Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ |
kuravaḥ pāṇḍavāścaiva punaryuddhāya niryayuḥ || 1 ||
[Analyze grammar]

tataḥ śabdo mahānāsītsenayorubhayorapi |
nirgacchamānayoḥ saṃkhye sāgarapratimo mahān || 2 ||
[Analyze grammar]

tato duryodhano rājā citraseno viviṃśatiḥ |
bhīṣmaśca rathināṃ śreṣṭho bhāradvājaśca vai dvijaḥ || 3 ||
[Analyze grammar]

ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ |
vyūhāya vidadhū rājanpāṇḍavānprati daṃśitāḥ || 4 ||
[Analyze grammar]

bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate |
sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam || 5 ||
[Analyze grammar]

agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau |
mālavairdākṣiṇātyaiśca āvantyaiśca samanvitaḥ || 6 ||
[Analyze grammar]

tato'nantaramevāsīdbhāradvājaḥ pratāpavān |
pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ || 7 ||
[Analyze grammar]

droṇādanantaraṃ yatto bhagadattaḥ pratāpavān |
māgadhaiśca kaliṅgaiśca piśācaiśca viśāṃ pate || 8 ||
[Analyze grammar]

prāgjyotiṣādanu nṛpaḥ kausalyo'tha bṛhadbalaḥ |
mekalaistraipuraiścaiva cicchilaiśca samanvitaḥ || 9 ||
[Analyze grammar]

bṛhadbalāttataḥ śūrastrigartaḥ prasthalādhipaḥ |
kāmbojairbahubhiḥ sārdhaṃ yavanaiśca sahasraśaḥ || 10 ||
[Analyze grammar]

drauṇistu rabhasaḥ śūrastrigartādanu bhārata |
prayayau siṃhanādena nādayāno dharātalam || 11 ||
[Analyze grammar]

tathā sarveṇa sainyena rājā duryodhanastadā |
drauṇeranantaraṃ prāyātsodaryaiḥ parivāritaḥ || 12 ||
[Analyze grammar]

duryodhanādanu kṛpastataḥ śāradvato yayau |
evameṣa mahāvyūhaḥ prayayau sāgaropamaḥ || 13 ||
[Analyze grammar]

rejustatra patākāśca śvetacchatrāṇi cābhibho |
aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca || 14 ||
[Analyze grammar]

taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ |
yudhiṣṭhiro'bravīttūrṇaṃ pārṣataṃ pṛtanāpatim || 15 ||
[Analyze grammar]

paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam |
prativyūhaṃ tvamapi hi kuru pārṣata māciram || 16 ||
[Analyze grammar]

tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam |
śṛṅgāṭakaṃ mahārāja paravyūhavināśanam || 17 ||
[Analyze grammar]

śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ |
rathairanekasāhasraistathā hayapadātibhiḥ || 18 ||
[Analyze grammar]

nābhyāmabhūnnaraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ |
madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau || 19 ||
[Analyze grammar]

athetare maheṣvāsāḥ sahasainyā narādhipāḥ |
vyūhaṃ taṃ pūrayāmāsurvyūhaśāstraviśāradāḥ || 20 ||
[Analyze grammar]

abhimanyustataḥ paścādvirāṭaśca mahārathaḥ |
draupadeyāśca saṃhṛṣṭā rākṣasaśca ghaṭotkacaḥ || 21 ||
[Analyze grammar]

evametaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ |
atiṣṭhansamare śūrā yoddhukāmā jayaiṣiṇaḥ || 22 ||
[Analyze grammar]

bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ |
kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam || 23 ||
[Analyze grammar]

tataḥ śūrāḥ samāsādya samare te parasparam |
netrairanimiṣai rājannavaikṣanta prakopitāḥ || 24 ||
[Analyze grammar]

manobhiste manuṣyendra pūrvaṃ yodhāḥ parasparam |
yuddhāya samavartanta samāhūyetaretaram || 25 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham |
tāvakānāṃ pareṣāṃ ca nighnatāmitaretaram || 26 ||
[Analyze grammar]

nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata |
vyāttānanā bhayakarā uragā iva saṃghaśaḥ || 27 ||
[Analyze grammar]

niṣpeturvimalāḥ śaktyastailadhautāḥ sutejanāḥ |
ambudebhyo yathā rājanbhrājamānāḥ śatahradāḥ || 28 ||
[Analyze grammar]

gadāśca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ |
patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ |
nistriṃśāśca vyarājanta vimalāmbarasaṃnibhāḥ || 29 ||
[Analyze grammar]

ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata |
aśobhanta raṇe rājanpatamānāni sarvaśaḥ || 30 ||
[Analyze grammar]

te'nyonyaṃ samare sene yudhyamāne narādhipa |
aśobhetāṃ yathā daityadevasene samudyate |
abhyadravanta samare te'nyonyaṃ vai samantataḥ || 31 ||
[Analyze grammar]

rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave |
yugairyugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ || 32 ||
[Analyze grammar]

dantināṃ yudhyamānānāṃ saṃgharṣātpāvako'bhavat |
danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam || 33 ||
[Analyze grammar]

prāsairabhihatāḥ kecidgajayodhāḥ samantataḥ |
patamānāḥ sma dṛśyante giriśṛṅgānnagā iva || 34 ||
[Analyze grammar]

pādātāścāpyadṛśyanta nighnanto hi parasparam |
citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ || 35 ||
[Analyze grammar]

anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ |
śastrairnānāvidhairghorai raṇe ninyuryamakṣayam || 36 ||
[Analyze grammar]

tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan |
abhyāgamadraṇe pāṇḍūndhanuḥśabdena mohayan || 37 ||
[Analyze grammar]

pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam |
abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ || 38 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata |
narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 83

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: