Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare |
śrutāyuṣamabhiprekṣya codayāmāsa vājinaḥ || 1 ||
[Analyze grammar]

abhyadhāvattato rājā śrutāyuṣamariṃdamam |
vinighnansāyakaistīkṣṇairnavabhirnataparvabhiḥ || 2 ||
[Analyze grammar]

sa saṃvārya raṇe rājā preṣitāndharmasūnunā |
śarānsapta maheṣvāsaḥ kaunteyāya samarpayat || 3 ||
[Analyze grammar]

te tasya kavacaṃ bhittvā papuḥ śoṇitamāhave |
asūniva vicinvanto dehe tasya mahātmanaḥ || 4 ||
[Analyze grammar]

pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā |
raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe || 5 ||
[Analyze grammar]

athāpareṇa bhallena ketuṃ tasya mahātmanaḥ |
rathaśreṣṭho rathāttūrṇaṃ bhūmau pārtho nyapātayat || 6 ||
[Analyze grammar]

ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ |
pāṇḍavaṃ viśikhaistīkṣṇai rājanvivyādha saptabhiḥ || 7 ||
[Analyze grammar]

tataḥ krodhātprajajvāla dharmaputro yudhiṣṭhiraḥ |
yathā yugānte bhūtāni dhakṣyanniva hutāśanaḥ || 8 ||
[Analyze grammar]

kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ |
pravivyathurmahārāja vyākulaṃ cāpyabhūjjagat || 9 ||
[Analyze grammar]

sarveṣāṃ caiva bhūtānāmidamāsīnmanogatam |
trīṃllokānadya saṃkruddho nṛpo'yaṃ dhakṣyatīti vai || 10 ||
[Analyze grammar]

ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat |
lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā || 11 ||
[Analyze grammar]

sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan |
dadhārātmavapurghoraṃ yugāntādityasaṃnibham || 12 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate |
nirāśānyabhavaṃstatra jīvitaṃ prati bhārata || 13 ||
[Analyze grammar]

sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ |
śrutāyuṣaḥ praciccheda muṣṭideśe mahaddhanuḥ || 14 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ nārācena stanāntare |
nirbibheda raṇe rājā sarvasainyasya paśyataḥ || 15 ||
[Analyze grammar]

satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ |
nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ || 16 ||
[Analyze grammar]

hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam |
vipradudrāva vegena śrutāyuḥ samare tadā || 17 ||
[Analyze grammar]

tasmiñjite maheṣvāse dharmaputreṇa saṃyuge |
duryodhanabalaṃ rājansarvamāsītparāṅmukham || 18 ||
[Analyze grammar]

etatkṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ |
vyāttānano yathā kālastava sainyaṃ jaghāna ha || 19 ||
[Analyze grammar]

cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam |
prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ || 20 ||
[Analyze grammar]

saṃnivārya śarāṃstāṃstu kṛpaḥ śāradvato yudhi |
cekitānaṃ raṇe yattaṃ rājanvivyādha patribhiḥ || 21 ||
[Analyze grammar]

athāpareṇa bhallena dhanuściccheda māriṣa |
sārathiṃ cāsya samare kṣiprahasto nyapātayat |
hayāṃścāsyāvadhīdrājannubhau ca pārṣṇisārathī || 22 ||
[Analyze grammar]

so'vaplutya rathāttūrṇaṃ gadāṃ jagrāha sātvataḥ |
sa tayā vīraghātinyā gadayā gadināṃ varaḥ |
gautamasya hayānhatvā sārathiṃ ca nyapātayat || 23 ||
[Analyze grammar]

bhūmiṣṭho gautamastasya śarāṃścikṣepa ṣoḍaśa |
te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam || 24 ||
[Analyze grammar]

cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām |
gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ || 25 ||
[Analyze grammar]

tāmāpatantīṃ vimalāmaśmagarbhāṃ mahāgadām |
śarairanekasāhasrairvārayāmāsa gautamaḥ || 26 ||
[Analyze grammar]

cekitānastataḥ khaḍgaṃ kośāduddhṛtya bhārata |
lāghavaṃ paramāsthāya gautamaṃ samupādravat || 27 ||
[Analyze grammar]

gautamo'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam |
vegena mahatā rājaṃścekitānamupādravat || 28 ||
[Analyze grammar]

tāvubhau balasaṃpannau nistriṃśavaradhāriṇau |
nistriṃśābhyāṃ sutīkṣṇābhyāmanyonyaṃ saṃtatakṣatuḥ || 29 ||
[Analyze grammar]

nistriṃśavegābhihatau tatastau puruṣarṣabhau |
dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām |
mūrchayābhiparītāṅgau vyāyāmena ca mohitau || 30 ||
[Analyze grammar]

tato'bhyadhāvadvegena karakarṣaḥ suhṛttayā |
cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam |
rathamāropayaccainaṃ sarvasainyasya paśyataḥ || 31 ||
[Analyze grammar]

tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate |
āropayadrathaṃ tūrṇaṃ gautamaṃ rathināṃ varam || 32 ||
[Analyze grammar]

saumadattiṃ tathā kruddho dhṛṣṭaketurmahābalaḥ |
navatyā sāyakaiḥ kṣipraṃ rājanvivyādha vakṣasi || 33 ||
[Analyze grammar]

saumadattiruraḥsthaistairbhṛśaṃ bāṇairaśobhata |
madhyaṃdine mahārāja raśmibhistapano yathā || 34 ||
[Analyze grammar]

bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham |
hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ || 35 ||
[Analyze grammar]

virathaṃ cainamālokya hatāśvaṃ hatasārathim |
mahatā śaravarṣeṇa chādayāmāsa saṃyuge || 36 ||
[Analyze grammar]

sa ca taṃ rathamutsṛjya dhṛṣṭaketurmahāmanāḥ |
āruroha tato yānaṃ śatānīkasya māriṣa || 37 ||
[Analyze grammar]

citraseno vikarṇaśca rājandurmarṣaṇastathā |
rathino hemasaṃnāhāḥ saubhadramabhidudruvuḥ || 38 ||
[Analyze grammar]

abhimanyostatastaistu ghoraṃ yuddhamavartata |
śarīrasya yathā rājanvātapittakaphaistribhiḥ || 39 ||
[Analyze grammar]

virathāṃstava putrāṃstu kṛtvā rājanmahāhave |
na jaghāna naravyāghraḥ smaranbhīmavacastadā || 40 ||
[Analyze grammar]

tato rājñāṃ bahuśatairgajāśvarathayāyibhiḥ |
saṃvṛtaṃ samare bhīṣmaṃ devairapi durāsadam || 41 ||
[Analyze grammar]

prayāntaṃ śīghramudvīkṣya paritrātuṃ sutāṃstava |
abhimanyuṃ samuddiśya bālamekaṃ mahāratham |
vāsudevamuvācedaṃ kaunteyaḥ śvetavāhanaḥ || 42 ||
[Analyze grammar]

codayāśvānhṛṣīkeśa yatraite bahulā rathāḥ |
ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ |
yathā na hanyurnaḥ senāṃ tathā mādhava codaya || 43 ||
[Analyze grammar]

evamuktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā |
rathaṃ śvetahayairyuktaṃ preṣayāmāsa saṃyuge || 44 ||
[Analyze grammar]

niṣṭānako mahānāsīttava sainyasya māriṣa |
yadarjuno raṇe kruddhaḥ saṃyātastāvakānprati || 45 ||
[Analyze grammar]

samāsādya tu kaunteyo rājñastānbhīṣmarakṣiṇaḥ |
suśarmāṇamatho rājannidaṃ vacanamabravīt || 46 ||
[Analyze grammar]

jānāmi tvāṃ yudhi śreṣṭhamatyantaṃ pūrvavairiṇam |
paryāyasyādya saṃprāptaṃ phalaṃ paśya sudāruṇam |
adya te darśayiṣyāmi pūrvapretānpitāmahān || 47 ||
[Analyze grammar]

evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ |
śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ |
na cainamabravītkiṃcicchubhaṃ vā yadi vāśubham || 48 ||
[Analyze grammar]

abhi gatvārjunaṃ vīraṃ rājabhirbahubhirvṛtaḥ |
purastātpṛṣṭhataścaiva pārśvataścaiva sarvataḥ || 49 ||
[Analyze grammar]

parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha |
śaraiḥ saṃchādayāmāsa meghairiva divākaram || 50 ||
[Analyze grammar]

tataḥ pravṛttaḥ sumahānsaṃgrāmaḥ śoṇitodakaḥ |
tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: