Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
sa tudyamānastu śarairdhanaṃjayaḥ padā hato nāga iva śvasanbalī |
bāṇena bāṇena mahārathānāṃ ciccheda cāpāni raṇe prasahya || 1 ||
[Analyze grammar]

saṃchidya cāpāni ca tāni rājñāṃ teṣāṃ raṇe vīryavatāṃ kṣaṇena |
vivyādha bāṇairyugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ || 2 ||
[Analyze grammar]

nipeturājau rudhirapradigdhāste tāḍitāḥ śakrasutena rājan |
vibhinnagātrāḥ patitottamāṅgā gatāsavaśchinnatanutrakāyāḥ || 3 ||
[Analyze grammar]

mahīṃ gatāḥ pārthabalābhibhūtā vicitrarūpā yugapadvineśuḥ |
dṛṣṭvā hatāṃstānyudhi rājaputrāṃstrigartarājaḥ prayayau kṣaṇena || 4 ||
[Analyze grammar]

teṣāṃ rathānāmatha pṛṣṭhagopā dvātriṃśadanye'byapatanta pārtham |
tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi |
avīvṛṣanbāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ || 5 ||
[Analyze grammar]

saṃpīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastānyudhi jātaroṣaḥ |
ṣaṣṭyā śaraiḥ saṃyati tailadhautairjaghāna tānapyatha pṛṣṭhagopān || 6 ||
[Analyze grammar]

ṣaṣṭiṃ rathāṃstānavajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī |
athātvaradbhīṣmavadhāya jiṣṇurbalāni rājñāṃ samare nihatya || 7 ||
[Analyze grammar]

trigartarājo nihatānsamīkṣya mahārathāṃstānatha bandhuvargān |
raṇe puraskṛtya narādhipāṃstāñjagāma pārthaṃ tvarito vadhāya || 8 ||
[Analyze grammar]

abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ |
abhyudyayuste śitaśastrahastā rirakṣiṣanto rathamarjunasya || 9 ||
[Analyze grammar]

pārtho'pi tānāpatataḥ samīkṣya trigartarājñā sahitānnṛvīrān |
vidhvaṃsayitvā samare dhanuṣmāngāṇḍīvamuktairniśitaiḥ pṛṣatkaiḥ |
bhīṣmaṃ yiyāsuryudhi saṃdadarśa duryodhanaṃ saindhavādīṃśca rājñaḥ || 10 ||
[Analyze grammar]

āvārayiṣṇūnabhisaṃprayāya muhūrtamāyodhya balena vīraḥ |
utsṛjya rājānamanantavīryo jayadrathādīṃśca nṛpānmahaujāḥ |
yayau tato bhīmabalo manasvī gāṅgeyamājau śaracāpapāṇiḥ || 11 ||
[Analyze grammar]

yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ |
madrādhipaṃ samabhityajya saṃkhye svabhāgamāptaṃ tamanantakīrtiḥ |
sārdhaṃ sa mādrīsutabhīmasenairbhīṣmaṃ yayau śāṃtanavaṃ raṇāya || 12 ||
[Analyze grammar]

taiḥ saṃprayuktaḥ sa mahārathāgryairgaṅgāsutaḥ samare citrayodhī |
na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ || 13 ||
[Analyze grammar]

athaitya rājā yudhi satyasaṃdho jayadratho'tyugrabalo manasvī |
ciccheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa || 14 ||
[Analyze grammar]

yudhiṣṭhiraṃ bhīmasenaṃ yamau ca pārthaṃ tathā yudhi saṃjātakopaḥ |
duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇairanalaprakāśaiḥ || 15 ||
[Analyze grammar]

kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau |
viddhāḥ śaraiste'tivivṛddhakopairdevā yathā daityagaṇaiḥ sametaiḥ || 16 ||
[Analyze grammar]

chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ |
ajātaśatruḥ samare mahātmā śikhaṇḍinaṃ kruddha uvāca vākyam || 17 ||
[Analyze grammar]

uktvā tathā tvaṃ pituragrato māmahaṃ haniṣyāmi mahāvrataṃ tam |
bhīṣmaṃ śaraughairvimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā || 18 ||
[Analyze grammar]

tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe |
mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca || 19 ||
[Analyze grammar]

prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān |
śaraughajālairatitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena || 20 ||
[Analyze grammar]

nikṛttacāpaḥ samarānapekṣaḥ parājitaḥ śāṃtanavena rājñā |
vihāya bandhūnatha sodarāṃśca kva yāsyase nānurūpaṃ tavedam || 21 ||
[Analyze grammar]

dṛṣṭvā hi bhīṣmaṃ tamanantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇamevam |
bhīto'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo'prahṛṣṭaḥ || 22 ||
[Analyze grammar]

ājñāyamāne'pi dhanaṃjayena mahāhave saṃprasakte nṛvīra |
kathaṃ hi bhīṣmātprathitaḥ pṛthivyāṃ bhayaṃ tvamadya prakaroṣi vīra || 23 ||
[Analyze grammar]

sa dharmarājasya vaco niśamya rūkṣākṣaraṃ vipralāpānubaddham |
pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan || 24 ||
[Analyze grammar]

tamāpatantaṃ mahatā javena śikhaṇḍinaṃ bhīṣmamabhidravantam |
āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena || 25 ||
[Analyze grammar]

sa cāpi dṛṣṭvā samudīryamāṇamastraṃ yugāntāgnisamaprabhāvam |
nāsau vyamuhyaddrupadasya putro rājanmahendrapratimaprabhāvaḥ || 26 ||
[Analyze grammar]

tasthau ca tatraiva mahādhanuṣmāñśaraistadastraṃ pratibādhamānaḥ |
athādade vāruṇamanyadastraṃ śikhaṇḍyathograṃ pratighātāya tasya |
tadastramastreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca || 27 ||
[Analyze grammar]

bhīṣmastu rājansamare mahātmā dhanuḥ sucitraṃ dhvajameva cāpi |
chittvānadatpāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ || 28 ||
[Analyze grammar]

tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam |
gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ || 29 ||
[Analyze grammar]

tamāpatantaṃ mahatā javena jayadrathaḥ sagadaṃ bhīmasenam |
vivyādha ghorairyamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt || 30 ||
[Analyze grammar]

acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ |
jaghāna vāhānsamare samastānāraṭṭajānsindhurājasya saṃkhye || 31 ||
[Analyze grammar]

tato'bhivīkṣyāpratimaprabhāvastavātmajastvaramāṇo rathena |
abhyāyayau bhīmasenaṃ nihantuṃ samudyatāstraḥ surarājakalpaḥ || 32 ||
[Analyze grammar]

bhīmo'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ |
samudyatāṃ tāṃ yamadaṇḍakalpāṃ dṛṣṭvā gadāṃ te kuravaḥ samantāt || 33 ||
[Analyze grammar]

vihāya sarve tava putramugraṃ pātaṃ gadāyāḥ parihartukāmāḥ |
apakrāntāstumule saṃvimarde sudāruṇe bhārata mohanīye || 34 ||
[Analyze grammar]

amūḍhacetāstvatha citraseno mahāgadāmāpatantīṃ nirīkṣya |
rathaṃ samutsṛjya padātirājau pragṛhya khaḍgaṃ vimalaṃ ca carma |
avaplutaḥ siṃha ivācalāgrājjagāma cānyaṃ bhuvi bhūmideśam || 35 ||
[Analyze grammar]

gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye |
jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarādgāmiva saṃpatantī || 36 ||
[Analyze grammar]

āścaryabhūtaṃ sumahattvadīyā dṛṣṭvaiva tadbhārata saṃprahṛṣṭāḥ |
sarve vineduḥ sahitāḥ samantātpupūjire tava putraṃ sasainyāḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 81

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: