grammar]

vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate |
rūpamāsīdviyatsthānāṃ sarpāṇāṃ sarpatāmiva || 28 ||
[Analyze grammar]

tataḥ paramasaṃkruddho visphārya sumahaddhanuḥ |
rākṣasendro mahābāhurvinadanbhairavaṃ ravam || 29 ||
[Analyze grammar]

ācāryasyārdhacandreṇa kruddhaściccheda kārmukam |
somadattasya bhallena dhvajamunmathya cānadat || 30 ||
[Analyze grammar]

bāhlikaṃ ca tribhirbāṇairabhyavidhyatstanāntare |
kṛpamekena vivyādha citrasenaṃ tribhiḥ śaraiḥ || 31 ||
[Analyze grammar]

pūrṇāyatavisṛṣṭena samyakpraṇihitena ca |
jatrudeśe samāsādya vikarṇaṃ samatāḍayat |
nyaṣīdatsa rathopasthe śoṇitena pariplutaḥ || 32 ||
[Analyze grammar]

tataḥ punarameyātmā nārācāndaśa pañca ca |
bhūriśravasi saṃkruddhaḥ prāhiṇodbharatarṣabha |
te varma bhittvā tasyāśu prāviśanmedinītalam || 33 ||
[Analyze grammar]

viviṃśateśca drauṇeśca yantārau samatāḍayat |
tau petatū rathopasthe raśmīnutsṛjya vājinām || 34 ||
[Analyze grammar]

sindhurājño'rdhacandreṇa vārāhaṃ svarṇabhūṣitam |
unmamātha mahārāja dvitīyenācchinaddhanuḥ || 35 ||
[Analyze grammar]

caturbhiratha nārācairāvantyasya mahātmanaḥ |
jaghāna caturo vāhānkrodhasaṃraktalocanaḥ || 36 ||
[Analyze grammar]

pūrṇāyatavisṛṣṭena pītena niśitena ca |
nirbibheda mahārāja rājaputraṃ bṛhadbalam |
sa gāḍhaviddho vyathito rathopastha upāviśat || 37 ||
[Analyze grammar]

bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ |
cikṣepa niśitāṃstīkṣṇāñśarānāśīviṣopamān |
bibhiduste mahārāja śalyaṃ yuddhaviśāradam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: