Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ |
na śekuḥ pāṇḍavā draṣṭuṃ tapantamiva bhāskaram || 1 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt |
abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ || 2 ||
[Analyze grammar]

sa tu bhīṣmo raṇaślāghī somakānsahasṛñjayān |
pāñcālāṃśca maheṣvāsānpātayāmāsa sāyakaiḥ || 3 ||
[Analyze grammar]

te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha |
bhīṣmamevābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam || 4 ||
[Analyze grammar]

sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi |
ciccheda sahasā rājanbāhūnatha śirāṃsi ca || 5 ||
[Analyze grammar]

virathānrathinaścakre pitā devavratastava |
patitānyuttamāṅgāni hayebhyo hayasādinām || 6 ||
[Analyze grammar]

nirmanuṣyāṃśca mātaṅgāñśayānānparvatopamān |
apaśyāma mahārāja bhīṣmāstreṇa pramohitān || 7 ||
[Analyze grammar]

na tatrāsītpumānkaścitpāṇḍavānāṃ viśāṃ pate |
anyatra rathināṃ śreṣṭhādbhīmasenānmahābalāt || 8 ||
[Analyze grammar]

sa hi bhīṣmaṃ samāsādya tāḍayāmāsa saṃyuge |
tato niṣṭānako ghoro bhīṣmabhīmasamāgame || 9 ||
[Analyze grammar]

babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ |
tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādamathānadan || 10 ||
[Analyze grammar]

tato duryodhano rājā sodaryaiḥ parivāritaḥ |
bhīṣmaṃ jugopa samare vartamāne janakṣaye || 11 ||
[Analyze grammar]

bhīmastu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ |
vidrutāśve rathe tasmindravamāṇe samantataḥ |
sunābhasya śareṇāśu śiraściccheda cārihā || 12 ||
[Analyze grammar]

kṣurapreṇa sutīkṣṇena sa hato nyapatadbhuvi |
hate tasminmahārāja tava putre mahārathe |
nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge || 13 ||
[Analyze grammar]

ādityaketurbahvāśī kuṇḍadhāro mahodaraḥ |
aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ || 14 ||
[Analyze grammar]

pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ |
abhyadravanta saṃgrāme yoddhukāmārimardanāḥ || 15 ||
[Analyze grammar]

mahodarastu samare bhīmaṃ vivyādha patribhiḥ |
navabhirvajrasaṃkāśairnamuciṃ vṛtrahā yathā || 16 ||
[Analyze grammar]

ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ |
navatyā kuṇḍadhārastu viśālākṣaśca saptabhiḥ || 17 ||
[Analyze grammar]

aparājito mahārāja parājiṣṇurmahārathaḥ |
śarairbahubhirānarchadbhīmasenaṃ mahābalam || 18 ||
[Analyze grammar]

raṇe paṇḍitakaścainaṃ tribhirbāṇaiḥ samardayat |
sa tanna mamṛṣe bhīmaḥ śatrubhirvadhamāhave || 19 ||
[Analyze grammar]

dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ |
śiraściccheda samare śareṇa nataparvaṇā || 20 ||
[Analyze grammar]

aparājitasya sunasaṃ tava putrasya saṃyuge |
parājitasya bhīmena nipapāta śiro mahīm || 21 ||
[Analyze grammar]

athāpareṇa bhallena kuṇḍadhāraṃ mahāratham |
prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ || 22 ||
[Analyze grammar]

tataḥ punarameyātmā prasaṃdhāya śilīmukham |
preṣayāmāsa samare paṇḍitaṃ prati bhārata || 23 ||
[Analyze grammar]

sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam |
yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ || 24 ||
[Analyze grammar]

viśālākṣaśiraśchittvā pātayāmāsa bhūtale |
tribhiḥ śarairadīnātmā smarankleśaṃ purātanam || 25 ||
[Analyze grammar]

mahodaraṃ maheṣvāsaṃ nārācena stanāntare |
vivyādha samare rājansa hato nyapatadbhuvi || 26 ||
[Analyze grammar]

ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge |
bhallena bhṛśatīkṣṇena śiraściccheda cārihā || 27 ||
[Analyze grammar]

bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā |
preṣayāmāsa saṃkruddho yamasya sadanaṃ prati || 28 ||
[Analyze grammar]

pradudruvustataste'nye putrāstava viśāṃ pate |
manyamānā hi tatsatyaṃ sabhāyāṃ tasya bhāṣitam || 29 ||
[Analyze grammar]

tato duryodhano rājā bhrātṛvyasanakarśitaḥ |
abravīttāvakānyodhānbhīmo'yaṃ yudhi vadhyatām || 30 ||
[Analyze grammar]

evamete maheṣvāsāḥ putrāstava viśāṃ pate |
bhrātṝnsaṃdṛśya nihatānprāsmaraṃste hi tadvacaḥ || 31 ||
[Analyze grammar]

yaduktavānmahāprājñaḥ kṣattā hitamanāmayam |
tadidaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ || 32 ||
[Analyze grammar]

lobhamohasamāviṣṭaḥ putraprītyā janādhipa |
na budhyase purā yattattathyamuktaṃ vaco mahat || 33 ||
[Analyze grammar]

tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī |
nūnaṃ jāto mahābāhuryathā hanti sma kauravān || 34 ||
[Analyze grammar]

tato duryodhano rājā bhīṣmamāsādya māriṣa |
duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ || 35 ||
[Analyze grammar]

nihatā bhrātaraḥ śūrā bhīmasenena me yudhi |
yatamānāstathānye'pi hanyante sarvasainikāḥ || 36 ||
[Analyze grammar]

bhavāṃśca madhyasthatayā nityamasmānupekṣate |
so'haṃ kāpathamārūḍhaḥ paśya daivamidaṃ mama || 37 ||
[Analyze grammar]

etacchrutvā vacaḥ krūraṃ pitā devavratastava |
duryodhanamidaṃ vākyamabravītsāśrulocanam || 38 ||
[Analyze grammar]

uktametanmayā pūrvaṃ droṇena vidureṇa ca |
gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān || 39 ||
[Analyze grammar]

samayaśca mayā pūrvaṃ kṛto vaḥ śatrukarśana |
nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana || 40 ||
[Analyze grammar]

yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge |
haniṣyati raṇe taṃ taṃ satyametadbravīmi te || 41 ||
[Analyze grammar]

sa tvaṃ rājansthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim |
yodhayasva raṇe pārthānsvargaṃ kṛtvā parāyaṇam || 42 ||
[Analyze grammar]

na śakyāḥ pāṇḍavā jetuṃ sendrairapi surāsuraiḥ |
tasmādyuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: