Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ |
saṃgrāme kimakurvanta tanmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

saṃjaya uvāca |
irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ |
vyanadatsumahānādaṃ bhaimasenirghaṭotkacaḥ || 2 ||
[Analyze grammar]

nadatastasya śabdena pṛthivī sāgarāmbarā |
saparvatavanā rājaṃścacāla subhṛśaṃ tadā |
antarikṣaṃ diśaścaiva sarvāśca pradiśastathā || 3 ||
[Analyze grammar]

taṃ śrutvā sumahānādaṃ tava sainyasya bhārata |
ūrustambhaḥ samabhavadvepathuḥ sveda eva ca || 4 ||
[Analyze grammar]

sarva eva ca rājendra tāvakā dīnacetasaḥ |
sarpavatsamaveṣṭanta siṃhabhītā gajā iva || 5 ||
[Analyze grammar]

ninadatsumahānādaṃ nirghātamiva rākṣasaḥ |
jvalitaṃ śūlamudyamya rūpaṃ kṛtvā vibhīṣaṇam || 6 ||
[Analyze grammar]

nānāpraharaṇairghorairvṛto rākṣasapuṃgavaiḥ |
ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ || 7 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam |
svabalaṃ ca bhayāttasya prāyaśo vimukhīkṛtam || 8 ||
[Analyze grammar]

tato duryodhano rājā ghaṭotkacamupādravat |
pragṛhya vipulaṃ cāpaṃ siṃhavadvinadanmuhuḥ || 9 ||
[Analyze grammar]

pṛṣṭhato'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ |
kuñjarairdaśasāhasrairvaṅgānāmadhipaḥ svayam || 10 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya gajānīkena saṃvṛtam |
putraṃ tava mahārāja cukopa sa niśācaraḥ || 11 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam |
rākṣasānāṃ ca rājendra duryodhanabalasya ca || 12 ||
[Analyze grammar]

gajānīkaṃ ca saṃprekṣya meghavṛndamivodyatam |
abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ || 13 ||
[Analyze grammar]

nadanto vividhānnādānmeghā iva savidyutaḥ |
śaraśaktyṛṣṭinārācairnighnanto gajayodhinaḥ || 14 ||
[Analyze grammar]

bhiṇḍipālaistathā śūlairmudgaraiḥ saparaśvadhaiḥ |
parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān || 15 ||
[Analyze grammar]

bhinnakumbhānvirudhirānbhinnagātrāṃśca vāraṇān |
apaśyāma mahārāja vadhyamānānniśācaraiḥ || 16 ||
[Analyze grammar]

teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu |
duryodhano mahārāja rākṣasānsamupādravat || 17 ||
[Analyze grammar]

amarṣavaśamāpannastyaktvā jīvitamātmanaḥ |
mumoca niśitānbāṇānrākṣaseṣu mahābalaḥ || 18 ||
[Analyze grammar]

jaghāna ca maheṣvāsaḥ pradhānāṃstatra rākṣasān |
saṃkruddho bharataśreṣṭha putro duryodhanastava || 19 ||
[Analyze grammar]

vegavantaṃ mahāraudraṃ vidyujjihvaṃ pramāthinam |
śaraiścaturbhiścaturo nijaghāna mahārathaḥ || 20 ||
[Analyze grammar]

tataḥ punarameyātmā śaravarṣaṃ durāsadam |
mumoca bharataśreṣṭha niśācarabalaṃ prati || 21 ||
[Analyze grammar]

tattu dṛṣṭvā mahatkarma putrasya tava māriṣa |
krodhenābhiprajajvāla bhaimasenirmahābalaḥ || 22 ||
[Analyze grammar]

visphārya ca mahaccāpamindrāśanisamasvanam |
abhidudrāva vegena duryodhanamariṃdamam || 23 ||
[Analyze grammar]

tamāpatantamudvīkṣya kālasṛṣṭamivāntakam |
na vivyathe mahārāja putro duryodhanastava || 24 ||
[Analyze grammar]

athainamabravītkruddhaḥ krūraḥ saṃraktalocanaḥ |
ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ |
yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ || 25 ||
[Analyze grammar]

yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā |
sabhāmānīya durbuddhe bahudhā kleśitā tvayā || 26 ||
[Analyze grammar]

tava ca priyakāmena āśramasthā durātmanā |
saindhavena parikliṣṭā paribhūya pitṝnmama || 27 ||
[Analyze grammar]

eteṣāmavamānānāmanyeṣāṃ ca kulādhama |
antamadya gamiṣyāmi yadi notsṛjase raṇam || 28 ||
[Analyze grammar]

evamuktvā tu haiḍimbo mahadvisphārya kārmukam |
saṃdaśya daśanairoṣṭhaṃ sṛkkiṇī parisaṃlihan || 29 ||
[Analyze grammar]

śaravarṣeṇa mahatā duryodhanamavākirat |
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 87

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: